________________
(५६३) लकवण अभिधानराजेन्द्रः।
लक्ष्यण सकत्वं भवेत् । ततश्चकस्मिन्नपि व्योमादिवस्तुनि सर्वदैवा- पारिणामिकः । एषामेव भावानां द्वयादिसंयोगलक्षणः सांयतिष्ठमाने शेषस्यापि घटादिवस्तुजातस्य तदेकत्वापत्या निपातिकः । 'त एव हव' त्ति अथवा-त एवौदयिकादयो सर्वदाऽवस्थानात् सर्वनित्यत्वप्रसङ्गः; श्रादिशब्दादेकस्मिन् भाषा लक्षणं भावलक्षणम् । जीवो हि नारकादिव्यपदेशघटादिवस्तुनि विनष्टे शेषस्यापि भू--भूधरादेस्तदेकत्वेन हेतुत्वात् तैर्लक्ष्यत एवेति ।' तत्थुदो पोग्गलविवागो 'ति विनाशात् सर्वशून्यतापत्तिः, सर्वस्यापि च सर्वत्र विद्यमान- तत्र प्रथमव्याख्यापक्ष प्रौदयिकभावस्य कर्मपुद्गलविपाकस्वात् सर्वार्थेषु निराकासमेव विश्वं स्यादिति । तस्मात् लक्षण उदयो लक्षणम् . एवमन्येषामपि भावानां यथायोग केवले भावरूपत्वेऽभावरूपत्वे वेष्यमाणे दोषदर्शनाद् भावा- लक्षणं वाच्यम् । तच्च दर्शितमेवेति ॥ २१७३ ॥ भावोभयरूपं वस्तु । न चैवं विरोधः, भावाभावयोर्भिननि
भाष्यकारोऽपि तस्मिन्नुदये भव औदयिकः, तेन वा नि. मित्तत्वात् । यदि हि येनैव भावस्तेनैव चाभावः स्यात् |
वृत्तः, स एव वीदयिकः' इत्यादिकां भावानां व्युत्पत्ति, शेनदा भवेद् विरोधः; नचैतदस्ति, स्वरूपेण घटादेर्भावात् ,
पाणामौपशमिकादिभावानामुपशमादिरूपं लक्षणं च दर्शपररूपण चाभावादिति ॥ २१७० ॥
यन्नाहननु यद्येवम्, तर्युत्पन्नमप्यनुत्पन्नम् , तस्याभावरूपत्वात् : अनुत्पन्नमभावीभूतं चास्ति, अभावरूपतया सत्त्वात् त.
उदए सइ जो तेण व, निव्बत्तो उदय एवं प्रोदइयो । था च सति — उत्पन्नम् विनयं वेदम् ' इत्यादि लोकव्यवहारो उदयविघाय उवसमो,उवसम एवोवसमिउ ति।।२१७४॥ न प्राप्नोति, इत्याशङ्क्याऽऽह
खय इह कम्माभावो, तब्भावे खाइओ स एवऽहवा । उप्पन्न विगयं वा-णप्पियमविसेसियं सधम्मेहिं । उभयसहावो मीसो, खोवस मिश्रो तहेवाज्य।।२१७५।। तं चिय पज्जायंतर-विसेसियमहप्पियं नाम ॥२१७१।। सव्वत्तो किर नासो, परिणामोऽभिमुहया स एवेह । इहोत्पन्नं विगतं वेति यल्लोके व्यपदिश्यते वस्तु. तत् सर्व
परिणामिउ त्ति सुद्धो, जो जीवाऽजीवपरिणामो।२१७६। र्माप द्विविधम्--अर्पितम् , अनर्पितं च । तत्र स्वधर्विशेष- तिम्रोऽपि गतार्थाः, नवरम् 'उभयसहावो' इत्यादि कबद्भिः, पर्यायैरविशेषितं सामान्यरूपं वस्त्वनर्पितमभिधी- मणो यावनन्तरोक्तौ क्षयोपशमौ तदुभयस्वभावत्वाद् मिश्रः यते । नदेव च पर्यायान्तरैः-पर्यायविशेषैर्विशेषितमर्पितमु- क्षयोपशमिको भावः । कथं कया व्युत्पत्त्या ? इत्याहच्यत इति । एवं व्यवस्थिते यदा सामान्यरूपमनपेक्ष्योत्पाद- तथैवेति , क्षयोपशमावेव क्षायोपशमिकः . तयोर्वा भवः, विगमादिपर्यायण केनापि विशेषितं वस्तु वक्तुमिष्यते | ताभ्यां वा निवृत्त इति पूर्वदर्शितव्युत्पत्त्येत्यर्थः । तदेवं नानदोत्पन्नं विगतं चत्यादिव्यपदेशतः माऽपि लोकव्यवहारः मादिभावावसानं द्वादशधा संक्षेपतो लक्षणमभिहितम् । एप्रवर्तते । तथाचाह--" अर्पिताऽनर्पितसिद्धेः " ( तत्त्वा०५ तदेवाह नियुक्तिकार:- लक्खणमेयं समास । भणियं' ३१, १३३) इति तदेवमुक्तमुत्पाद-विगमलक्षणम् । धौ- इति ॥ २१७४ ॥ २१७५ ॥२१७६॥ . व्यलक्षणं तु द्रव्यलक्षणाभिधानद्वारेणवाभिहितम् । ध्रुवत्व- इह च प्रकृते भावलक्षणेनाधिकार इत्येतदेव दर्शयन्नाह द्रव्यत्वयोरेकार्थत्वात् ॥ २१७१ ॥
भाष्यकार:अथ 'वीरिय' त्ति वीर्यलक्षणमभिधित्सुगह-- सम्मत्त-चरित्ताई, मीसोचसम-क्खय-स्सहावाई । वीरिय ति पलं जीव-स्स लक्खणं जं व जस्स सामत्थं । सुय-देसोवरईओ, खोवसमभावरूवाओ ।। २१७७।। दव्वस्स चित्त रूवं, जह वीरियमोसहाईणं ।। २१७२ ।। सामाइएसु एवं, संभवनो सेसलक्खणाई पि । वीर्य जीवस्य बलमुच्यते । तेन च 'बलवानयम्' इत्या- जो एज भावो वा,वइसेसियलक्खणं चउहा।।२१७८॥ दि व्यपदेशाजीवो लक्ष्यत इति तत् तस्य लक्षणम् । अथवा- इह सामायिकं तावच्चतुर्विधम् सम्यक्त्वसामायिकम् , न जीवस्यैव बलं वीर्यमुच्यते, किन्तु यद् यस्य सचेतन- थुतसामायिकम्, देशविरतिसामायिकम् , सर्वविरतिसामा म्याचेतनस्य वा द्रव्यस्य चित्ररूपं सामर्थ्य तदिह वीर्यम- यिकं चेति । तत्र सम्यक्त्वसामायिकं चारित्रसामायिक भिधीयते यथा लोकेऽपि प्रसिद्ध हरीतकीगुडूच्याद्यौषधीनां | चेत्येते द्वे अपि सामायिके मिश्रोपशम-क्षयस्वभावे मयीयम् , आदिशब्दाद्-माणमन्त्रादिपरिग्रहः, उक्तं च-'अ- | म्तव्ये । मिश्रः क्षायोपशमिको भावः , उपशमस्वीपशचिन्त्या हि मणिमन्नौषधीनां प्रभावः' इति ॥ २१७२ ॥ मिको भावः , क्षयः-क्षायिको भावः , एतेषु त्रियपि अथ भावे य'त्ति भावलक्षणमाह
भावेषु यथोक्नं सामायिकद्वयं वर्तत इत्यर्थः । ' धुतजमिहोदइयाईणं, भावाणं लक्षणं त एवऽहमा ।
मिति' श्रुतसामायिक, देशोपरतिर्देशविरतिसामायिकम् ,
एते हे अप्येकस्मिन्नेव क्षायोपशामके भाव वर्तते । अत तं भावलक्खणं खलु,तत्थुदओ पोग्गलविवागो।२१७३।
एतानि चत्वार्यपि सामायिकानि यथोक्नभावरूपत्वान् , दह भावानामौयिकादीनां कर्मपुद्गलोदयादिरूपं लक्ष- जीवस्य चैतैः सामायिकवस्वेन लक्षणाद भावलक्षणरूपाणि ण सद्भावलक्षणम् , यथा कर्मपुद्गलानामुदयलक्षण औद- भवन्ति । एवमेतेषु सामायिकेषु संभवतो यथासंभवं शेयिकः, कर्मपुद्गलानामेवोपशमलक्षण औपशमिकः, तेषामे- पाण्यपि नाम-स्थापना-द्रव्यमादृश्यरूपाणि लक्षणानि योव सर्वथाऽभावलक्षणः क्षायिकः, क्षयोपशमरूपमिश्रता- जयेत् । तथाहि-जीवद्रव्यमेनलंग्यत इति द्रव्यलक्षणमलक्षणः क्षायोपशामकः, सामान्येन पुद्गलपरिणतिरूपः- | प्येतानि भवन्ति , एवमन्यलक्षणनाऽग्यभ्यूह्य वाच्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org