________________
अभिधानराजेन्द्रः।
रुस्खासण • कयम् । रुक्खाई । रुक्खा । वृश्यत इति वृक्षाः । चूताऽऽशो- | मानां सञ्चयं कृत्वा तदधोभागवर्तिनां पुरुषाणां तदारोहकादिकेषु तरुषु, कल्पादिटुमेषु च । प्रा० । उत्स० । (भेदाः णासमर्थानामनुकम्पया कुसुमानि विसृजति, तेऽपि च भू'एगट्टिय' शब्दे तृतीयभागे ११ पृष्ठ गताः)
पातरजोगुण्डनभयात् विमलविस्तीर्णपटैः प्रतीच्छन्ति, पुनसे किं तं रुक्खा पामता । गोयमा! तिविहा रुक्खा
यथोपयोगमुपभुजानाः पुरेभ्यश्चोपकुर्वाणाः सुखमाप्नुवन्ति ।
एवं भाववृक्षेऽपि सर्वमिदमायोज्यम् । (८६ गा० टी०) श्रा० पापत्ता । तं जहा-संखेज्जजीविया, असंखेज्जजीविया,अ
म०१०। विश०। (श्रमणार्थ निष्पादित आम्रवृक्ष साणंतजीविया ॥ (भ० ) से किं तं अणंतजीविया ?,
धूनां न कल्पते इति प्राधाकम्म' शब्दे द्वितीयभागे २५२ अणंतजीविया अणेगविहा पम्पत्ता , तं जहा-आलुए| पृष्ठ उक्तम् ) मूलए सिंगबेरे । भ० ८ श० ३ उ० ।
रूक्ष-पुं० । पुद्गलद्रव्याणां मिथोऽसंयुज्यमानानामबन्ध निबबहुबीजकवृक्षप्रतिपादनार्थमाह
न्धने भस्माद्याधारे स्पर्शनभेदे, कर्म०१ कर्म ।
रुक्खकालिय-वृक्षकालिक-न० । अनन्तोत्सर्पिण्यवसर्पिसे किं तं बहुवीयगा ?, बहुबीयगा अणेगविहा पम-| णीमाने, श्रा०म०१०। त्ता । तं जहा
रुक्खगिह-वृक्षगृह-न० । वृक्ष एव गृहाकारः वृक्षगृहं, वृक्ष अस्थिय तेंदु कविटे, अंबाडग माउलिंग विल्ले य । वा गृहं वृक्षगृहम् । वृक्षप्रधाने, तदुपरि वा गृहे, नि० चू० आमलग फणिस दालिम, आसोठे उंबर वडे य ॥१॥
१२ उ० । श्राचा०।
रुक्खगुंद-वृक्षगुन्द-न० । वृक्षनिर्यासे, ल०प्र०। णग्गोह णंदिरुक्खे, पिप्परी सयरी पिलुक्खरुक्खे य ।
रुक्खगेहालय-वृक्षगेहालय-पुं० । वृक्षरूपाणि गेहानि आकाउंबरि कुत्थुभरि, बोद्धब्बा देवदाली य ॥ १६॥ |
लया आश्रया येषाम् । वृक्षरूपगेहनिवासिषु. जं. २ वक्षः। तिलए लउए छत्तो ह-सिरीस सतवन्न दहिबन्ने । रुक्खपइट्रिय-वृक्षप्रतिष्ठित-न० । स्फुटितीजप्रतिष्ठित श्रालोद्धधवचंदणऽज्जुण-णीमे कुडए कयंबे य ।। १७॥ | हारशयनादौ, दश० ४ १०।
जे यावन्ने तहप्पगारा, एतेसि णं मला वि असंखेञ्जजी-| रुक्खफासणाम-रूक्षस्पर्शनामन्-न । यदुदयाज्जन्तुशरीरं विया कंदा वि खंदा विसाला वि, पत्ता पत्तेयजीविया,
भूत्यादिवच्च रूक्षं भवति तद्रक्षस्पर्शनाम । स्पर्शनामभेदे,
कर्म० १ कर्म०। पुप्फा अणेगजीविया, फला बहुबीयगा । सत्तं बहुबायगा, | रुक्खमल-वृक्षमल-न० । वृश्च्यत इति वृक्षः, तस्य मूसेत्तं रुक्खा ।
लम् । सहकारादिवृक्षस्याधोभागे, उत्त० २ अ० । वृ० । अथ के ते बहुबीजकाः ? , मरिराह-बहुबीजका अनेक-| औ०। विधाः प्राप्ताः, तद्यथा-' अस्थिये ' त्यादि गाथात्रयम् , रुक्खमूलगिह-वृक्षमूलगृह-न० । वृश्च्यत इति वृतः तस्य एते च अस्थिकतिन्दुककपित्थाम्बाडकमातुलिङ्गविल्या- मले गृहम् । सहकारादिवृक्षस्याधोभागे गृहे. उत्त० २ १०। 55मलकपनसदाडिमाश्वत्थोदुम्बरवटन्यग्रोधनन्दिवृक्षपिप्प- |
वृ० । औ० । वृक्षस्य करीरादेर्निर्गलस्य मूलमधोलीशतरीप्लक्षकादुम्बरिकुस्तुम्भरिदेवदालितिलकलवकच्छत्रो
भागस्तदेव गृहं वृक्षमूलगृहम् । वृक्षाधोगृहे, स्था० ३ पगशिरीषसप्तपर्ण दधिपण लोधवचन्दनार्जुननीपकुटजकद- ठा०४ उ०। म्बकानां मध्ये केचिदतिप्रसिद्धाः केचिद्देशविशेषतो
| रुक्खमलिअ-वृक्षमलिक-पुं० । वृक्षम्ल एव सदा वासिनि वेदितव्याः, नवरामिहामलकादयो न लोकप्रसिद्धाः
वानप्रस्थे, औ० । नि० चू । वैताढयपर्वतवासिनि विद्याप्रतिपत्तव्याः, तेषामेकास्थिकत्वात् , किन्तु-देशविशेषप्रसि
धरमनुष्य, प्रा० चू० १ अ०। द्धाः बहुबीजका एव केचन, 'जे यावन्ने तहप्पगार त्ति,' येऽपि चान्ये तथाप्रकाराः-एवंप्रकारास्तेऽपि च व रुक्खविगुब्बणा-वृक्षविकुर्बणा-स्त्री०। वृक्षविक्रियापादने, न्धीजका मन्तव्याः, एतेषामपि मूलकन्दस्कन्धत्वक्शाखा
स्था०। प्रवालाः प्रत्यकमसंख्येयप्रत्येकशरीरजीवकाः, पत्राणि प्र
वृक्षविभूषामाहयेकर्जावकानि. पापाण्यनेकजीवकानि. फलानि बहीज- चउबिहा रुक्खविगुन्बणा परमत्ता । तं जहा-पवालत्ताए कानि, उपसंहारमाह-सेत्तमित्यादि निगमनद्वयं सुगमम् । पत्तत्ताए पुप्फत्ताए फलताए ।। (सू० ३४४४) प्रज्ञा०१ पद । स्था० 1 जी० । आचा० । स०। सूत्र० । शा० ।
__ 'चउब्बिहे' त्यादि, अथवा-पूर्वमुञ्छजीविकासम्पन्नः सादश० । व्य० । ('संखजजीविय' शब्दे संख्यातजीविकान् धुपुरुष उक्तः, तस्य च वैक्रियलब्धिमतस्तथाविधप्रयोजने वक्ष्यामि ) (असंख्यातजीविकाः 'असंखेजजीविश्र' शब्दे | वृक्ष विकुर्वतो यद्विधा तद्विक्रिया स्यात्तामाह-' चउब्बिप्रथमभागे ८२० पृष्ठे गताः)
हा' इत्यादि, पातनयैवोक्तार्थ, नवरं 'प्रवालतयेति' नवाअथ वृक्षनिक्षेपमाह
करतयेत्यर्थः । स्था० ४ ठा०४ उ०। वृक्षोद्विधा-द्रव्यतो, भावतश्च । द्रव्यतः प्रधानो वृक्षः कल्पः | | रुक्खासण-वृक्षासन-न० । स्नेहरहितमोजने, वृ० १ उ० वृक्षः, यथा-तमारुह्य कश्चिद्गन्धादिगुणसमन्वितानां कुसु-| ३ प्रक० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org