________________
. (५८५) रोहिणी अभिधानराजेन्द्रः।
रोहिणी विगहालि त होसु,धम्मझाणम्मि लीणमणा ॥ ३८॥ इति रोहिणी झातम् । ध०र०अधि०१३ गुण । भविष्यति सा भणइ तो हे भाय!,जिणगिहं पिउगिहं व पावित्ता।। पोडशे तीर्थकरजीवे, प्रव०४६ द्वार । ती०। राजगृहे नगरे, नियनियसुहदुहकहणे-ण हुँति सुहिया खणं महिला ॥३६॥ धनसार्थवाहपुत्रस्य धनरक्षकस्य भार्यायाम् , शा० । न य बत्ताण निमित्तं, को विह कस्स वि गिहं समल्लिया।
तद्वक्तव्यता चेवमसिय अम्ह तुमए, न किप इय जपियव्य ति ॥४०॥ जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे तो सब्वहा अजोग, ति चिंति मोणठियो उ सढो ।
होत्था, सुभूमिभागे उजाणे, तत्थ णं रायगिहे नगरे धइयरी चिराउ गेहे, समागया पभणिया पिउणा ॥४१॥ वच्छे ! विगहाविसए. सुम्मइ तुह उवरयो भिसंलोए ।
मे नामं सत्थवाहे परिवसति, अड्रे०, भद्दा भारिया अएसो सच्चो अलिओ, व हणइ पयडम्मि नणु महिमं ॥४२॥ हीणपंचेंदिय जाव सुरूवा, तस्स णं धम्मस्स सत्थवाहस्तम उलंच
पुत्ता भदाए भारियाए अत्तया चत्तारि सत्थवाहदारया विरुद्धस्तथ्यो वा भवतु विनथो वा यदि परं,
होत्था, तं जहा-धणपाले धणदेवे धणगोवे धणरक्खिए, प्रसिद्धः सर्वस्मिन् हरति महिमानं जनरवः । तुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो,
तस्स णं धमस्स सत्थवाहस्स चउएहं पुत्ताणं भारिपात्री रवेस्ताहक तेजो न हि भवति कन्यां गत इति ॥ ४३ ॥
चत्त रि सुशहालो होत्था, तं जहा-उज्झिया, भोगवतिता पुत्ति मुत्तिपडिकूल, वत्तिणि वत्ताणिं च नरयस्स। या, रक्खतिया, रोहिणिश्रा । तते णं तस्स धम्मस्स मुंचसु परदोसकहं. सुहं जइच्छसि जो भणियं ॥४४॥ अन्नया कदाई पुबरत्तावरत्तकालसमयंसि इमेयारूवे अयदीच्छसि वशीकर्तु, जगदेकेन कर्मणा ।
भत्थिए जाव समुप्पन्जित्था-एवं खलु अहं रायगिहे परापवादसस्येभ्य-श्चरन्ती गां निवारय ॥ ४५ ॥ यावत् परगुणपरदो-पकीर्तने व्यावृतं मनो भवती ।
बहणं ईसर जाव पभिईणं सयस्स कुडुंबस्स बहुसु कतावद्वरं विशुद्धे, ध्याने व्यग्रं मनो ध्रियताम् ॥ ४६॥ जसु य करणिज्जेसु कोडंबेसु य मंतणेसु य गुज्झे रहतो रोहिणी पयंपइ, पढमं ता ताय ! आगमो बजा। स्से निच्छए वव हारेसु य ापुच्छणिज्जे पडिपुच्छणिज जं परगुणदोसकहा, इमाउ सव्वा पयर्टेति ॥ ४७ ॥
मेढीपमाणे आहारे आलंबणे चक्खुमेढीभूते कजवट्टावए, न य कोऽवि इत्थ दीसइ. मोणधरोज इमेऽचिरिसिणो।। परचरियकहणनिरया. चिट्ठति विसिट्टचिट्ठा वि ॥ ४ ॥ तं ण णजति जंमए गयंसि वा चुयंसि वा मयंसि म इच्चाइालमाल, भणती अवहारिया य पिउणाऽवि । भग्गंसि वा लुग्गंसि वा सडियंसि वा पडियंसि वा विदेगुरुमाईहि वि एसा, उहिया भमइ सकछंदं ॥ ४६॥
सत्थंसि वा विप्पवसिय सि वा इमस्स कुटुंबस्स किं मन्ने श्रह गयअग्गमहिसीइ, सीलविसए विभासिरी कइया । दासीहि सुया देवीइ, साहिए सा कहह रनो ॥ ५० ॥
आहारे वा बालंबे वा पडिबंधे वा भविस्सति ?, तं सेय कुविएण निवेण तो. हक्कारिय से पिया उवालद्धो। खलु मम कल्लं जाव जलंते विपुलं असणं पाणं खाइमं तुह धूया अम्हं पि हु. विरुद्धमेवं समुल्लवइ ॥ ५१ ॥ साइमं उवक्खडावेत्ता मित्तणातिणि यगसयणबग्गं चउरा देव ! न अम्हं भणियं, करेइ एस ति सिट्टिणा बुत्ते ।
सुण्हाणं कुलघरवग्गं आमंतेत्ता तं मित्ताणइणियगसयणबहुयं विडंबिउमिमा, निविसया कारिया रना ॥ ५२॥ तत्ता निदिजंती, पए पए पागएण वि जणेण ।
वग्गं य चउएहं सुराहाणं कुलघरवग्गं विपुलेणं असणं पाणं पिच्छिज्जती सुयणेहि, नेहतरलाइदिट्ठीए ॥ ५३ ॥ खाइमं साइमं धूवपुष्फवत्थगंध जाव सकारेत्ता सम्माणे कह दारुणो विवागो, विगहासत्ताण इत्थ जीवाण । त्ता तस्सव मित्तणातिणियगसयणवग्गं०चउएह य सुहाइय वटुंती निब्वेय-रसभरं सक्कहजणाणं ॥ ५४॥
णं कुलघरवग्गस्स पुरतो चउण्हं मुण्हाणं परिक्षण?नूण धम्मो वि इमाण, परिसो जं इमं फलं पत्ते । इह बोहिवीयघायं. कुव्वती ठाणठाणम्मि ॥ ५५॥
याए पंच पंच सालिअक्खए दलइना जानामि ताव काबहुविहसीयायवखु-पिवासवासाइदुक्खसंतत्ता।
किह वा सारक्खेइ वा संगांवड़ वा संबवति वा ?, एवं माग गया नरय, तत्तो उव्यट्टिऊण पणो ॥ ५६ ॥ संपहेइ संपहेइत्ता कल्लंजाब मित्तणाति०चउएहं सुबहाणं तिरिएK बहुयभवे, अणतकाल निगोयजीबेसु।
कुलघरवग्गं आमंतेइ आमंतेत्ता विपुलं असणं पाणं मिउं लहिय नरभवं, कमसो किर रोहिणी सिद्धा ॥७॥ अह सो सुभद्दसिट्टी, नियपुत्तिविडंबणं निपऊण ।
खाइमं साइमं उबक्खडाबइ ततो पच्छा एहाए भोयणमंगुरुवेरग्गपग्गिश्रो. जाश्रो समणो समियपावो ॥ ५ ॥ डवंसि सुहामणवरगए मित्तणातिणियगसयणवग्गण नवचरणकरणसज्झा-यसकहासंगो गयपमाओ। चउएह य सुशहाणं कुलघरवग्गणं मद्धि नं विपुलं असणं विगहाविरत्तचित्तो, कमेण सहभायणं जाणा ॥ ५ ॥ पाणं खाइमं साइमं • जाव मक्कारेति मक्कारत्ता तम्मद गवं ज्ञात्वा दुःकथाव्यापृतानां
मित्तनातिणियगसयणवग्गस्स चउण्ह य मुण्हाणं कुल दुःखानमयं दुस्तरं देहभाजाम् । वैगग्याद्यर्वन्धुग बन्धुमुक्ता,
घरवग्गस्म य पुरतो पंच मालिअक्खए गएहति गरिहत्ता निन्य वान्या मकथा एव भव्यैः ॥ ६॥ जंदा मुण्डा उज्झितिया, तं महायति सहावित्ता एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org