________________
लक्खण
सामान्यरूपा विशेषरूपाश्च धर्मा यस्य स सामान्यविशेषधर्मा इति हेतोः । न हासौ यैरेव धर्मैस्तुल्यस्तैरेवातुल्यो येन विरोघः स्यात् किन्तु समानधर्मैस्तुल्यो विशेषधः पुनरतुल्य इति भावः । यश्चह सिद्धस्य सिद्धेन सह समानत्वं तत्सामान्यलक्षणमिति ॥ २१५३ ॥ २१५४ ॥ विशे० । ( आगारलक्षणम् 'आगारलक्खण ' शब्दे द्वितीयभागे ६४ पृष्ठे गतम् । ) (गत्यागतिलक्षणम् - गइश्रागइलक्खण ' शब्दे तृतीयभागे ७७६ पृष्ठे उक्तम् ।) (नानात्वलक्षणम् ' सागत' शब्दे चतुर्थभागे १६६१ पृष्ठे गतम्) (निमित्तलक्षणम् सिमितलक्सरा' शब्दे चतुर्थमागे २०८३ पृष्ठे उक्तम् । )
अथ उपाय - विगई य' त्ति उत्पाद -
•
विगमलक्षणस्वरूपमाह
नाप्पनं लक्खि- अए जो वत्थु लक्खणं तेणं । उप्पाभ संभव, तह चैव विगच्छ विगमो ॥। २१६४ ॥ यतो नानुत्पद्यं वस्तु लक्ष्यते तेनोत्यादोऽपि तलक्षणम् क संभूतस्य वस्तुन उत्पादो लयम् संभवत उत्पद्यमानस्य । तथा, विगच्छतो - विनश्यतो वस्तुनो विगमो-विनाशो लक्षमेवेति ॥ २१६४ ॥
ननु विगमो नाशः कथं वस्तुलक्षणम् ? इत्याहलक्खिज्जइ जं विगर्य, विगमेश विद्या व जं न संभूई। विगमो विलक्खणमयो, विगच्छ त्यो २११६५ यद्यस्मात् पयोस्पादेनोत्पन्नं लक्ष्यत एवं विगतमपि बिगमेन लक्ष्यत एव यथा चोत्पादमन्तरेण न वस्तुनः सम्भूति, एवं विगमेण इत्यस्यावृत्योत्तरत्रापि संबन्धाद्यस्माद् पिगमेनापि दिना न वस्तुनः संभूतिः संभवः न हि मृदः प्राक्तने रूपेऽविनष्टे घटस्य संभवोऽस्ति । अतः - अस्मात् कारणात् विगमोऽपि वस्तुनो लक्षणमेव, तत्संभा उत्पादयत्। कर्मभूतो विगमः ? इत्याह-विगत वस्तुमोनाऽभिः यथोः पद्मादमेवानुत्पाद इति ।। २११५ एतदेव भावयति
( ५१२ ) अभिधानराजेन्द्रः ।
.
"
Jain Education International
लिरिजुता नियय- प्पसूर वक्कत्तणास समयं । लक्खिजनेयरहा, तह सच्चे दव्यपाया ।। २१६६ ।।
3
अनुल्या ऋजुता अमृता सा समकं युगपद् निजकप्रसूतिक्रत्वनाशत एव लक्ष्यते, नेतरथा - नान्यथेत्यर्थः । तत्र निजकप्रसूति रुत्पाद ऋजुतायाः, वक्रत्वस्य नाशो वक्रत्वनाशः, निजकप्रसूतिध वऋत्यनाशश्च निजकप्रसूति-पत्नी ताभ्यां निजकप्रसूतिवऋत्वनाशाभ्यामिति समासः । श्रस्माच्च पञ्चमीद्विवचनन्तात् " पञ्चम्यास्तसिल " ( पाणि ५।३।७ ) इति तस्प्रत्ययः । इदमुक्तं भवति श्रङ्गुलीद्रव्यस्य ऋजुता पर्यायो नियमत एव स्वस्योत्पादन वकत्वस्य च नाशेन लक्ष्यते, नान्यथा, अनुत्पन्नस्य खरविषाणस्येव लक्षवायोगात् विपक्षभूतपययाविना बोत्पादायोगात् । यथा चाटुश्या ऋजुतापर्यायस्तथाऽन्येऽपि सर्वद्रव्यपर्याया: स्वस्योत्पादे वापराभूतपर्यायविनाश एव च सति लक्ष्यन्ते, नान्यथा । ततब्ध यथोत्या वस्तु लचकत्या तथा वि नाशोऽपि पूर्वपर्याविनाशमन्तरेणाप्युत्तरपर्यायविशिष्टवस्तुनो लक्षणायोगादेति ॥ २१६६ ॥
अथ विनाशस्य ये सर्वथा वस्तुत्यंति सौगताः, तन्मतानुसारी परः प्रादउप्पायस्स हि जुत्ता, लक्खण्या नासओ विणासस्स । नासो व लक्खियं वा वधु न भावो खपुष्कं व ।।२१६७॥ ननूत्पादस्य लक्षणता युक्ता, उत्पन्नवस्त्वनन्यत्वेन तस्य सत्वात् विनाशस्य त्वसतोऽविद्यमानस्य नासी युक्ता । नात् खरविषाएं कस्यापि लक्षणं भवितुमर्हति । अथ नाशोऽपि वस्तुनो लक्षमिष्यते तर्हि तस्याभावरूपत्वात् तलक्षितं वसवप्यभाव एव स्वात् आकाशकुसुमवदिति । मतदेवाह नोवलक्खियं वत्यादि ॥ २१६७ ॥ अयोत्तरमाह
,
6
शक्रखण
"
नासो भावो संभू - इहे
वत्थुणो धुवत्तं व ।
अव समुप्पा व थुप्यभवाभावाओ || २१६८ ॥ 'नाशो भाष' इति प्रतिज्ञा पूर्वोकन्यायेन वस्तुनः संभूति त्यात्त्यवदिति । अथवा हेतु राताम्यत्येनान्यथा प्रमाणम्-नाशो भाव इति सैव प्रतिक्षा, वस्तुनः प्रकृष्टं भवनं प्रभवः, प्रीडता पर्यायस्तस्वारी प्रथमं पूर्व भाव सवंतस्माद्यस्तु प्रभवादिभावादिति हेतुः समुत्यादयदिति दृष्टान्तः । इह यो यो वस्तुनः प्रकृष्टमनस्यादी भवति स स भावः, यथोत्पादः, भवति व वस्तुप्रभवस्यादौ पूर्वोक्तयुतितो नाशः, तस्माद् भाव इति ॥ २१६८ ॥
,
डुक्रम्-नासोवलकिस बेत्यादि तताऽऽह नासोवलक्खियं चिय, तदभावो थिय तदभहा भावो ॥ आह न पतमेचं भावाभावोभवस भावं ।। २१६६ ।। एवं च सति नासोवलक्खियं थिय तदिति नाशोपलचि तमेव तत्- निर्दिषुक्रितो नाशेन सस्यत एवेतदित्यर्थः तथा चैतायतशिनाभाव एव तद् वस्तु मात्र विवाद, कथञ्चिद् वस्तुनाम भावरूपतया जैनैरभ्युपगतत्वादिति ।
अन्नद्दा भावो 'ति श्रन्यथा पुनरम्येन रूपेण तद्वस्तु भावःउत्पाद - भौव्यरूपतया भाव एव तदित्यर्थः । अत्राह परःनन्वेवं सात भावाभावोभयस्वभावं वस्तु प्राप्तम्, एतच्चायुक्तम्, भाषाभावयोः परस्परपरिहारेणावस्थानाच्छायाऽऽतपवदेकत्रायोगादिति ॥ २१६६ ॥
For Private & Personal Use Only
अत्रोत्तरमाह
एवं चिप तं वत्युं सब्वाभावे व तं खपुष्कं च । भावे व सव्वा सव्वसंकरे-गत सिचाई ॥ २१७० ॥ गन्धेयमेव भावाभावोभवरूपतासामेव तद् वस्तु भवति, न पुनरेकान्तेन भावस्वरूपत्वेऽभावस्वरूपये था. एतदेवाद-सबभावे वा सर्वथैवाभावरूपतायां वा इष्यमाणायां खपुष्पमिव तद् वस्तु स्वात् भये या सर्वधा भावरूपतायां वैकान्तेनेष्यमाणायां सर्वसङ्करैकत्व-- नित्यत्वादयो दोषाः प्रसजन्ति; तथाहि - ' सर्वथा सर्वैरपि प्रकारैर्घटस्य भावः ' इत्युक्ते यथा घटरूपतया तथा पट-स्तम्भ-भू-भूधरादित्रैलोक्यरूपतयाऽपि तस्य भावः प्राप्नोति, कथञ्चिदप्यभावरूपताऽनभ्युपगमात् । एव स्तम्भ-भू-भूधरादीनामपि सर्वात्मना भाषात् सर्वसंकरो ऽम्योम्यानुप्रवेशलक्षणः स्यात् । एकस्मिन् वा कस्मिंश्चिद् घटादिवस्तुनि सर्वस्यापि त्रिभुवनस्यानुप्रवेशात्
www.jainelibrary.org