________________
(५८ ) रोहिणी
श्रीभधानराजेन्द्रः। विउसनरसेविय कमो, कमेण सिद्धि पि पावेइ ॥१४॥" त्ति । [गहियप्पवायदह-रोहितप्रपातहद-पुं० । स्वानामख्यात इद, शा० १ श्रु०७ अ०। श्रा० चू० । श्राव० । प्रश्न । स०।।
स्था० । रोहिद्-उक्तरूपा यत्र प्रपतति यश्च सविंशतिक रोहिणीतब-रोहिणीतपम्-न० । सप्तमासादिकसप्तवर्षाणि योजनशतमायामविष्कम्भाभ्यां किञ्चिन्यूनाशीयधिकानि यावत् राहिणीनक्षत्रदिनांपवासे, तत्र च वास्तुपूज्यजिनम- त्रीणि शतानि परिक्षण यस्य च मध्यभागे रोहितद्वीपः तिमा प्रतिष्ठा च विधयेति । पञ्चा० १६ विव० । प्रव०। षोडशयोजनायाविष्कम्भः सातिरेकपञ्चाशद्योजनपरिक्षेरोहिणिरिक्खदिणे रो-हिणीतवे सत्तमासवरिसाई ।
पो जलान्ताद द्विफ्रोशोच्छुितो यश्च रोहिद्देवताभवनेन ग
शादेवताभवनसमानेन विभूपितोपरितनविभागः स रोसिरिवासुपुञ्जपूया-पुव्वं कीरइ अभत्तट्ठी ॥५६॥
हिमपात हद इति । स्था०२ ठा० ३ उ०। (अत्र सूत्रम् 'रो. रोहिणी-देवताविशेषः, तदाराधनार्थं तपो गहिणीतपः, | हिअंसा' शब्दऽस्मिन्नेह भागेऽनुपदमेव गतम् ।) सस्मिन् रोहिणीतपसि सप्तमासाधिकसप्तवर्षाणि यावद्रो-रियायोहिता-स्त्री० । जम्बूद्वीपे पूर्वावरण लवणसहिणीनक्षत्रोपलक्षिते दिने उपवासः क्रियते । इह च वासुपू-| ज्यजिनप्रतिमायाः प्रतिष्ठा पूजा च विधेया। प्रव०२७९द्वार।।
मुद्रं समुन्सपन्त्यां स्वनामख्यातायां महानद्याम् , स. १४
सम० । स्था। रोहिनदी महापमहदाइक्षिणतीरणेन निर्गरोहिणीरमण-रोहिणीरमण-पुं०। चन्द्रे,"ईद निसायरो स
त्य षोडश पश्चात्तराणि योजनशतानि सातिरेकाणि दक्षिस-हरो विह गहई रणिनाहो । मयसंघणो हिमयरो , णता गिरिणा गत्या हाराकारधारिणा सातिरेकयोजनद्विरोहिणिरमणो ससी चंदो" पाइना०५ गाथा।
शतिकेन प्रपातन मकरमुखप्रणालेन महाहिमवतो रोरोहिणयचोर-रोहिणेयचौर-पुं०। स्वनामख्याते राजगृहवा- हिदभिधानकुण्ड निपतति , मकरमुख जिहा योजनस्तव्ये चौरे, व्य०२ उ० । ती । प्रशा० । (सूक्ष्मं परिनिर्या- मायामेन अर्द्धत्रयोदशयोजनानि-विष्कम्भेन क्रोश वापणं लौकिक रौहिणिकचौरस्याभयकुमारेण कृतं तच 'ओ
हल्येन, रोहित्प्रपातकुण्डाय दक्षिणतोरणेन निर्गत्य हावण' शब्दे तृतीयभागे १३३ पृष्ठे दर्शितम् )
हैमवतवर्षमध्यभागवर्तिनं शब्दापातिवृत्तवताळ्यमर्द्धयोरोहितंशकूड-रोहितांशकूट-पुं । जम्बूद्वीपे हिमबर्षधर
जनेनाप्राप्याटाविंशत्या नदीसहस्रः संयुज्याऽधो जगतीं पर्वते दशमे कूटे, स्था०२ ठा० ३ उ०।
विदार्य पूर्वतो लवणसमुद्रमतिगच्छतीति , रोहिनदी हि
प्रवाहऽईत्रयोदशयोजनविष्कम्भा क्रोशोद्वेधा ततः क्रमेरोहियंसा-रोहितांशा--स्त्री० । नदीभेदे, स्था० ३ ठा०४ उ०।
ण वर्द्धमाना मुखे पञ्चविंशत्यधिकयोजनशतविष्कम्भा सार्द्ध('रोहिअंसा' शब्देऽस्मिन्नेव भागे वक्तव्यता गता)
द्वियोजनोद्वधा, उभयतो वेदिकाभ्यां वनखण्डाभ्यां च युरोहिय-रोहित-न० । रुधिरे, रक्तवर्णे च । वाच० । मत्स्य
क्ला, एवं सर्वा महानद्यः पर्वताः कुटानि च बेदिकादियुक्ताभेद, पुं० । उत्त० १४ अ० जी० । प्रज्ञा० । चतुष्पदविशेषे , | नीति । स्था०२ ठा०३ उ० । रा०('महाहिमवंतर' च । प्रश्न०१ आश्रद्वार । स्था।
शब्देऽस्मिन्नेव भागे २२७ पृष्ठे सूत्रतो दर्शितैषा ।) रोहियकूड-रोहितकूट-पुं० । जम्बूद्वीपे मन्दरस्य दक्षिण महाहिमवति वर्षधरपर्वते स्वनामख्याते सप्तमे कटे, स्था०
रोहियाससेण-रोहिताश्वसेन--पुं० । इक्ष्वाकुवंशोत्पन्नस्य श्री२ ठा०३ उ०। जं०। जम्बूद्वीपे हैमवर्षनायकदेवावासभूते
हरिश्चन्द्रमहानरेन्द्रस्य स्वनामख्याते पुत्रे, ती० ३७ कल्प। स्वनामख्याते कूटे, स्था० ८ ठा।
रोहीडग-रोहीडग--न । भरतक्षेत्रे रोहिणीगणिकावासभते रोहियदीव-रोहितद्वीप-पुं० स्वनामख्याते द्वीपे, जं०४ वक्षन स्वनामख्याते नगरे, नि। प्रा० क० । विपा। संथा। (अत्र सूत्रम् ' रोहिअंसा' शब्देऽस्मिन्नेव भागे गतम्) रोहे-रोधयित्वा-अव्य० । रोधं कृत्येत्यर्थे, वृ० ३ उ०।
4444444444444444444444444444444444444444 devarhotodaseladeiodesh.iciariedem iena.tasicialestenia.irsaatoniasisilaalnaiwarihimanusianimaa
इति श्रीमत्सौधर्मबृहत्तपागच्छीय -कलिकालसर्वज्ञकल्पश्रीमद्भट्टारक-जैन श्वेताम्बराऽऽचार्य श्री श्री १००० श्रीमद्विजयराजेन्द्रसूरीश्वरविरचिते ' अनिधानराजेन्द्रे'
रकाराऽऽदिशब्दसङ्कलनं समाप्तम् ॥
HTTTTTE
Tropionaryayoreaoardas.sarokasatsukartonosatsanel:peoromansenis
. .
+++++ ++ ++++ ++ Jain Education Internatio
For Private & Personal Use Only
www.jainelibrary.org