________________
(५७०). अभिधान राजेन्द्रः ।
रुपकुंभ
रुष्पकुंभ - रुप्यकुम्भ - पुं० । वासुपूज्यजिनशिष्ये, ती० ३४
कल्प
रूप्पड - रूप्यकूट- पुं०। जम्बूद्वीपे मेरे रुक्मिनामवर्ष धरपवतें षष्ठे कूटे, स्था० ३ उ० । जं० । ( सच 'कूड दे तृतीयभागे ६२५ पृष्ठे वर्णितः) रुष्पकूलप्पवायदह-रूप्यकूलप्रपातहूद- पुं० । रोहितप्रपातहदमानवक्तव्यता के रूप्यकूलोद्गम स्थाने, स्था० २ डा०
३ उ० ।
रूप्पकूला- रूप्यकूला- स्त्री० । जम्बूद्वीपे पूर्वावरेण लवणसमुइगामिम्यां महानद्याम् स० १४ सम० सा च महापुरी कहदस्योत्तरतोरणेन विनिर्गत्य ऐरण्यबद्ध विभजन्ती रोहि
तुल्यवक्तव्या परसमुद्रं गच्छतीति । स्था० २ ठा० ३
उ० । रा० ।
रूप्पच्छद-रूप्यच्छद--पुं०। रुप्याच्छादने त्रे, जी०३ प्रति० ४ अधि० ।
रूप्पनाम - रूपनामन् पुं० मङ्गलाचतीजिये वज्रसेनसुतस्य वज्रनाभनाम्नः ऋषभपूर्वभवजीवस्य कनिष्ठभ्रातरि श्रा० चू० १ ० । ० म० । रूप्पपट्ट--रूप्यपट्ट- पुं० । रूप्यो रूप्यमयो पट्टो येषां ते रूप्यपट्टाः । रजतपट्टकेषु, रा० । जी० । श्रा० म० । ज्ञा० । रुपय- रूप्यक- न० | रूपाय श्रहन्यते स्वर्णादि यत् । श्रलङ्कारादिनिर्माणाय श्रहन्यमाने खर्गे रजते य स्वार्थे यत्रजतमात्रे, आव० ३ श्र० । “ रुप्पयं रययं पाइ० ना० ११६ गाथा । रुप्पागर - रूपयाकर- पुं० । रजतखनौ, स्था० ८ ठा० । जी० । रुप्पाभास - रुप्याभास -पुं । श्रष्टाविंशतितमे महाग्रह, चं० प्र० २० पाहु० " दो रुप्पाभासा । " स्था० २ ठा० ३ उ० ।
कल्प० ।
1
रुप्पि रुक्मिन् पुं०।" इम मोः ॥ ६२ ॥ ५२ ॥ इति प था। कचित् मोप रुच्मी रूप्पो मा० " अनादी शे वादेशयोर्द्वित्वम् ||८२८६॥ इति द्वित्वम् । प्रा० कृष्णामहिष्या मिराया आतरि भीमस्ते कल्पिनगरराजे शा० १ ० १६ श्र० । मल्लीनाथतीर्थकरेण सह प्रब्रजिते कुबालराजे, शा० १० ८ श्र० । स्था० । जम्बूद्वीपे मन्दरस्योतरे स्वनामख्याते वर्षधर पर्वते, जं० ।
सहरपब्चए
"
कहि णं भंते ! जम्बुद्दीवे दीवे रुप्पी णामं वापणते ? गोयमा ! रम्मगवासस्स उत्तरेणं हेरण्णवयवास्स दक्खिणं पुरत्थिमलवणसमुहस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुहस्स पुरत्थमेवं रथ गं अम्बुदीचे दीवे रुप्पी सामं वा सहरपण्यए पते पाईप गायए उदीगदाहिवित्थि एवं जा चैव महाहिमवंतपत्तव्यया सा चैव रुप्पि स वि, वरं दाहिणं जीवा उत्तरेणं धणु श्रवसेसं तं वेव । महापुंडरीए दहे गरकंता यदी दक्खिणेणं
-
Jain Education International
रुपिय
व्वा जहा रोहिया पुरत्थमेणं गच्छइ, रुप्पकूला उत्तरेण अब्दा जहा हरियंता पच्चत्विमे णं गच्छा, असे तं चैव ति रूप्पिम्मि गं भंते ! वासहरपन्दर का कूठा पत्ता गोयमा ! अड कूडा पयत्ता १ तं जहा" सिद्धे १ रुप्पी २ रम्मग ३, सरकंता ४ बुद्धि ५ रुप्पलाय ६ । हेरसय ७ मणिकंचा अ य रुप्पिम्मि कूडाई ॥ १ ॥ " सच्चे वि एए पंचमइया रायहाणीओ उत्तरे से केलट्टे भंते! एवं युच रूप्पी वासहरपव्वए ?, रुप्पी वासहरपच्चए गोश्रमा ! रुप्पी खाम वासहरपच्चए रुप्पी रुप्पपट्टे रुप्पोभासे सव्वरुप्यामए रूप्पी अ इत्थ देवे पलियोमडिईए परिवसर,
rasi गोमा ! एवं बुच्चइ ति । (सू०-१११) 'कहि त क भइन् ! जम्बूद्वीपे द्वीपे रुकमी गं ! नाम पर्वतः प्रथमः १, गौतम ! रम्यकवर्षस्य उत्तरस्यां वक्ष्यमाण हैरण्यवतक्षेत्रस्य दक्षिणस्यां पूर्वलचणसमुद्रस्य पश्चिमायां पश्चिमलवणसमुद्रस्य पूर्वस्याम् अत्रान्तरे जम्बूद्वीपे द्वीपे रुक्मी नाम्ना पञ्चमो वर्षधरः प्रज्ञप्तः । प्राचीनप्रतीचीनाऽऽयतः उत्तरदक्षिणयोविंस्तीर्णः एवमुक्ानुसारेण यैव महाहिमवर्षधरता से रुक्मिणोऽपि परं दतिसतो जीवा उत्तरस्यां धनुः पृष्ठम् अवशेष व्यासादिकं तदेव-द्वितीयवर्षधरप्रकरणेोक्तमेव, द्वयोः परस्परं समानत्वात्, महापुण्डरीको (दो) ब्रहो महापद्महस्य, असाध्य नि र्गता दक्षिणतोरणेन नरकान्ता महानदी नेतव्या, अत्र च का नदी निदर्शनीयेत्याह-' जहा रोहिय' ति यथा रोहिता 'पुरन्धिमें गच्छ' ति पूर्वेण गच्छति समुद्रमिति शेषः, यथा रोहिता महाहिमवतो महापद्मद्रहतो दक्षिऐन प्रव्यूढा सती पूर्वसमुद्रं गच्छति तदेवाऽपि प्रस्तुतवपंधराह विलेन निर्गता पूर्वेणान्धिमुपसर्पतीति भावः रूप्यकृता उत्तरेग उत्तरतोरलेन निर्मता नेतव्या यथा हरिकाला हरिय वाहिनी महानदी पस्थिमे मन्दति पश्चिम गच्छति । अथ नरकान्तायाः समानक्षेत्रवर्त्तित्वेन हरिकान्तायाः रूप्यकृलायास्तु रोहिताया श्रतिदेशो वकुमुचित इत्याह- श्रवशवं - गिरिगन्तव्य मुखमूलव्याससरित्सम्पदादिकं वक्तव्यम्, तदेवेति समान क्षेत्रवर्त्तिसरित्प्रकरणेोक्तमेव, तश्च नरकान्ताया हरिकान्ताप्रकरणोक्लं, रूप्यकृत्लायास्तु गे हिताकरलोक्रम यन्तु नरकान्ताया अनुया हितया सह रूप्यकृलायास्तु हरिकान्तया महानिदेशकथनं तत्र समानदानित यं समानदगामिन्यं च हेतुः । अथाफुटपकन्यनामाहरुयामि इत्यादिपर्वत भगवन्! कनि फुटानि मानि गौतम ए कुटानि मानि तद्यथा प्रथमं सदिश सिद्धायन
----
परपनि रम्प-कलेशाधिक नरकान्तानदीदेवीकूटं बुद्धिकुटं महापुण्डरीकद्र हसुरीक्टं नदीसुवनत्राधिपदे
फुटमणिका अनकम् एतानि शक्यता व्यव स्थितानि परातिकानि सर्वाण, राजधान्यः कृटाधिपदेवानामुत्तरस्याम् ! सम्प्रत्यस्य नामनिदानं पर्यनुयुङ्क्ते - से
For Private & Personal Use Only
www.jainelibrary.org