________________
रूववं
अभिधान राजेन्द्रः। अत एव वक्ष्यति, " पायद्धगुणविहणा, एएसिं मज्झिमा-| उविहे पएणत्ते, तं जहा-खंदा खंददेसा खंधप्पएसा पवरा नेया" इति । ध०र० १ अधि०२ गुण ।
रमाणुपोग्गला, ते समासतो पंचविहा पएणत्ता, तं जहारूवबई-रूपवती-स्त्री० । भूतानन्दस्याऽअमहियाम् , भ० १० |
वएणपरिणया गंधपरिणया रसपरिणया फासपरिणया श० ५ उ० । स्था० । शा०। उत्तरदिग्वास्तव्यायां दिक्कुर्माराम
संठाणपरिणया, एवं ते ५ जहा पामवणाए, सेतं रूविहत्तरिकायाम् , स्था०६ ठा०।
अजीवाभिगमे । (सू०५) रूवसंपत्ति-रूपसम्पत्ति-स्त्री०। रूपणं रूपः रूप्यत इति रूपम्।
‘से किं तं रूविश्रजीवाभिगमे १, रूविअजीवाभिगमे चतस्य संपत्तिः रूपसम्पत्तिः । निरुपहतेन्द्रियतायाम् , पं० चू०
उब्विहे पण्णत्ते, तं जहा-खंधा खंघदेसा खंधपएसा पर१कल्प।
माणुपुग्गला' इह स्कन्धा इत्यत्र बहुवचनं पुद्गलस्कन्धारूबसच्च-रूपसत्य-न० । रूपापेक्षया सत्यं रूपसत्यम् । सत्यभे- नामनन्तत्वख्यापनार्थम् , तथा चोक्तम्-" दव्यतो णं पुग्ग
दे, यथा प्रपञ्चयति प्रवजितरूपं धारयन् प्रवजित उच्यते न लथिकाए णं अनन्ते” इत्यादि. 'स्कन्धदशा' स्कन्धाचासत्यताऽस्येति । स्था० १० ठा० । रूपतः सत्या रूपस- नामेव स्कन्धत्वपरिणाममजहता बुद्धिपरिकल्पिता द्वथात्या । सत्यमृषाभाषाभेदे, स्त्री०। यथा-दम्भतो गृहीतप्रवजि- दिप्रदेशात्मका विभागाः, अत्रापि बहुवचनमनन्तप्रदेशिकेतरूपः प्रवजितोऽयमिति । प्रज्ञा० ११ पद । ध०।
षु स्कन्धेषु स्कन्धदेशानन्तत्वसंभावनार्थम् , स्कन्धप्रदेशाःरूवसत्तिकय-रूपसप्तेकक-न० । रूपमभिक्षाप्रतिबद्धे, प्राचा०२ स्कन्धानां स्कन्धत्वपरिणाममजहतां, प्रकृष्णा देशाः-निर्विश्रु०२ चू० ५ ०। प्राचाराङ्गस्य द्वितीयश्रुतस्कन्धस्य पञ्च
भागाभागाः परमाणव इत्यर्थः , परमाणुपुद्गलाः-स्कन्धमाध्ययने, स्था०७ठा०।
त्वपरिणामरहिताः केवलाः परमाणवः । अत ऊर्ध्व सूत्ररूवसहगय-रूपसहगत-पुं। सजीवे स्त्रीशरीरे, भूषणसहिते
मिदम्-'ते समासतो पंचविधा पन्नत्ता, तं जहा-वस्मपरि
गया गंधपरिणता रसपरिणता फासपरिणता संठाएपरिवा स्त्रीशरीरे, दश० ४ अ० । नि० चू०।।
णता, तत्थ णं जे वएणपरिणया ते पंचविहा पन्नत्ता,तं जहारूवसाली-रूपशालिन्-पुं० । किन्नरभेदे, प्रशा० १ पद।।
कालवस्मपरिणता नीलवरणपरिणता' इत्यादि तावद् यावत् रूवसिरी-रूपश्री-पुं० । वटगच्छापरपयर्यायस्य । वृद्धगच्छस्य | 'सत्तं रूविअजीवाभिगमे । जी०१ प्रति। प्रवर्तकानां देवसूरीणां नृपतिप्रदत्तविरुदे , “ रूपश्रीरिति | रूविणी-रूपिणी-स्त्री० । समुद्रपालस्य मातरि पालकस्य नृपतिप्रदत्त विरुदोऽथ देवसूरिरभूत् " ग०३ अधि०।
भार्यायाम् , उत्त० २१ अ० । अतिशयेन रूपवत्याम् ,) रूवसोभग्गमयमत्ता-रूपसोभाग्यमदमत्ता-स्त्री०ाचावोकृत्या | व्य०२ उ। स्वकीर्तिश्रवणादिरूपेण सौभाग्येन मन्मथजगर्वेण च मत्ता- रूवी-रूपी-स्त्री० । गुच्छवनस्पतिभेदे, प्रशा० १ पद । यां स्त्रियाम् , तं०।
| रूस-रूप-धा। क्रोधे, “रुषादीनां दीर्घः" ॥८।४।२३६॥ य-रूपानुपात-पु०। अभिगृहातदशाद्वाहाप्रयाजन-| रूसह । रुष्यति । प्रा०४ पाद । सद्भावे शब्दमनुच्चारत एव परेषां स्वसमीपे नयनार्थ स्व-रे-रे--अव्य । सम्भाषणादौ, "रेअरे संभाषणरतिकलहे" शरीररूपानुदर्शनं रूपानुपातः । देशावकाशिकवतस्य च-| | ॥८।२।२०१॥ अनयोरर्थयोर्यथासंख्यमेतौ प्रयोक्तव्यो । तुर्थे ऽतिचारे, उत्त०१०। आव० । ध०।
रे-संभाषण, "रे हिश्र यमडहसरिया । अरे-तिकलहे रूवावई-रूपावती-स्त्री० । मध्यरुचकवास्तव्यासु अर्हतो जात-I
रसा मात्रस्य नालकर्तनादिकारिकासु , स्था० ४ ठा०१ उ०। अव-मच-धा० । मोचने, “मुचेश्छडावहेड-मेलोस्सिक-रे रूवि (न)-रूपिन-त्रि० । रूपं मूर्त्तिवर्णादिमत्त्वं तदस्ति येषां |
अव-णिल्लुञ्छ धंसाडाः" ॥८।४।११॥ इत्यनेन मुच धाते रूपिणः । स्था०४ ठा० १ उ० । प्रज्ञा० । मूलद्रव्येषु, तो रेअव इत्यादेशः । रेश्रवइ । मुश्चति । प्रा०४ पाद । स्था०५ ठा० ३ उ० । भ० । अर्कद्रुमे, दे० ना०७ वर्गगाथा।| रेअविश्र-मुक्त-त्रि० । रिक्त, " रेअविश्रं सुराणग्रं" पाइ० अतिशये मत्वर्थीयः । अतिशयरूपवति, सू०प्र०१३ पाहु०। ना० १६३ गाथा । क्षणीकृते, दे० ना०७ वर्ग ११ गाथा । रूवित्र(य)जीव-रूप्यजीव--पुं० । स्कन्धादिषु मुत्तेषु द्रव्येषु, | रोकिअ-देशी-आक्षिप्ते, लीने, वीडिते च । द० ना० ७ प्रज्ञा० १ पद।
| वर्ग०१४ गाथा। रूविश्राय)जीवाभिगम-रूप्यजीवाभिगम--पुं० । जीवाभिगम | रेका-रेका-पुं० । विरेचने, शङ्कायां च । 'अवाप्य सम्यक्त्वम
पेतरेकम् ' । हा० ३२ अष्ट। भेदे, जी० ३ प्रति। रूविय(य)मास-रूप्यमाष-पुं० । गुञ्जाद्वयपरिमाणे कर्ममा- | रेकार--नेकार--पुं० । तिरस्कारे, ध०२ अधिक।
रेणा-रेणा-स्त्री० । स्वनामख्यातायां स्थूलभद्रभगिन्याम् , घे, ज्यो०२ पाहु। रूविजीव-रूपिजीव-पुं०अनादिकर्मसन्तानपरिगते जीवभेदे श्रा० क०४०। ती०। श्रा० चू० । कल्प० ।
श्रा०म०२०। देवानां वैक्रियशरीरवतां दर्शनादप्येव जीव | रेणी-देशी-पके, दे० ना० ७ बर्ग गाथा। इत्येवमवष्टम्भसदृशे षष्ठे विभङ्गाने , स्था०४ ठा० २ उ० । रेण-रेण-पुं । भूवर्तिनि धूलीरूपे, स० ३४ सम०। प्रश्न ।
से किं तं रूविधजीवाभिगमे, रूविधजीनाभिगमे च-1 निचू । रेणुना-धूल्या कलुष-मलिना रेणुकलुषास्तमः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org