________________
रुपगुतरा
रूव
।
रुयगुत्तरा - रुचकोतरा - श्री० [eosपर्वतस्य मध्यभाग रूपगावई - रूपकायती स्त्री० हकपर्वतवास्यायां दिक । विक्कुमार्थ्याम् द्वी० ।
रुपगोद रुमकोद - पुं० रुचीपपरिपणि समुद्रे, जी०। बगोदे नामं समुदे जहा खोदोदे समुदे संखेआई जो गणसतसहस्साई चक्रवालविक्रमेणं संखेआई जोवल सतसहस्साई परिक्खेवेशं दारा, दारंतरं पि संखेजाई, जोतिसं पिसव्यं संखे भाणियव्वं, अड्डो यि जहेव खोदो दस्त नवरि सुमण सोमणसा एत्थ दो देवा महिड्डिया तदेव रूपगाओ आढचं असंखे विक्खंभपरिक्खेवो द्वारा दारंतरं च जोइसे च सवं असं भागिय जी० ३ प्रति० २३० ।
( ५७४ ) अभिधानराजेन्द्रः ।
रुपण - रुदन - न० | रुदितप्राये, शा० १ ० १८ श्र० । रुणिया - रुदनिका - स्त्री० । रुदितक्रियायाम्, ज्ञा० १ श्रु०
१६ श्र० ।
रुरु-रुरु-पुं० । मृगविशेषे, ज्ञा० १ ० १ ० । कल्प० । प्र शा० । रा० । प्रश्न० । श्राचा० । वनस्पतिकायभेदे, म्लेच्छजा, तिभेदे च । प्रश्न० १ श्रश्र० द्वार । रुरुकवह रुरुकृष्ण-पुं० । साधारणवाद्रवनस्पतिकायमे प्रज्ञा० १ पद ।
रुलंत - रुलत- पुं० । भूमौ लुठति, प्रश्न० ३ श्राश्र० द्वार । रूह रुह - वि० रुह बीजजन्मनि प्रादुर्भावे, रोहयतीति -त्रि० रुहः । पुनरुत्पत्तिशालिंनि, आचा० १६०५ श्र० ६ उ० । रुहिर - रुधिर न० शोणिते प्रश्न० १ ० द्वार "कीला लं सोणि रुहिरं " पाइ० ना० ११३ गाथा ।
रुहिरबिंदु रुधिरविन्दु-पुं०। शोतिविन्दी ० ७ यक्ष रूढ रूढ- पु० । प्रादुर्भूते, दश० ७ श्र० । शुष्के, विशे० । प्रगुगे, " रूढं पउं " पाइ० ना० २६८ गाथा । (अ) न० बीजरहिने लोडितफपीले ०१०३ प्रक० नि० चू० तूले, दे० ना० ७ वर्ग ६ गाथा । कार्पासपदमणि, सू० प्र० २० पाहु० । ज्ञा० भ० । रूप- पुं० द्वीपकुमारेन्द्रस्य लोकपाले भ० ३ ०८ ४० । स्था० । स्वभावे, प्रश्न० १ श्राश्र० द्वार ।
रूयंती रुतवन्ती - स्त्री० । कर्पासलोठिन्या लोठयन्त्याम्, पिं० । रूस रूपांश-पुं० द्वीपकुमारेन्द्रस्य लोकपाले २०३ ।
श०८ उ ।
,
रूयंसा-रूपांशा - स्त्री० । भूतानन्दस्याग्रमहिष्याम् भ० ११ श०५ उ० | दक्षिणदिककुमार्य्या मातरि प्रा०म० १ श्र० । रूपकंत रूपकान्त पुं० विशिष्टेन्द्रस्य लोकपाले स्था० ४
1
ठा० १ उ० ।
Jain Education International
"
रूपकंता रूपकारता श्री० मध्यमरुचकवायायां दि कुमारी महत्तरिकायाम स्था०६ डा० डी० भूतानन्दस्य नागकुमारेन्द्रस्याप्रमहिष्यां च स्था० ६ ठा० भ०
1
कुमार्य्याम् आ० क० १ ० । रूयजुष- रूपयुक्त- -त्रि० रूपवति, लोकानां विशिष्ट बहुमा नभाग जायते । 'माइतिस्तत्र गुणा वसन्ति इति प्रादात् कुरूपस्य अनादेयादिसङ्गाच इति रूपत्वं सूरिगुणः ।
प्रव० ६५ द्वार ।
२०५ उ० ।
- |
,
रूपणालिया - रूतनालिका - स्त्री० । रुतं कार्पासविकारस्तद्भृता मालिका शुरिवंशादिरूपा तालिकायाम् ० रूपप्पमारूपप्रभावी भूतानन्दस्याग्रमहिष्याम् ००१ ० ३३ ३० दिकुमार महतरिकायाम्, स्था० ६ डा० । भ० | मध्यमरुचक पर्वतवास्तव्यायां दिक्कुमार्थ्याम् द्वी० । रूपवग्ग-रूपवर्ग पुं० सोमर्पासविशेषे जी० १ प्रति । रूयसीह--रूपसीह-पुं० । द्वीपकुमारेन्द्रस्य उत्तरदिग्लोका
-
ले भ० ३ ०८ उ० ।
,
रूया-रूपा स्त्री० । रुचकपर्व्वतस्य पूर्वदिग्वास्तव्यायां दिककुमार्य्याम् आ० क० १ ० जे० पूर्वदिग्वास्तव्याया दि कुकुमार्थ्याः मद्दतरिकायाम् ०१० स्था० भूतानन्दस्याग्रमहिष्याम् ० २ ० ४ वर्ग १ ० शुक्तिकायाम्, पो० १४ विव० ।
"
रूयार-रूपकार - पुं० । चित्रकारे, विशे० । रूपासिया रूपासिका स्त्री० मध्यमरुचरूपर्वतवास्तव्याय दिक्कुमार्य्याम् श्रा० क० १ ० ॥ जं० । रुरुदय-रोरुचित--न० कामचिन्तायाम्, “मुस्मुरि इअं " पाइ० ना० १८२ गाथा ।
,
रूप-रूप-१०रुप रुपः रूप्यते अवलोक्यते इति रूपम् । आकारे चक्षुर्विषये, स्था० १ ठा० । अणु० | पं०० । स्था० ॥ श्र० म० । श्र० । " करणी रूवं " घाइ० ना० २३६ गाथा । पृथिव्युदकज्वलनवृत्तिचाक्षुषगुणे, सम्म० ३ काण्ड । एगे रूवे स्था० १ ठा० आचा० ।
9
दुविहारू (वा) या पत्ता, तं जहा अत्ता चैव, अत्ता चेत्र ० जाब मणामा, अमलामा चैत्र । (०८३) स्था० २ठा०३३० । शरीरसौन्दर्ये, स्था० ४ ठा० २३० | स० । प्रश्न० । शा० । मीरादिवलाये उस० ३२ प्रती शा० १ श्रु० १ [अ०] । प्रश्न० । श्रा० म० । स्था० । नि० । ० । नयनमनोहारिणि, सूत्र० १० १३ श्र० । वर्णादिमखे, भ० १७ श० २ उ० । मूर्त्ती, स्था० ५ ठा० ३३० । नेपथ्यादौ, अन्यूनाङ्गतायाम्, उत्त० ३ श्र० । सम्म० । स्था० ३ ठा० १ उ० । स्वरूपे, सुत्र० २ ० १ ० । स्वभावे, स्था० ६ ठा० | ४० लेप्यशिलावमणिचित्रादिषु रूपनिर्माणरूपे कलाभेदे, जं० २ व क्ष० । नि० चू० ( तच्च भगवता ऋषभेण भरतस्य प्रथमसुपदिष्टम् इति 'उस' शब्दे द्वितीयमागे ११२६
अचेतने श्रीशरीरे, “अत्रेय इत्थीसरीरं कथं भवति ।
For Private & Personal Use Only
www.jainelibrary.org