________________
रिभिय
पदसञ्चारः रिभित उच्यते । ज्ञा० १ ४० ६६ श्र० । रा० स्थान न० | नाट्यभेदे, श्रा० म० अ० । स्था० । रिमिस - देशी- रोदनशीले, दे० ना० ७ वर्ग ७ गाथा । रिय ऋत- न० । सत्ये, भ० ८० ७ उ० ।
(५६५) अभिधानरराजेन्द्रः ।
|
-
रिपारिष रितारित २० गमनागमने रा० जी० ० ० रिरंसा-रिरंसा--स्त्री० कदलीगृहादिक्रीडायाम् श्र०म० अ० । गिरि-देशी-लीने दे० ना० ७ वर्ग ७ गाथा । रिसजिह रिश्यजिह० महाकुठभेदे, प्र०५ सं०] द्वार रिसभ ऋषभ पं० "भाषा"३८ । । १ । १४१ ॥ इति ऋतो रिर्वा । रिसहो । उसहो। वृषभे, प्रा० १ पाद । प्रथमतीर्थकरे, आ० म० । ( व्याख्या 'उसभ' शब्दे ११३ पृष्ठ) ऋषभो - वृषभस्तद्वद्यो वर्त्तते स ऋषभ इति श्राह च - "वायुः समुत्थितो नाभेः, कण्ठशीर्षसमाहतः । नद्त्यृषभवद्यस्मात्, तस्माद्दपभ उच्यते ॥ १ ॥ " इत्युक्तलक्षणे स्वरभेदे, स्था० ७० अनु० अस्थिस्याष्टके पट्टे तं रिसमपुर ऋषभपुर-न० जम्बूद्वीपे मदरस्य पूर्वतः शीतो दायाः महानद्याः दक्षिणस्थे राजधानीभेदे, ती० १० कल्प । रिमि ऋषि पं० वा ११४१
--
-
46
इति ऋतो रिर्वा । रिसि । इसि । गच्छ्रगतगच्छनिर्गतादिभेदेषु साधुषु प्रा० । पा० । मुनौ जो तपस्सो तावसा रिसी " पाइ० ना० ३२ गाथा ।
"
9
रिमिघायण पापघातन न० ऋऋविधे, "विजं परिभवमा सो. या गुपासितोरियालो ब मिन "० प०।
रिसिदास - ऋषिदास - पुं० । " साकेतनगरे याते सार्थवाहपुत्रे, ० । ( स च वीरान्तिके प्रव्रज्य बहुवर्षाणि श्रामएयं परिपाल्य सर्वार्थसिद्धे उत्पद्य महाविदेहे सेन्स्यतीति अनुत्तरोपपातिकदशानां ३ वर्गे तृतीयाध्ययने सूचितम् ) रिसिभासिय- ऋषिभाषित-न० । उत्तराध्ययनादिश्रुते, विशे० । "देवलोपाइ चोपाली इतिभासियमदेवलोगच्चुयाणं
"
यणा
स० । “परहवागरणदसाणं दस अभयरणा परणत्ता, तं जहा - उबमा - संखा - रि (इ) सिमासियाई” स्था० १० ठा० । रिसियरका ऋषिहत्या स्त्री० [पियापादने, "राचं पि वज्रणह रिसिवज्झा जह न सुंदरी होइ ।" वृ०१ उ० ३ प्रक०। रिसिवाइय ऋषिवादिक-पुं० । गन्धर्वभेदे, प्रशा० १ पद ।
।
इ - रीति- स्त्री० । स्वभावे, अनु० ॥ भ० । रीया रीतिका बी०ला धातुविशेषे श्री० [द्याचा० रीड - मडि-धा० । इदित् । चुरा० भूषायाम्, “मण्डेः चिञ्चचिञ्चित्र-चिञ्चिल -- रीड - टिविडिक्काः " ॥ ८ । ४ । ११५ ॥ इति मण्डे : रीडादेशः । रीडर । मण्डयति । प्रा० ४ पाद । री-देशी- अगराने दे० ना० ७ वर्ग माथा ।
Jain Education International
रीढा -- रीढा - स्त्री० । यदच्छायाम्, घुणाक्षरन्याये, बहुधम्मचरसहस्रणं, रोडा जणपूयणिज्जाणं वृ० १३०३ प्रक० जी० । | । अनादरे, "हेला य अनादरो रीढा" पाइ० ना० १६२ गाथा । रीयमाण - रीयमाण -- त्रि० । संयमानुष्ठाने, गच्छति, विहरति
ર
रुक्रव
च । आचा० १ ० ६ श्र० २३० । उत्त० भ० । वृ० ।
रीर- राज धा० । दीप्तौ, "राजेरग्घ छज-- सह - रीर--रेहाः "
|| ४|१०० ॥ इति राजे रीर आदेशः । रीरइ । राजति । प्रा०| रुअरुइया - देशी -- उत्कण्ठायाम् . दे० ना० ७ वर्ग ८ गाथा | रुरुचि स्त्री० परमश्रद्धायाम्, आत्मनः परिणामविशेषरूपे, वृ० १ ० १ प्रक० | चेतोऽभिप्राये, सूत्र० २ ० १ ० । ध० । विशे० । श्रभिलाषरूपे, स्था० १० ठा० । प्रीती, श्राव० ४ श्र० । विशे० । नैर्मल्ये, उत्त० १ ० । तिविहा रुई पम्पता । तं जहा सम्मरुई मिच्लरुई सम्मामिरुई । स्था० ३ ठा० ३ उ० ।
पाइ० ना० १४ गाथा ।
रुइर रुचिर न० । मनोशे, उत्त० ३२ प्र० । स्निग्धे, जं० १ वक्ष० । सुन्दरे, “ रुइरं राहं रम्मं " रुइल- रुचि (र) ल-त्रि० । रुचिदीप्तिस्तां लान्त्याददतीति रुचिलानि सहभिमन्सु सू० २ ० १ ० मनोशे, श्री० जं० जी० स०ह्मलोके स्वनामख्याने विमाने. २० । लोके हि "पले" इत्यादि विमानानि सन्ति । स० ६ सम० ।
"
रुंचणी - देशी -- घरट्याम्, दे० ना० ७ वर्ग ८ गाथा । रुचिजमाण - रुंचीयमान- त्रि० । चणखराडीयमान, जं० १
वक्ष० । श्रा० म० ।
रंज-शब्दे "जी"७॥ इति रौतेः रुजादेशः । रुंजइ । प्रा० ४ पाद । रुं(रु) जगरुपक- ० दुमेकस्मिधिदेशे दुमाः रुका इत्या ख्यायन्ते । दश० १ ० ।
रुंटिय--रुत- त्रि० । गुञ्जितध्वनौ, पाइ० ना० २६२ गाथा | कंद्र- देशी प्रक्षिके, फितच इत्यर्थः । दे० ना०७ धर्म ८ गाथा । रुंढि - देशी - - सफले, दे० ना ७ वर्ग १८ गाथा | रुंद रुन्द प्रि० विस्तीर्णे ० १ ० ३ प्रक० श्री०प०। नि० चू० मं० प्रश्न शिखरितलकूटाधिपतिदेवे द्वी० । स्थूले, पाइ० ना० ७३ गाथा । विपुले, मुखरे व । दे० ना० ७ वर्ग १४ गाथा |
। ।
,
39
स्त्
रुंधतिया - रुन्धन्तिका -स्त्री० । यन्त्र के ग्रीहिकोद्रवादीनां निस्तुपत्वकारिकायां क्रियायाम्, ज्ञा० १ श्रु० ७ श्र० । रुंघरुन्ध-धा० आापरणे, " १३३ ॥ इति रुधेः रुत्थङ्घ इत्यादेशो वा । उत्थव । संधर । प्रा० । “ व्यञ्जनाददन्ते " || ८ | ४ | २३६ ॥ इति व्यञ्जनाद्धातोरन्ते श्रकारः । रुंधइ । रुद्धि । प्रा० । “भो दुद्दइ-लिह - वह रुधामुश्चातः " || ८ | ४ | २४५ ॥ इति द्विरुक्तेः भो वा । रुम्भइ । रुधिजइ । प्रा० ४ पाद । रुंभण- रोधन- न० । श्रावरणे, प्रश्न० १ अन० द्वार | गुप्तप्रक्षेपणे, बृ० ३. उ० ।
रुक्ख- पुं०न० पृच-पुं०। "वृक्ष-क्षिप्तयोः रुख-टूढी" ॥ ८ ॥२ ॥ १२७ ॥ इति वृद्धे रुक्खादेशो या रुक्यो। चच्छो। प्रा० । "गुणायाः क्रीये पा॥ २३४॥ इति प्राकृते
वा
For Private & Personal Use Only
11=181
www.jainelibrary.org