________________
अभिधानराजेन्द्रः। न विद्मः कः किं करिष्यतीत्यादिलक्षणेन, तस्मात्सर्वेषां य- | त्वक्षणनयनोत्खननादिषु हिंसाधुपायेष्वसकृदप्येवं प्रवथाशक्त्योपघात एव श्रेयानित्येवं परोपघातेन च, तथा क- तंत इति नानाविधदोषः, महदापद्गतोऽपि स्वतः महलुषयन्त्यात्मानमिति कलुषाः-कषायास्तैराकुलं व्याप्तं यत्त- दापगतेऽपि च परे आमरणादसजातानुतापः कालसौत्तथोच्यते, चित्तम--अन्तःकरणं, प्रकरणाद्रौद्रध्यानमिति करिकवद् , अपि त्वसमाप्तानुतापानुशयपर इत्यामरणदोष गम्यते , इह च शब्दादिविषयसाधनं धनविशेषणं किल | इति तेष्वेव हिंसादिषु , अादिशब्दान्मृषावादादिपरिग्रहः, श्रावकस्य चैत्यधनसंरक्षणेन रौद्रध्यानमिति ज्ञापनार्थमिति | ततश्च तेष्वेव हिंसानुबन्ध्यादिषु चतुर्भेदेषु, कि ?--बाह्यकगाथाऽर्थः ॥ २२॥
रणोपयुक्तस्य सत उत्सन्नादिदोषलिङ्गानीति, बाह्यकरणश__साम्प्रतं विशेषणाभिधानगर्भमुपसंहरनाह
ब्देनेह वाक्कायौ गृह्यते, ततश्च ताभ्यामपि तीवमुपयुक्तस्येइय करणकारणाणुम-इविसयमणुचितणं चउन्भेयं । । ति गाथाऽर्थः ॥ २६ ॥ अविरयदेसासंजय-जणमणसंसेवियमहामं ॥ २३ ॥
किंच• इय ' एवं करणं स्वयमेव कारणमन्यैः कृतानुमोदन- परवसणं अहिनंदइ, निरवेक्खो निद्दो निरणुतावो । मनुमतिः। करणं च कारणं चानुमतिश्च करणकारणानुमत
हरिसिजइ कयपावो, रोदभाणोवगयचित्तो ॥ २७ ॥ यः । एता एव विषयः-गोचरो यस्य तत्करणकारणानुमति
इहाऽऽत्मव्यतिरिक्तो योऽन्यः स परस्तस्य व्यसनम्-श्राविषयं, किमिदमित्यत श्राह--अनुचिन्तनं--पर्यालोचनमि
पत् परब्यसनं तद् अभिनन्दति-अतिक्लिएचित्तत्वाद्बहु मत्यर्थः, चतुर्भेदम्--इति हिंसानुबन्ध्यादिचतुष्प्रकार, रोद्र-| ध्यानमिति गम्यते, अधुनेदमेव स्वामिद्वारेण निरूपयति
न्यत इत्यर्थः, शोभनमिदं यदेतदित्थं संवृत्तमिति, तथाअविरताः-सम्यग्दृष्टयः, इतरे च देशासंयताः--श्रावकाः,
निरपेक्ष-इहान्यभविकापायभयरहितः , तथा निर्गतदयो अनेन सर्वसंयतव्यवच्छेदमाह--अविरतदेशासंयता एव
निई यः-परानुकम्पाशून्य इत्यर्थः, तथा निर्गतानुतापो निरजनाः २ तेषां मनांसि--चित्तानि तैः संसेवितं, सञ्चिन्तित
नुतापः-पश्चात्तापरहित इति भावः, तथा किं च-दृष्यते
तुष्यति कृतपापः-निवतितपापः सिंहमारकवत् , क? इत्यमित्यर्थः,मनोग्रहणमित्यत्र ध्यानचिन्तायां प्रधानाङ्गख्यापना
त आह-रौद्रध्यानोपगतचित्त इति, अमूनि च लिङ्गानिद र्थम् ,'अधन्यम्' इत्यश्रेयस्करं पापं निन्द्यमिति गाथार्थः॥२३॥
वर्तन्त इति गाथाऽर्थः ॥ २७ ॥ श्राव० ४ ० । रोदअधुनेदं यथा भूतस्य भवति यद्वर्द्धनं चेदमिति दे
यति परानिति रुद्रः-दुःखहेतुः तेन कृतं तस्य वा कर्म-- तदभिधातुकाम आह--
रौद्रम् । दुःखहेतौ, न० । ध०२ अधिः । एयं चउव्विहं रा-गदोसमोहाउलस्स जीवस्स।
रुद्ददेव-रुद्रदेव-पुं० । अङ्गारमर्दकाचायति प्रसिद्ध अभव्यारोद्दज्झाणं संसा-रवद्धणं नरयगइमूलं ।। २४॥
| चार्य, पञ्चा० ६ विव० । काङ्कतीग्रामवास्तव्ये स्वनामख्याते एतद्--अनन्तरोक्नं चतुर्विधम्--चतुष्प्रकारं रागद्वेषमो-| राजनि, ती० ४६ कल्प। हाङ्कितस्य प्राकुलस्य बेति पाठान्तरं कस्य ?--जीवस्य- रुदय-रुद्रक-पुं० । आर्जवशब्दे उदाहृते ज्योतिर्यशसो मारके श्रात्मनः, किं ?-रौद्रध्यानामति, इदमत्र चतुष्टयस्याऽपि क्रि- कौशिकार्यशिष्ये, प्रा० क०४ अ०। श्रा० चू०। या, किं विशिष्टमिदमित्यत आह-संसारवर्द्धनम्-ओघतः, नरकगतिमूल विशेषत इति गाथाऽर्थः ॥ २४॥
| रुद्दसेण-रुद्रसेण-पुंधरणिनागकुमारेन्द्रस्य पदात्यनीकाधिसाम्प्रतं रौद्रध्यायिनो लेश्याः प्रतिपाद्यन्ते
पतो, स्था० ७ ठा। कावोयनीलकाला, लेसाओ तिव्वसंकिलिट्ठाओ ।
रुद्दसोमा-रुद्रसोमा-स्त्री० । दशपुरनगरे शोमदेवनामब्राह्मरोद्दज्माणोवगय-स्स कम्मपरिणामजणियाओ ॥२५॥
णस्याग्रमहिण्याम् आर्यवज्रमारि , विशे० । दर्श० । प्रा०
क० । सङ्घा० । श्रा० चू० । प्रा० म०। पूर्ववद् व्याख्येया, एतावांस्तु विशेषः-तीव्रसंक्लिष्टा-अति संकिपा एता इति ।
रुद्दा-रुद्रा-स्त्री० । तुरिमिण्यां नगर्या दत्तस्य मातरि कालिअाह पथं पुनः रौद्रध्यायी ज्ञायत इति ? , उच्यते-लि
काचार्यसूरेभगिन्याम् , दर्श. ३ तत्त्व । अभ्यः, तान्येवोपदर्शयति
रुद्ध-रुद्ध-न० । स्थगित, वृ०३ उ०। लिंगा तस्स उस्सएण-बहुलनाणाविहा मरणदोसा । | रंध (म्भ) (झ)-रुध-धा० । श्रावरणे, "रुधो न्ध-म्भौ च" तेसिं चिय हिंसाइसु, बाहिरकरणोवउत्तस्स ॥ २६ ॥ ॥८।४ । २१८ ॥ इति धोऽन्त्यस्य न्ध म्भ इत्यतौ श्रादेशी, लिङ्गानि-चिह्नानि तस्य-रोध्यायिनः , ' उत्सन्नवह- सूत्रे चकागद् ज्झश्च । सन्धइ । रुम्भइ । रुज्झइ । प्रा०४ पाद । लनानाविधा मरणदोण' इत्यत्र दोषशब्दः प्रत्येकभिस- रुधिर-रुधिर-न० । रक्त, स०। म्वध्यते, उत्सन्नदोषः बहुलदोपः नानाविधदोषः अामरणदा
रुधिरपाल रुधिरपाल-पुं० । उज्जयिन्यां तोसलिनगरवास्तपश्चेति , तत्र हिंसानुबन्ध्यादीनामन्यतर्गस्मन् प्रवर्तमान | उत्सन्नम्-अनुपरतं बाहुल्येन प्रवर्तते इन्युन्सन्नदोपः, स
व्ये वणिज, वृ०३ उ०। प्याप चवमेव प्रवन्त इति बहुलदापः । नानाविध न्य-रुप्प-रूप्य-न । रजन, ध०२ अधि० । श्रा०च।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org