________________
( ४८४ )
अभिधानराजेन्द्रः ।
रोहिणी
यानन वसुदेवेन राजाका पिता-"मु मृगनयनयुगले माग नै विश्यस्य फुलवि क्रमगुणशालिनि ! त्वदर्थमहमागतो या ॥२॥ इत्यक्षरा नुकारिध्वनी प्रवादिते पणवे समुत्फुल्ललोचना सञ्जातानुरागा सरभसमुपश्रुत्य स्वहस्तेन वसुदेवस्य गले मालामबलतपती ततस्ते राजानश्वयविद्यमानमानसाव सुदेवेन सार्द्ध संग्रामायोपस्थः तेन चरखारसिकेन स
1
विनिर्जित्य रोहिणी परिणीता जातध तस्या रामाभिधानो बलदेवः सुनुरिति । प्रश्न ०४ श्राश्र०द्वार। स्वनामख्यातायां महाविद्यायाम्, कल्प० १ अधि० ७ क्षण । स्था० आ० चू० | श्राव० | स० | चित्रकवल्ल्याम्, ल० प्र० । रोहितकपुरेस्वनामख्यातायां गणिकायाम् आ०क० ५ अ० श्राव० ॥ श्रा० चू०] वासुपूज्यजिनपीया ती० ३४ कप (अस्या सुत्तम . चम्पा शब्दे तृतीयभागे २०२६ पृष्ठे गतम् ) कुरडनपुरे सुभद्रश्रेष्ठिपुत्रप्राम् ०१०
रोहिणीज्ञानमिदम्
इह कुंडि नि पचरा, नयरी भयरीइराइया अस्थि । तत्थ निवो जियसनू, जो सत्तू दुजराजणस्स ॥ १ ॥ पायं विगहविरतो. सक गुणस्य - रोहयमाणो । सिट्टी सुभद्दनामा, मनोरमा भारिया तस्स ॥ २ ॥ पुत्तीय बालविहवा, नामे रोहिणी अहीणगुणा । जिनसमर लडड्डा, महिषा पुट्ठा व ॥ ३ ॥
पूयइ जिसे तिसं, अवझमज्झयणमाह श्रायर | श्रवस्सयाइ किच्चं निश्च निश्चितिया कुणइ ॥ ४ ॥ धम्मं संच न हु कं, पि चंचए अंचर गुरूण पर । नियता व बियार, कमीपमुदये ॥ ५ ॥ दाणं देइ पहाणं, सुरसरिसलिलुजलं धरइ सीलं । जहसत्ति तवेइ तवं भावइ सुहभावणा सुमणा ॥ ६ ॥ निम्मलगिहिधम्मा, अचलियसम्मा ददं वलियमोहा । अतिजिम पंडिया सा गमइ दिवसे ॥ ७ ॥ ग्रह चित्ती भुकमइयपदंडो । मोहो नाम नरिंदो, पालह निक्कंदयं रजं ॥ ८ ॥ कइयापि नियमो हि सुि तु दरवाओ मोहो, विचित नियमध्यिमो ॥ ६ ॥ इसढ ! हियय ! सदागम-वासियचित्ताइ पिच्छह इमीए । कित्तियमित्तं श्रम्हा - रा दोसगहणे रसम्पसरो ॥ १० ॥ जह कह विइमा एमेव चिट्ठिही कित्तियं धुवं कालं । तामे निरसत्ता कोपिन पछि धूलि पि ॥ ११ ॥ इय चिंतंतस्स इम-स्स आगओ रायकेसरी तराओ । रातो पिन नाचो, तो सोभा ॥ १२ ॥ इत्तियमित्ता चिंता, कि कज्जइ ताय ! तायपायां । जं तिज यि न समं व दिसमं व पिच्छामि ॥१३॥ तो से कहे मौहो. जहट्ठियं रोहिणीइ बुत्तंतं । तं लोड सिरे वजा-हउ व्ब जाओ इमो विमणो ॥ १४ ॥ श्रह सयलं पि हुसिन, सुविसन्नं मुक्ककुसुमतंबोलं । जाय मथक्के थक्कवि-य नडुगीयाइ-वावारं ॥ १५ ॥ इस्थेतरम् साथिया एक्काए। अट्टहासस, हसियं सुखियं च मोहेन ॥ १६ ॥ ततो गुरुनु पसर परिमुदीहनीसासो । के मह दुदिए एवं श्रइसुडिया नए पकीशंति ॥ १७ ॥
1
Jain Education International
रोहिणी अकुपं नाऊ निययसामिसाल। दुभती गयी एवं १८ ॥ देव ! निवजुवइजरणवय- भत्तकहाकर राच उमुहा एसा । भुवराज मोहिणी जो-रिण व विग्गहत्ति मह भज्जा ॥ १६ ॥ एस सिसू इट्ठी, पमायनामा ममेव वरपुन्तो । जं पुरा हसिय मयग्गे, तं पुच्छेमो इमे चेव ॥ २० ॥ तो हक्कारिया ते पट्टा भी तुमेहि हि हसियं । वजरह तत्थ इत्थी, पुजा सम्मं निसामंतु ॥ २१ ॥ सिसुमित्तसजकजे. किं ताओ इति वहइ चिंतं । इय विम्यववसाए. मए सपुत्ताइ हसियं तु ॥ २२ ॥ जं ताप पसाया रो-हिणि इमं धम्मश्र खगद्धेरा । पांडेउ महं पि खमा, श्रहवा केयं वराई मे ॥ २३ ॥ जे उवसंता मणना - गिगो य मे सुयजुयाइचरणाश्रो । सिपि न कोऽयि जागे ॥ २४ ॥
जे
पुरण मए चउद्दस पुत्र्यधरा खडहडाविया धम्मा । अज वि धूलि व रुलं-ति तायपायास पुरश्र ते ॥ २५ ॥ तं सोड चिनइ निचो, धनो हं जस्स मज्झ सिनम्मि । भुवराजराजराणमंसल, बलाउ अबलाउ वि इमाओ ॥ २६ ॥ इय सामत्थियरन्ना सा तचंगी तरणूरुहसमग्गा ।
हरीडा सहरिसनिधियसरोदेसा ॥ २७ ॥ तुद संतुसिया मग्गा पिडीह थिय व पि आगमिदी। इय लहु विसज्जिया रो - हिणीइ पासम्मि सा पत्ता ॥ २८ ॥ अह गीर जोइसीप, अहिट्टिया सा गया जिराहरेऽपि । असावा समं कुछ विचिचिगहाथ ॥ २६ ॥ न य पूएइ जिरिंदे, देवे वि न बंदप पसन्नमणा । बहुहासला विधाय परेसिपि ॥ ३० ॥ नय कोऽवि किंपि पभणइ, महिडिधूय त्ति तो इपसंगा। सभायभागरहिया, भरिया एगेण सङ्के ॥ ३१ ॥ किं भण श्रइपमत्ता, धम्मट्ठाणे वि कुणसि इय वत्ता। जं भवियाण जिरोहिं, सया निसिद्धाउ विगहाश्री ॥ ३२ ॥ तथा चोक्तम्सा तन्वी सुभगा 'मनोहररुचिः कान्तेक्षणा भोगिनी, तस्या हारिनितम्बविश्वमथवा विप्रेक्षितं सुथुकः । घिकतामुष्ट्रर्गात मलीमसतनुं काकस्वरां दुभंगामित्थं स्त्रीजनवनिन्दनकथा दूरेऽस्तु धर्मार्थिनाम् ॥ ३३ ॥ ( हो ) क्षीरस्यानं मधुरमधुगावाज्यखण्डान्वितं चेत्. ( रसः ) श्रेष्ठं दध्नो मुखसुखकरं व्यञ्जनेभ्यः किमन्यत् । दम्पयति मनः स्वादु ताम्बूलमे, त्याज्या प्राज्ञैरशनविषया सर्वदैवेति वार्त्ता ॥ ३४ ॥ रम्यो मालवकः सुधान्यकनकः काञ्च्यास्तु किं वरार्यतां, दुर्गा गुर्जर भूमिरुद्भटभटा लाटाः किराटोपमाः । कश्मीरे वरमुष्यतां सुखनिधौ स्वर्गोपमाः कुन्तलाः,
"
दुर्जनसङ्गभधिया देशी कचैर्यथा ॥३५॥ राजाऽयं रियारद्वारसह क्षेमङ्कर धौरहा, युद्धं भीममभूयः प्रतिकृत साचस्पते नाधुना ।
शेऽयं प्रियतां करोतु सुचिरं राज्यं ममाप्यायुग, भूयो बन्धनिबन्धनं बुधजनै राज्ञां कथा होयताम् ॥ ३६ ॥ सिंगाररस दिया, मोदमासकेला| परदोसका सा विकटा नेत्र कहियन्या ॥ ३७ ॥ ताजमहरमुखमा इसका सिलवादि
For Private & Personal Use Only
www.jainelibrary.org