________________
(XED) अभिधानराजेन्द्रः ।
रुग्ग
रुग्गरुम-त्रि० । जीतां गते, शा० १ ० ७ ० । रोगिणि,
पाइ० ना० २४३ गाथा ।
रुट्ट - रुष्ट - त्रि० । क्रोधविमोहिते, नि० १ ० १ वर्ग १ श्र० । विपा० । उदितक्रोधे, भ० ७ श० ६ उ० । शा० । प्रश्न० । रुडुबंदय - रुष्टवन्दन - न० क्रोधाध्यातो वन्दते
धामातं
वा । वन्दनदोषविशेषे, श्राव० ३ श्र० ।
66
"
रोसे धमधमं तो जं वंदर रुटुमेनं तं " रोषेण केनाऽपि स्वविकल्पजनितेन धमधर्मतो' नि जाज्वल्यमानो यन्दते तत् रुपन्दनकमिति । श्राव० ३ ० | प्रब० । ० चू० । रुष्ट-रु-धा० । शब्दे, "रुतेः रुञ्ज-रुण्टौ ॥ ८ । ४ । ४७ ॥ इति रौतेरेतावादेशौ वा । रुञ्जइ । रुण्टइ । रौति । प्रा० । रुम्प - रुदित - न० | " रुदिते दिना छः " ॥ ८ | १ | २०६ ॥ इति रुदिते दिना सह तस्य द्विरुक्लो गो भवति । प्रा० । रुराणं । श्रश्रु विमोचने, प्रश्न० ५ ० द्वार भगवत्यपवर्गे गते, भरतः खमसाधारणमवबुध्य तदपसरणाय शक्रेण कृतस्ततो लोकेऽपि ततः कालादारभ्य रुदितशब्दः प्रवृत्तः । तथा चाहलोकोऽपि तथा भरतवद् शक्रवद् वा रुदितशब्दं प्राकृतः कर्तु
मारब्धवान् । श्रा० म० १ अ० |
रुतजोगि रुदितयोनि-२० रुदितं योनिजतिः समानरूपतया यस्य तत् रुदितयोनिकम् । रुदितसमाने गीते, “सत्त सरा णाभी, भवंति गीतं च रुत्तजोणी यं" स्था० ८
ठा० ३ उ० ।
11
रुद रुद्र- पुं०।" द्रे रो न वा ॥ ८२ ॥ ८० ॥ इति द्रशब्दे रेफस्य वा लुक् । रुद्दो । रुद्रो । हरे, प्रा० । अनु० ॥ भ० ॥ श्राव० । पानक्षत्रस्याऽभिपती जं० ७ वक्ष० । ( तामनिरुकिः जैनशास्त्रप्रसिद्धा) नारका पदके असुरकुमारविशेषे, प्रश्न० ५ संव० द्वार । स० ॥ भ० | प्रब० ।
9
श्राव० ।
9
अपि चअसिसत्तिकोंततोमर - मूलतिमूलेसु मूहवियगासु । पोयंति रुकम्मा उ, गरगपाला नहिं रोदा ॥ ७४ ॥ तथा अन्यर्थाभिधाना रौद्राच्या नरकपाला रोद्रकर्माणो नानाविधेष्यसिशक्त्यादिषु प्रहरषु नारकानशुभकमययनिः प्रोतयन्तीति । सूत्र० ६ ० ० तयदेवासु देवपितरि श्राव०१ प्र० । ति० । स्था० । पार्श्वनाथतीर्थाधिठाके देवे ती०२ कल्प अहोरात्रस्य प्रथमे मुह क्यो २ पाहु० | सू० प्र० । जं० । स० । कल्प० । श्राचा० । चं० प्र० । पर्युषणायां कलहक्षामणावसरे उदाहृते खेटवास्तव्ये बलीईमारके द्विजे, कल्प० १ अधि०५ रौद्रे, प्राणिनां भयोत्पादके, त्रि० । सूत्र० १० ५ श्र० २३० । रोदयत्यपरानिति रुद्रः प्राविधादिपरित सारमेय तस्यैकं कर्म रीद्रम् । ध्यानविशेषे, न० । प्रव० ६ द्वार । चण्डे, तीव्र च । सूत्र० २ श्रु० ३ श्र० । महादेवे, तत्कथा चैवम्-" वेसालि - जो सच्चो महेसरेण नीलवंतम्मि सादरियो । को महेसरोति ? तस्सेव चेडगस्स धूया सुजेट्ठा वेरग्गा पव्वइया, सा उवस्तयस्संतो आयावेर, इश्रो य पेढालगो नाम परिव्वायम विज्जासिद्धो विज्जाउ दाउकामो पुरिसं
,
Jain Education International
रुद्द.
मगर, जइ बंभचारिणीए पुत्तो होज्जा तो समत्थो होज्जा, तं आपाती द धूमिगावामोदं काऊ विज्ञाविवजाखो तरथ से रितुकाले जाए गमे प्रतिपादि कडियन या कामविकारो जानो सहयकुले वडावि समोसरणं गयो सामुहि सह तत्य य कालीयो - दित्ता सामि इ-कत्रो मे भयं ?, सामिणा भणियं-एपुच्छरयाश्रो सच्चती ताहे तस्सं मूलं गो, श्रवण्णाए भराइअरे तु मर्म माहिसि ति पारसु बला पाडियो, संवडिश्रो, परिव्वायगेण तेण संजतीणं हिश्रो, विजाश्रो सिसाथियो, महारोहिण व साहे. इमं समतं भयं पंचसु मारिश्रो, छट्टे छम्मासावसेसाउपण नेच्छिया, अह साहेतुमारो श्रणाहमडर चितियं काऊण उज्जालेत्ता श्रलचंमं fasser वामेण गुट्टपण ताव चंकमर जाव कट्ठाणि जलंति, एत्यंतरे कालसंदीवो श्रागश्रो कट्ठाणि लुब्भर, ससत्तरते गए देवया सयं उपडियामा विग्यं करेहि, अहं
यस सिकिउफामा सिद्धा भइ धर्म अंगं परिष्वय जेल पविसामि सरीरं, तेल निलाडेल पडिडिया, तेस
इयया, तत्थ बिलं जायं, देवयाए से तुट्टाए तइयं श्रच्छि कालो मारिओ कीस ले मम माया राय
या से कहो ना जाये, पच्छा कालसंदी भोपा, बिडी, पलाओ, मग्गो लग्ग एवं डेडा उरि च नासर, कालसंदीवेण निनि पुराणि विविता, सामिपायले अाणि देवयाणि पहओ, ताहे वाणि भ ति श्रम्हे विजाश्रो, सो भट्टारगपायमूलं गो नि तत्थ गयो, एकमेकं वामिभांति लबने महापायाले मारिओ पहा सो बिज्ञा चक्रचट्टी तिसंभं सम्बतित्थगरे पच्छा वंदित्ता एवं च दाइत्ता पच्छा अभिरमइ, तेरा इंदेल नाम कयं महेसरो नि सो वि फिर जाया पद्मोसमा जायगारा सयं २ विगासे अने अंतरे अ भिरमा त प भांति दो सीसा सरो नंदी य एवं पुरण विमाण अभिरमा एवं कालो पर अया उजेगी पोरस अंडरे सिर्व मोनू साथ विद्धंसे. पोओ विरोहको उपाधी होजा जे एसो बिसा जा, तत्येगा उमा नाम गणिया रूपस्थिती, साफिर - ग्गहणं गेराहर जाहे ते संतेण एइ, एवं वच्चर काले उइरालो, ताप दोसि पुप्फाणि वियसियं मउलियं च मउलियं पणामियं महेसरेण वियसियस्स इत्थो पसारियो, सामड मे यस रहसि ति कई वादे भरा परिसि
कणा
को,
ममं ताव पेच्द्रह, ती सह संचसा हिवहियओ पर कालो। सा पुच्छरकार बेलाय देवयाओ श्री सरंति ?, तेरा सिट्ठे-जाहे मेहुणं सेवामि, तीए रराणो सिद्धं मा ममं मारेहि त्ति, पुरिसेहिं श्रंगस्स उवरिं जोगा दरिखिया एवं रक्खामो, ते व पजोपण भणिया सह प्यार तेहिं संसट्टो मारिओ सह तीए, ताहे नंदीसरो ताहिं वि मारेह माय दुरारखं करेहिह, ताहे मनुस्सा पच्णं गया, आदि अहिडियो आमा सिलेबिया भग्रह-दा दास! मो. तासनगरी राया उपसागोमा गावराहं ति, सो भगइ - एयस्स जइ एणमेतदवत्थं श्रचेह तो मुयामि, एयं च खयरे २ एवं श्रवाउडियं ठावेह
For Private & Personal Use Only
www.jainelibrary.org