________________
(१७५) अभिधानराजेन्द्रः।
रूववं नि. चू०१ उ० । भूषणविकले वा जीवत्स्त्रीशरीरे, दश ४ च दण्डनीतिषु ये कुशला इति गम्यते, तथा न कस्याऽपि
अास्वगतस्त्रीचित्रादिगते, प्रज्ञा० २३ पद । “ अशक्यं | लश्चमुत्कोचं गृह्णन्ति । नाप्यात्मीयोऽयमिति कृत्वा पक्षं गृहरूपमद्रष्ट्र, चक्षुर्गोचरमागतम् । रागद्वेषौ च यो तत्र, तौ बु-| न्ति त एतादृशोऽलचा अपक्षग्राहिणो रूपयक्षा रूपेण मूर्त्या धः परिवर्जयेत् ॥१॥" ध० ३ अधि०।।
यक्षा इव रूपयक्षाः, मूर्तिमन्तो धम्मैकनिष्ठा देवा इत्यर्थः । रूपनिक्षेपः-चक्षुरिन्द्रियमाश्रित्य रागद्वेषोत्पत्तिर्निषिध्यते, व्य०१ उ०। प्रति०। प्रा०म०। तत्र रूपस्य चतुर्धा निक्षपः, नामस्थापने अनादृत्य द्रव्यभा
रूवजढ-रूपत्यक-त्रि० । रूपं त्यक्तं येन स रूपत्यक्तः । सुखायनिक्षेपार्थं नियुक्तिकृद् गाथाऽर्द्धमाह
दिदर्शनात् क्लान्तस्य परनिपातः । त्यकवेष, व्य०१० उ०। दव्वं संठाणाई, भावो वनकसिणं सभावो य । (दव्वं सद्दपरिणयं,भावो उ गुणा य कित्तीय )॥३२४॥।
रूवतेणय-रूपस्तेनक-पुं० रूपवन्तम् उपलभ्य स त्वं यो मया तत्र द्रव्यम् नोश्रागमतो व्यतिरिनं पञ्च संस्थानानि परिम
विवक्षितो रूपवान् इत्यादि भावनया परसम्बन्धिरूपमाराडलादीनि , भावरूपं द्विधा-वर्णतः , स्वभावतश्च । तत्र व.
त्मनि सम्पादयति, प्रश्न० ३ संव० द्वार। तः-कृत्स्नाः -पश्चापि वर्णाः, स्वभावरूपं त्वन्तर्गतकोधा-रूवदेस-रूपदेश-पुं० । श्रादित्यमण्डलादिसमाक्रान्तप्रदेशे, दिवशात् भ्रललाटनयनारोपणनिष्ठुरवागादिकम् , एत- विशे० । ('इंदिय' शब्दे द्वितीयभागे ५६१ पृष्ठे विस्तर उक्तः) द्विपरीतं प्रसन्नस्येति, उक्तश्च-" रुटस्स खरा दिट्टी, उप्पल-| रूवधम्म-रूपधर्म-न० । रजोहरणादिके स्वलिङ्गे धर्मशाधवला पसन्नचित्तस्स । दुहियस्स आमिलायइ, गंतुमणस्सु- नाादके शानादित्रिके, "धम्मे रुवं होति सलिङ्ग,धम्मो नाणस्मश्रा हाइ ॥१॥" सूत्रानुगमे सूत्रम् । श्राचा० २ श्रु०२] ब्वतियं होर" ॥ व्य०१० उ०। चू०५ अ०। (तच्च सूत्रम् ' चक्खुदसणवडिया' शब्दरूवपरियारग-रूपपरिचारक-पुं० । रूपतः परिचारकः रूपतृतीयभागे ११०६ पृष्ठ गतम् )
परिचारकः । रूपतो मैथुनासेवके, स्था० २ ठा० ४ उ०। रूत-न । कर्पासे, "पहली ववणं तूलो रूवा" पाइ० ना०]
('कम्प 'शब्दे तृतीयभागे २३१ पृष्ठे एतद्विषयं सूत्रं गतम् ) २५५ गाथा । रूवंगी-रूपाङ्गी-स्त्री० । रूपेणातिर्शायना युक्तमहं शरीरं य
रूवमय-रूपमद-पुं०। रूपेण मदो रूपमदः । मदभेदे, स.८
सम० । स्था। स्याः सा रूपाङ्गी । सुरूपायाम , व्य०३ उ० ।
रूवमिणी-देशी-रूपवत्याम् , दे० ना०७ वर्ग गाथा। रूवंझाण-रूपध्यान-न० । रूपविषयके ध्यान, पातु ।
रूवलक्ख-रूपलक्ष्य-त्रि० । कथितानुसारप्रसरत्प्रज्ञानां चतु. रूबंधार-रूपंधार-पुं० । मुनिवेषधारिणि, उत्त०१७ १०।।
| रचेतसां सुझये विश। रूवकहा-रूपकथा-स्त्री० । विकथाभेदे, स्था०४ ठा०। (व्या.
रूव-रूपवान-पुं०। शुभशरीरसंस्थाने, द्वा०१४ द्वारा प्रशख्या' इत्थीकहा' शब्द द्वितीयभागे ५८५ पृष्ठे गता)
स्तरूपे, विशे० । प्रशस्तरूपे स्पटपञ्चन्द्रिये, ध० १ अधिः । रूवखंध-रूपस्कन्ध-पुं० । बौद्धपरिभाषिते अवयविद्रव्यवि
तद्योगन्द्रियपाटबापते विशिष्टसमस्तशरीरावयवे सुन्दराकाशेषे. स च पृथिवीधात्वादिरूपो रूपादिरूपश्च । सूत्र०१ श्रु० रधारके, दर्श०२ तत्व । ध०र० । मतोः प्रशंसावाचित्वाद् , १०१ उ०।
रूपमात्राभिधाने पुनरिनेव, यथा-रूपिणः पुद्गलाः प्रोक्ता रूवग-रूपक-न । रजतमुद्रायाम् , ग० । रूपकप्रमाणं चेदम्
इति । ध० र०१ अधि० १ गुण । ग०।। द्वीपसत्करूपद्विकेनोत्तरापथरूपक एकः पाटलिपुत्रीयो
सम्प्रति रूपगुणमाहरूपकः । अथवा-दक्षिणापथरूपकद्वयन काञ्चीपुरीयरूपक
संपुन्नंऽगोवंगो, पंचिंदियसुंदरो सुसंघयणो। एकः स्यात्. तद्वयेन पाटलिपुत्रीय एकः,एवंविधो रूपकोऽत्रावगन्तव्यः । ग०१ अधि० । बृ०। नि० चू०। रा० । रूप
होइ पभावणहेऊ, खमो य तह रूववं धम्मे ॥ ६ ॥ कप्रतिरूपदर्शनीये, रा०।" तद्रपकमभेदो य उपमानोपमेय- सम्पूर्णम्यन्यूनान्यङ्गानि शिरउदरप्रभृतीनि उपानानि-चायो" रित्युक्तलक्षणे काव्यालङ्कारे, प्रतिः। श्रा०म०। इल्यादीनि यस्य स सपूर्णाङ्गोपाङ्गोऽव्यकिताङ्ग इत्यर्थः । रूवगदोस-रूपकदोष-पुं०। स्वरूपभूतानामवयवानां व्यत्य
पञ्चेन्द्रियसुन्दर:-काणकेकरवधिरमूकत्वादिविकल इत्यभिये, अनु । श्रा० म०। रूपकदोषो यथा-पर्वते रूपयितव्ये
प्रायः । 'सुसंघयणु'त्ति शोभनं संहननं-शरीरसामर्थ्य यतत्स्वरूपभूतान् शिखरादीनवयवानिरूपयाते, अन्यत्र वा
स्य न पुनराद्यमेव, संहननान्तरेऽपि धर्मप्राप्तः " सव्वेसु षि समुद्रादेः सम्बन्धिनस्तांस्तत्र रूपयतीत्यादि । विश०।
संठाणेसु, लहइ एमेव सव्यसंघयणे" इति वचनात् सुसंह
ननस्तपःसंयमाधनुष्ठानसामयोपेत इत्याकृतम् । एवंविघरूवजक्ख-रूपयक्ष-पुं० । रूपेण मूर्त्या यक्ष इव रूपयक्षः। ध.
स्य धर्मप्रतिपत्तो फलमाह-भवति-जायते प्रभावनाहेतुमैकविशिष्टे देवकल्पे प्राधिकरणके, ब्य
स्तीर्थोन्नतिकारणम्, तथा क्षमश्च-समर्थो रूपवान् धर्मे ध__ श्रधुना रूपयक्षस्वरूपमाह
मकरणविषये स्यात् , सुसंहननत्वात्तस्येति । सुजातवत् । भंभीऍ मासुरुक्खे, माढरकोडिन्नदंडनीतीसु ।
न च नन्दिषेणहरिकेशबलादिभिर्व्यभिचार उद्भावनीयअल्लंव-पक्खगाही, एरिसया रूवजक्खा ते ॥३३२। । स्तेषामपि सम्पूर्णाङ्गोपाङ्गत्वादियुक्तत्वात् । प्रायिकं चैतत्भाम्भ्यामाशुवृते माढरे-नीतिशास्त्रे कौण्डिन्यप्रणीतासु | शेषगुणसद्भावे कुरूपस्य गुणान्तराभावस्य चादुष्टत्वात् ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org