________________
(५८३) शोहिअंसप्प. अभिधानराजेन्द्रः।
रोहिणी हिवीपसमानमानः रोहितांशाभवनेन प्रागुक्तमानेनाऽलंक ल्ये क्रोशम् , गङ्गाजिहिकाया अस्या द्विगुणत्वात् । अथ कुतः, यतश्च रोहितांशा नदी रोहिनदीसमानमाना उत्तरतोर- एडस्वरूपमाह-रोहिअंसा' इत्यादि, प्रायः प्रकटार्थ, परणन निर्गत्य पश्चिमसमुद्रं प्रविशति स रोहितांशाप्रपातहद मायामविकम्भयोविंशत्यधिकं, गङ्गाप्रपातकुण्डादस्य द्विइति । स्था०२ ठा०३ उ० ।
गुणत्वात् , अथात्र द्वीपमाह- तस्स सं ' इत्यादि , रोहिअंसा-रोहितांशा-स्त्री० । जम्बूद्वीपे मेरोरुत्तरे शिखरि- प्रकटार्थम् , से केपट्टेणं भंते ! एवं धुच्चइ रोहिअंसादीवर्षधरपर्वते, पुण्डरीकहदानिर्गतायां स्वनामख्यातायां महा
वे २' इत्याधभिलापेन शेयः, सम्प्रत्यस्या येन तोरणेन नद्याम् , स्था० ३ ठा० ४ उ० । स० । स्वनामख्याते द्वीपे,
निर्गमो यस्य च क्षेत्रस्य स्पर्शना यावांश्च नदीपरिवारो य
त्रच संक्रमस्तथाऽऽह- तस्स ' इत्यादि , तस्यपुं०।०। रोहितांशानामक-नदी-कुण्ड-द्वीपानां व्यक्तव्यतामाह
रोहितांशाप्रपातकुण्डस्य औत्तराहेण तोरलेन रोहितांशा
महानदी प्रव्यूढा-निर्गता सती हैमवतं वर्षम् इयती - तस्स णं पउमद्दहस्स उत्तरिल्लेणं तोरणेणं रोहिअंसा म
गच्छन्ती२ चर्तुदशभिः सलिलासहस्रः श्रापूर्यमाणा२ शब्दाहाणई पवढा समाणी दोमि छावत्तरे जोअणसए छच्च पातिनामानं वृत्तवैताव्यपर्वतम् अर्द्धयोजनेनासम्माता सती एगूणवीसइभाए जोअणस्स उत्तराभिमुही पब्बएणं गंता पश्चिमाभिमुखी आवृत्ता सती हैमवन्तं वर्ष द्विधाविभजन्ती महया घडमुहपवत्तिएणं मुत्तावलिहारसंठिएणं साइरेग
२अष्टाविंशत्या सलिलासहनैः समग्रा-परिपूर्णा जगतीम्
अधो दारयित्वा पश्चिमायां लवणसमुद्रं प्रविशति , अस्या जोअणसइएणं पवाएणं पवडइ, रोहिअंसा णामं महा
एव मूलविस्ताराद्याह-रोहिअंसाणं' इत्यादि, रोहितागई जो पवडइ एत्थ णं महं एगा जिभित्रा पलत्ता, शा प्रवहे-मूलेऽर्द्धत्रयोदशानि योजनानि विष्कम्भेन , प्रासा णं जिन्भिया जोअणं आयामेणं अद्धतेरसजोषणाई च्यक्षेत्रनदीतो द्विगुणविस्तारकत्वात् , क्रोशमुद्वेधन प्रबहविक्खंभेणं कोसं वाहल्लेणं मगरमुहविविउदसंठाणसंठिया
व्यासपञ्चाशत्तमभागरूपत्वात् , तदनन्तरं मात्रया २-क्रमे
गरप्रतियोजनं समुदितयोरुभयोः पार्श्वयोर्धनुर्विशत्या वृद्धधा. सबवइरामई अच्छा, रोहिअंसा महाणई जहिं पवडइ,
प्रतिपाय धनुदेशकवृद्धयेत्यर्थः परिवर्द्धमाना २ मुखमूलेएत्थ णं महं एगे रोहिअंसापवायकुंडे णाम कुंडे परमत्ते, समुद्रप्रवेशे पञ्चविंशतं योजनसतं विष्कम्भेन, प्रवहव्यासवीसं जोअणसयं आयामविक्खंभेणं तिमि असीए सादशगुणत्वात् , अर्द्धतृतीयानि योजनानि उद्वेधेन मुखजोअणसए किंचि विसेसूणे परिक्खेवेणं, दस जोणा- व्यासपश्चाशत्तमभागरूपत्वात् , शेष प्राग्यत् । ०४ वक्षः। इं उबेहेणं अच्छे कुंडवमो. जाव तोरणा, तस्स णं रोहिअंसा(सप्प)पावयकुंड-रोहितांशाप्रपातकुण्ड-नास्वनारोहिअंसापवायकुंडस्स बहुमज्झदेसभाए एत्थ णं महं
मख्याते कुण्डे, जं०४ वक्षः। (अस्य विष्कम्भादि रोहि
अंसा' शब्देऽनुपदभेव गतम्) एगो रोहिअंसा णामं दीवे परमत्ते , सोलस जोअणा
| रोहिणिज-रोहिणीय-पुं० । अन्तःपुरमहल्लिकेषु, वर्धिके । यैः ई आयामविक्वंभेणं साइरेगाई परमासं जोयरमाइं परि
सह राजा मन्त्रयते । बृ०१ उ०१ प्रक०। खेवेणं दो कोसे ऊसिए जलंताओ सव्वरयणामए| रोहिणिया-मोहिणिका-खी० । श्रीन्द्रियजीवभेदे, जी०१ अच्छे सराहे सेसं तं चेव जाव भवणं अट्ठो अ भाणि-| अब्यो ति । तस्स मं रोहिअंसप्पवायकंडस्स उत्तरिलेणं | रोहिणी-रोहिणी--स्त्री० । प्रजापतिदेवताके पञ्चतारे स्वनातोरणेणं रोहिअंसामहाणई पवढा समाणी हेमवयं वासं| मख्याते नक्षत्रविशेषे,स्था०२ ठा०३ उ०। अनु०।०प्र०।
रोहिणीनक्खत्ते पंचतारे। स०५ सम। एजेमाणी २ चउद्दसहिं सलिलासहस्सेहिं पूरेमाणी २
रोहिणीचन्द्रस्य वल्लभा । कल्प०१ अधि० ३ क्षण । शक्रासदावइवट्टवेअदपव्वयं अद्धजोत्रणेणं असंपत्ता समाणी
दिलोकपालसोममहाराजाप्रमद्दिष्याम्, स्था०४ ठा०१उ० पच्चत्थाभिमुही आवत्ता समाणी हेमवयं वासं दुहा विभय-|
शा०। भ० । ती०। गवि, “गिट्ठी गोला य रोमाणी २ अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे ज- हिणी सुरही" पाइ० ४५ गाथा । सुपुरुषस्य किंपुरुषगई दालइत्ता पच्चत्थिमेणं लवणसमुदं समप्पेइ , रोहि
न्द्रस्याप्रमहिष्याम् , स्था०४ ठा०१उ०। भ० । नवमबलदेवस्य
मातरि, स०। आव०। प्रव०। जी० ।ति० । प्रश्न । अंसा णं पवहे अद्धतेरसजोषणाई विक्खंभेणं कोसं
रुधिरसुतायां वसुदेवपत्न्यां बलदेयमातरि, प्रश्न । तत्कृते उव्येहेणं तयणंतरं च णं मायाए २ परिवद्धमाणी २| संग्रामोऽभूत् , तथाहि-अरिष्टपुरे नगरे रुधिरो मुहमले पणवीसं जोअणसयं विक्खंभेणं अद्भाइजाई नाम राजा मित्रा नाम देवी तन्यत्रो हिरण्यनाभः जोअणाई उव्येहेणं उभो पासिं दोहिं पउमवरवेइ
दुहिता च रोहिणी, तस्या विवाहाथै रुधिरेण स्वयंवरो माहिं दोहि अवणसंडेहिं संपरिक्खि ता (सू०७४)
घोषितः, मिलिताश्च जरासन्धप्रभृतयः समुद्रविजयादयो न
राधिपतय उपविष्टाश्च यथायथम्, रोहिणी च धाच्या क्रमे'रोहिअं' इत्यादि, व्यक्तं , नवरम् आयामे योजनं विष्कम्भ- णोपदर्शितषु गजसु रागमकुर्वती तूर्यवादकानां मध्ये व्यवमानेऽर्द्धत्रयोदशानि योजनानि सार्द्धद्वादश योजनानि बाह-1 स्थितेन समुद्रविजयादीनामनुजेन देशान्तरसश्चारिणा तत्राss
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org