________________
अभिधानराजेन्द्रः ।
1
लकार
ल ल पुं०] अन्तस्थो मूर्डस्थानीयोऽयं वर्गः ला क इन्हे वाच । लवने श्रम्बरे, दानादाने, सुखे, वादे च । न० । आलये, आश्लेषे, पुं० । मृते, लूने च । त्रि० । एका० । लइअ-लगित-त्रि० । श्रवलम्बिते, स०७० सम० । परिहिते,
·
पिनद्धमित्यर्थे इत्यन्ये । दे० ना० ७ वर्ग १८ गाथा । अन्न देशी-पने दे० ० ७ वर्ग १६ गाथा । लइणी-देशी-तायाम्, दे० ना० ७ वर्ग १८ गाथा | लउड लकुट पुं० पटी, श्री० " को लडो " पाह० ना० २३० गाथा | शा० । स० । प्रश्न० । प्रहरणकरणे, स्था०३ठा० ४ उ० । शा० । जं० प्रश्न० ।
-
लंककालियावात -- लङ्ककालिकावात-पुं०|चक्रवद् भ्रामके वायौ, कल्प० १ अधि० ६ क्षण |
Jain Education International
ये तृतीयेऽन्तद्वीपे उत० ३६ अ० (अन्तरदीव शब्दे प्रथम भागे तत्स्यरूपं दर्शितम् ) लंपण लंडन-न० गतांदेरतिक्रमणे, श्री० रा० नि० चू० । जी० । ज्ञा० । अतिदीर्घस्यात्युच्चस्यापि चातिक्रमणे, श्रा० म० १ ० । उत्प्लुत्य गमने, उत्त० २ ० । साधूपरि साव्यापरि वा क्रोधादिना श्रन्नपानादिमोचने, ग० २ अधि० । लंघियजिणाण - लङ्घितजिनाज्ञ - त्रि । त्यक्तसर्वज्ञशासने, जी० १ प्रति । संघियव्य-लक्ष्ययितव्य त्रि० लङ्घनीये का० १ ० १ ० लंच - देशी कुक्कुटे, दे० ना० ७ वर्ग १७ गाथा । लंचा - लञ्चा - स्त्री० । उत्कोचे, व्य० १ उ० । लंचिह्न ला०ि उत्कोचमुपजीव्य सापेक्षे व्यवहा रिणि, व्य० १ उ० ।
श्राव० ४ श्र० ।
लउडकडु-लकुटकाष्ट० कुडे, प्र०३ द्वार लंपोस- लम्पोप पुं० । सदाव्यचीरविशेषाणां पोष लउय लकुच- ० पुषरोपे औ०।
लउसिका - लकुसिका - श्री० [लकुशदेशोरपनायामनाय्र्यखि
याम्, शा० १ ० १ ० । ० ।
धि० । शा० । लंगल -- लाङ्गल - न० । हले, प्रश्न० ३ श्राश्र० द्वार । लंगूल- लाल-म० पुच्छे स्था० ४ ० २ ० शा० कल्प० । “ लंगूलं वाहली छिप्पं" पाइ० ना० १२८ गाथा । लंगूलिय- लाकूलिक - पुं० । श्रष्टाविंशत्यन्तद्वीपानां म
लछण- लाञ्छन- न० । मपतिलकादिके चिह्न, अनु० । प्रव० । नं० । “ लंड को चिंधं " पाइ० ना० ११४ गाथा । अङ्गा०६ द्वार। दश० । कर्णादिकल्पनाङ्गनादिभिर्लाने प्रश्न० २ ० द्वार | उल्मुकादिभिरहने
""
लंका लङ्का - स्त्री० । भरतवर्षस्याविदूरे दक्षिणे लवणसमुत्रिकूटषिते पुरीभेदे, लङ्कायां त्रिकूटगिरी श्रीशान्तिनाथः " । ती० ४३ कल्प। श्र० क० । लंकाडाह लङ्कादाह-५० लङ्काया भस्मीकरणे, रामायसे वि सुणिज्जति जह हअंतस्स पुच्छं महन्तमासी, तं च किल अहिं वत्थसहस्सेहिं वेदिक तेलपडसहस्सेहि सि चिऊपलीयन्ते किल लङ्कापुरी दहा नि० ० १ ४० लेख-लख- पुं० । महाशाखेल, रा० जं०] अनुलंपट लम्पट त्रि० सालसे, “लोला लालस सोलुख-उले ये वंशादेरुपरि वृतं दर्शयन्ति ते लाः। व्य० ३ ३० जी० हड लंपटा लुद्धा " पाइ० ना० ७५ गाथा । कल्प० । शा० | नर्तकभेदे, पं० लंपिक्स - देशीबीरे, दे० ना० ७ वर्ग १२ गाथा । चू० १ कल्प । लखपेहा-लङ्खप्रेक्षा- स्त्री० । ये महावंशाग्रमारुह्य नृत्यन्ति | लंब - देशी - केशे, गोवाटे च दे० ना० ७ वर्ग २६ गाथा । तेषां प्रेक्षायाम्, व्य० ३ उ० । जी० । लंखिया लखिका - स्त्री
1
लंयंत लम्बमान वि० देयं गच्छति, कल्प० १ अधि० २ - त्रि० ।
वंशोपरि नर्तक्याम्
०३.
विपा० १ ० १ ० ।
लंद्रिय लाछित त्रि० । रेखादिभिः कृताने ०२४० स्था० । ज्ञा० भ० । श्रा० म० । भस्मना पिहिते, वृ० २३० । लंजर - लञ्जर- न० । उदककुम्भे, स्था० ४ ठा० ४ उ० । लंतग-लान्तक- पुं० । षष्ठे देवलोके, प्रव० १६४ द्वार । स० । स्था० श्री० [लान्तककल्पचासिदेवेषु तदिन्द्रे च विशे० । स्था० | लान्तकदेवानां स्थाने, प्रशा० २ पद । ( व्याख्या चतुर्थभागे ठाणा 'शब्दे २७०८ पृष्ठ) लंद-लन्द पुं० काले, पृ० ३४० प्र० ( स च 'अहालंद' शब्दे प्रथमभागे ८६७ पृष्ठे व्याख्यातः । ) यावता का नोदकार्यकरः शुष्यति तावान् कालो जघन्यतो लन्दः । कल्प० २ अधि० ८ क्षण ।
C
श्रहा
क्षण | शा० ।
लंबण-लम्बन - पुं० | कवले, वृ० ४ उ० । व्य० । नङ्गरे, शा० १ श्रु० ८ श्र० ।
19
लंवाली देशी पुष्पमे दे० ना० ७ वर्ग १६ गाथा | लंबियय-लम्बितक- पुं० राय बाही बड़े अभि विशेषयति वानप्रस्थे श्र० ।
For Private & Personal Use Only
www.jainelibrary.org