________________
(५६९) लंबुत्तर अभिधानगजेन्द्रः।
लक्वण लंबुत्तर-लम्बोत्तर-पुं० । कायोत्सर्गदोपविशषे, कृत्वा चोल- क्षणरूपस्य वर्णत्रयस्याकारविशेषः । अथवा-लक्षणानां पट्टमविधिना नाभिमण्डलस्योपरि अधस्ताच्च जातुमात्रं
स्वस्तिकशंखचक्रध्वजादीनां यो मङ्गलपट्टादावक्षतादिभितिष्ठति कायोत्सर्ग इति लम्बोत्तरदोषः । प्रव०५ द्वार।
यासो-विरचना विधीयते तत्स्थापनालक्षणमिति ॥ २१४६ ॥ लंबूसग--लम्बूसक-पुं० । गेन्दुके, शा०१२०१ ०। गोला
'दविए' ति द्रव्यलक्षणम् । तच्चागमनोआगमनशरीरभ
व्यशरीररूपं सुगमम् । तद्व्यतिरिक्तं पुनराहकृतिमण्डनविशेषे,जी०३ प्रति०४ अधि० । श्रा० म०। जी।
लक्खिजइ जं जेणं, दव्यं तं तस्स लक्खणं तं च । नं० । दाम्नामग्रिमभागे मण्डनविशेष, रा० । जं० । श्राभरण- | विशेष, रा।
गच्चुवगाराईयं, बहुहा धम्मत्थियाईणं ॥ २१५०॥ लंबयव्य-लम्बयितव्य-त्रि० । अवलम्बनीये,रज्ज्वादिनिबद्धे, | यद द्रव्यं धर्मास्तिकायादिकं लक्ष्यते येन तत्तस्य व्यस्य लहस्तादिना धरणीये च । भ० ६ श० ३३ उ० ।
क्षणम् । तञ्च गत्युपकारादिकं धर्मास्तिकायादीनां संबन्धि
बहुभेदं विज्ञयमिति ॥२१५० ॥ लंबोयर-लम्बोदर-पुं० । गणपतौ, झा० १७०१०।।
अथान्येषां सादृश्यसामान्यादिलक्षणानां सामान्येन भावालभ-लाभ-पुं० । मूलधनादितोऽधिके लभ्यमान धने, प्राप्ता
थमाहच । विशे० । सूत्र० । श्रा० म० ।
किंचिम्मित्तविसिटुं, एयं चिय सेसलक्खणविसेसा । लंभणमच्छ-लम्भनमत्स्य-पुंगमत्स्यभेदे,जी०१प्रतिप्रशा
जंदवलक्षणं चिय,भावो वि स दव्वधम्मो त्ति२१५१ लंभित्ता-लब्ध्वा-अव्य० । प्राप्येत्यर्थे, स्था० ३ ठा०२ उ० ।
इदमेव च द्रव्यलक्षणं किंचिन्मात्रविशिष्टं सच्छेषाः सादृश्यलंभिय-लम्भिा -त्रि० । प्रापिते, सूत्र०२ श्रु०७ अ०। सामान्यादया नव लक्षणभेदा भवन्ति । कुतः? इत्याह-यद्यस्मालक्कुड-देशी-लकुटे, दे० ना० ७ वर्ग १६ गाथा ।
त् स वक्ष्यमाणो भावोऽपि भावलक्षणरूपं द्रव्यधर्मत्वाद् द्रव्यं
लक्ष्यतेऽनेनेति कृत्या द्रव्यलक्षणमेव, आसतां पुनः शेषाः लक्ख-लक्ष-न० । शतेन गुणिते सहस्राणामेकशते, कर्म०४
सादृश्यसामान्यादयो लक्षणभेदा इति ॥ २१५१ ॥ कर्म । कल्प० । काये, दे० ना० ७ वर्ग १७ गाथा।
तदेवं सामान्येन सादृश्यादिलक्षणभेदान् व्याख्याय विशेलक्ष्य-त्रि० शरव्ये, “मुष्टिना छादयेल्लयं, मुष्टी दृष्टि निवेश
षताऽपि 'सरिसे' त्ति सादृश्यलक्षणस्वरूपं विवृण्वन्नाहयेत् । हतं लक्ष्यं विजानीया-द्यदि मूर्धा न कम्पते। सूत्र. १ तुल्लागारदरिसणं, सरिसं दव्वस्स लक्खणं तं पि । थु०८१०।" लक्खं विजायं" पाइ० ना०२४६ गाथा।
जह घडतुल्लागारो,घडोत्ति तह सव्वमुत्तीसु ॥२१५२।। लक्खण-लक्षण-न० । लक्ष्यतेऽनेनेति लक्षणम् । पदार्थानां
यद् द्वयादिवस्तूनां तुल्यस्याकारस्य दर्शनं तदिह 'सरिसं' स्वरूपे, विशे० । अनु०।
ति सादृश्यमुच्यते, द्रव्यस्य तदपि लक्षणम् ,तेनापि हि सहअथ लक्षणद्वारमाह--
शममुकस्येदम् इति व्यपदेशहेतुत्वाद् द्रव्यं लक्ष्यत इति,पतनाम ठवणा दविए, सरिसे सामन्त्रलक्खणाऽऽगारे ।। दपि सामान्यतो द्रव्यलक्षणमेव, विशेषतस्तु सादृश्यलक्षणगइरागड-नाणत्ती,निमित्त-उप्पाय-विगई य ॥२१४६॥ | मुच्यत इतीह भावार्थः । एवमुत्तरत्रापि सामान्यतो द्रव्यलवीरियभावे य तहा, लक्षणमेयं समासो भणियं ।
क्षणता, विशेषतस्तु वक्ष्यमाणतत्तद्विशेषलक्षणता द्रष्टव्येति ।
उदाहरणमाह-यथैकेन दृश्यमानघटेन तुल्याऽऽकारोऽन्योअहवा वि भावलक्खण, चउन्विहं सद्दहणमाई ।२१४७।।
ऽपि सर्वो घट इति, एवमनेनैव प्रकारेण सर्वासु मूर्तिषु सर्वेसदहणजाणणा खलु, विरई मीसं च लक्खणं कहए। प्वपि मूर्तवस्तुषु यस्य येन सादृश्यं घटते तत्सर्व साहते वि निसामिति तहा, चउलक्खणसंजुअं चेव ।२१४८|| श्यलक्षणमिति ॥ २१५२ ॥ लक्ष्यतेऽनेनेति लक्षणं पदार्थानां स्वरूपम् , तच्च नामादि- अथ 'साममलक्खण' ति सामान्यलक्षणव्याख्यानमाहभेदाद् द्वादशधा ॥ २१४६ ॥ २१४७ ॥ २१४८॥
सामएणमप्पियमण-प्पियं च तत्थंतिमं जहा सिद्धो । अत्र नामस्थापनालक्षणे ब्याचिख्यासुराह भाष्यकार:- सिद्धस्स होइ तुल्लो,सव्यो सामण्णधम्मेहिं ॥२१५३॥ लक्खणमिह जं नामं, जस्स व लक्खिजएं व जो जेणं । एगसमयाइसिद्ध-तणेण पुणरप्पिो स तस्सेव ।। ठवणागारविसेसो, विमासो लक्खणाणं वा ।।२१४६।। तुल्लो सेसाऽतुल्लो,सामएण विसेसधम्मो ति।।२१५४॥ इह ' लक्षण 'मिति यल्लकारादिवर्णत्रयावलीमात्रं तन्नामैव इह सामान्यं द्विधा-अर्पितमनर्पितं च । तच्चार्पितं विशेषितलक्षण नामलक्षणम् । अथवा- जस्स व' त्ति यस्य वा कस्य- मुच्यते,अनर्पितं त्वविशिष्टम् । तत्रान्तिममविशिष्टं सामान्य चिजीवादे-'लक्षण' मिति नाम क्रियते तद् वस्तु नाम्ना हेतु- यथा-सिद्धः सर्वोऽप्यन्यस्य सर्वस्यापि सिद्धस्य सत्त्वभूतेन लक्षणं नामलक्षणम् । अथवा--नाम तद्वतोरभेदान्नाम द्रव्यत्व-प्रमेयत्वा-मूर्तत्व-क्षीणकर्मत्वाऽनावाधत्व-सिद्धत्वाच तल्लक्षणं च नामलक्षणम् । ' लक्खिज्जए वा दिभिः सामान्यधर्मंस्तुल्यः-समानो भवति । एक-द्वि-याजो जणं । ति यो वा स्तम्भकुम्भाऽम्भोरुहादिः प- दिसमयसिद्धत्वेन पुनरपितो विशेषतः ससिद्धः 'तस्सेव तुल्ल' दार्थों निजेन स्तम्भकुम्भादिनाम्ना लक्ष्यते--शायते त- ति तस्यैवैकद्विब्यादिसामान्यसमयसिद्धस्यैव सिद्धस्य तुल्यः स्तम्भादि नामलक्षणमुच्यते, लक्ष्यतेऽनेनेति कृत्वा ।। समानः, शेषस्य त्वसमानसमयसिद्धस्यातुल्योऽसमानः । न.
'ठवण' ति स्थापनालक्षणमुच्यते । किं तत् ? इत्याह-ल- नुकथमेक एवायं सिद्धः सिद्धान्तरैस्तुल्योऽतुल्यश्च? इत्याहJain Education International
For Private & Personal Use Only
www.jainelibrary.org