________________
अभिधानराजेन्द्रः।
रुद्दज्माण त्ति तो मुयामि, तो पडिवराणो, ताहे आययणाणि कारावि- मायाविणोऽइसंधण-परस्स पच्छन्नयावस्स ॥२०॥ याणि, एसा महेसरस्स उप्पत्ती।" आव०४०।
पिशुनासभ्यासद्भूतभूतघातादिवचनप्रणिधानम्-इत्यत्रारु (रो) द्दज्झाण-रौद्रध्यान-न। रोदयत्यपरानिति रुद्रः।। निष्टस्य सूचकं पिशुनं पिशुनमनिष्टसूचकम् । ' पिशुनं प्रागयुपघातादिपरिणत आत्मैव तस्येदं कर्म रौद्रम ।। सूचकं विदुः ' इति वचनात् , सभायां साधु सभ्यं, न सउत्तः पाई० ३० अ० । हिंसाद्यतिक्रौर्यानुगतं रौद्रम् । भ्यमसभ्यम्-जकारमकारादि, न सद्भूतमसद्भूतमनृतमित्यस्था०४ ठा० १ उ०। श्रावकारौद्रभावं गतो रौद्रः । उक्त्रं र्थः, तच्च व्यवहारनयदर्शनेनोपाधिभेदतस्त्रिधा, तद्यथाच-हिंसानुरञ्जितं रौद्रम् । श्रा० चू०४ १० । तच्च ध्यानं अभूतोद्भावनम् , भूतनिहवा,ऽर्थान्तराभिधानं चति, त. चेति । हिंसानृतचौर्यधनसंरक्षणाभिधानलक्षणे ध्यानभेदे, | त्राभूतोद्भावनं यथा-सर्वगतोऽयमात्मेत्यादि, भूतनिवस०४ सम० । “संछेदनैर्दहनभञ्जनमारणैश्व, बन्धप्रहारदम- स्तु-नास्त्येवात्मेत्यादि, गामश्वमित्यादि अवतोऽर्थान्तरानैर्विनिकृन्तनैश्च । यो याति रागमुपयाति च नानुकम्पा-ध्या- भिधानमिति , भूतानां-सत्त्वानामुपघातो यस्मिन् तद्भूनं तु रौद्रमिति तत् प्रवदन्ति तज्ज्ञाः ॥१॥" दश०१०।
तोपघात, छिन्धि भिन्धि व्यापादय इत्यादि, श्रादिशब्द: श्राव० । पा० ।
प्रतिभेदं स्वगतानेकदप्रदर्शनार्थः , यथा-पिशुनमनेकरौद्रध्यानभेदानाह
धाऽनिएसूचकमित्यादि, तत्र पिशुनादिवचनेष्वप्रवर्त्तमान
स्यापि प्रवृत्ति प्रति प्रणिधानं-दृढाध्यवसानलक्षणं रौरोद्दे झाणे चउबिहे परमत्ते । तं जहा-हिंसाणुबंधि १
ध्यानमिति प्रकरणाद्गम्यते । किं विशिष्टस्य सत इत्यत मोसाणुबंधि २ तेणाणुबंधि ३ संरक्खणाणुबंधि ॥ ४ ॥ श्राह-माया-निकृतिः साऽस्यास्तीति मायावी तस्य मा.
याविनो बणिजादः, तथा अतिसन्धानपरस्य-परवञ्चनाहिंसा-सत्त्वानां वधवेधबन्धनादिभिः प्रकारैः पीडामनुबध्नाति-सततप्रवृत्तं करोतीत्येवं शीलं यत्प्रणिधानं, हिंसानु
प्रवृत्तस्य, अनेनाशेषेष्वपि प्रवृत्तिमस्याऽऽह , तथा--'प्र
च्छन्नपापस्य' कूटप्रयोगकारिणस्तस्यैव, अथवा-धिग्जाबन्धो वा यत्रास्ति तद्धिसानुबन्धि रौद्रध्यानमिति प्रक्रम
तिककुतीथिकादेरसद्भूतगुणं गुणवन्तमात्मानं ख्यापयतः, इति । स्था०४ ठा०१ उ० श्राव०। (रौद्रध्यानलक्षणानिल
तथाहि-गुणरहितमप्यात्मानं यो गुणवन्तं ख्यापयति न तक्खण'शब्दे वक्ष्यन्ते) साम्प्रतं रौद्रध्यानावसरः, तदपि चतुविधमेव, तद्यथा-हिंसानुवन्धि, मृषानुबन्धि, स्तेयानुबन्धि,
स्मादपरः प्रच्छन्नपापोऽस्तीति गाथाऽर्थः ॥ २० ॥ उक्नो
द्वितीयो भेदः। विषयसंरक्षणानुबन्धि च । उक्तं चोमावातिवाचकेन-"हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्रम् ” इत्यादि, (तत्त्वार्थे,
साम्प्रतं तृतीयमुपदर्शयतिअ०६ सू० ३६)
तह तिब्बकोहलोहा-उलस्स भूभोवघायणमणजं । तत्राऽऽद्यभेदप्रतिपादनायाऽऽह
परदव्वहरणचित्तं, परलोयायायनिरवेक्खं ॥ २१ ॥ सत्तवहवेहबंधण-डहणं कणमारणाइपणिहाणं ।
तथाशब्दो दृढाध्यवसायप्रकारसादृश्योपदर्शनार्थः, तीवौअइकोहग्गहपत्थं, निग्घिणमणसोऽहमविवागं ॥१६॥
उत्कटौ तौ क्रोधलोभौ च ताभ्यामाकुलः--अभिभूतस्तसत्त्वा-एकेन्द्रियादयः तेषां वधवेधबन्धनदहनाङ्कनमारणा- स्य, जस्तोरिति गम्यते, कि ?-भूतोपहननमनार्यम्-इति दिप्रणिधानम्, तत्र वधः-ताडनं करकशालतादिभिः, वेधस्तु हन्यतेऽनेनेति हननम् उप-सामीप्येन हननम् उपहननं नासिकादिवेधनं कीलकादिभिः, बन्धनम्-संयमनं रज्जुनि- भूतानामुपहननं भूतोपहननम् , श्राराद्यातं सर्वहेयधर्मेभ्य गडादिभिः, दहनम्-प्रतीतमुल्मुकादिभिः, अङ्कनम्-लाञ्छ- इत्यार्ये न आर्यमनाये, किं तदेवंविमित्यत आह-परद्रव्यनं श्वशृगालचरणादिभिः , मारणम्-प्राणवियोजनमसिशक्ति- हरणचित्तं, रौद्रध्यानमिति गम्यते, परेषां द्रव्यं परद्रव्यं कुन्तादिभिः, अादिशब्दाद्-आगाढपरितापनपाटनादिपरि- सचित्तादि तद्विषयं हरचितं परद्रव्यहरणचित्तम् , तदेव ग्रहः, एतेषु प्रणिधानम्-अकुर्वतोऽपि करणं प्रति दृढाध्य- विशेष्यते--किम्भूतं तदित्यत बाह-परलोकापार्यानरपेक्षघसानमित्यर्थः,प्रकरणाद्रौद्रध्यानमिति गम्यते, किं विशिष्टं | म्, इति, तत्र परलोकापायाः-नरकगमनादयस्तनिरपेक्षमिप्रणिधानम ?-अतिक्रोधग्रहग्रस्तम-अतीबोत्कटो यः ति गाथार्थः ॥ ११ ॥ उक्तस्तृतीयो भेदः । क्रोधः-रोषः स एवापायहेतुत्वाइह इव ग्रहस्तेन प्रस्तम्
साम्प्रतं चतुर्थ भेदमुपदर्शयन्नाहअभिभूतम् , क्रोधग्रहणाच मानादयो गृह्यन्ते; किं विशिपृस्य सत इदमित्यत आह-निघृणमनसा-निघृणम्-निर्ग- सदाइविसयसाहण-धणसारक्खणपरायणमणिहूँ । तदयं मना-चित्तम्-अन्तःकरण यस्य स निघृणमनास्तस्य । सव्वाभिसंकणपरो-वघायकलुसाउलं चित्तं ॥ २२ ॥ तदध विशेष्यते-अधमविपाकम् इति-अधमः-जघन्यो नरकादिप्राप्तिलक्षणो विपाकः-परिणामो यस्य तत्तथाविधमिति |
शब्दादयश्च ते विषयाश्च शब्दादिविषयास्तेषां साधनगाथार्थः ॥ १६॥ उक्नः प्रथमो मेदः।
कारणं शब्दादिविषयसाधनम् । तच्च तद्धनं च शब्दासाम्प्रतं द्वितीयमभिधित्तुराह
दिविषयसाधनधनं तत्संरक्षणे-तत्परिपालने परायणम्--उ.
शुक्नमिति विग्रहः, तथा अनिएं-सतामनभिलषणीयमित्यर्थः, पिसुणासम्भॉसन्भूय-भूयघायाइवयणपणिहाणं । इदमेव विशेष्यते-सर्वेषामभिशङ्कनेनाऽकुलमिति सम्बध्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org