________________
गयसूया अभिधानराजेन्द्रः।
रायहाणी ततस्तथैव तस्थौ सा, सुतो गोभिः समागतः" ।
एएणेव कमेणं, सोमस्स वि होंति अवरपासम्मि । प्रा० क०६ श्रा।
सोमप्पभसेलस्स वि, चउहिसिं रायहाणीश्रो ॥१२॥ रायमहर-राजशेखर-पुं० । हर्षपुरीयगच्छोद्भवतिलकसूरिशि- पुब्वेण होइ सोमा, सोमप्पभदक्खिणे दिसीभाए । प्ये, तेन विक्रमसंवत् १४०५ वर्षे श्रीधररचितन्यायक- सिवपागारा अवरे-ण होइ नालियाण उत्तरो ॥ ३॥ न्दलीनाम्नः प्रशस्तपादभाष्यटीकायाः पञ्जिका नाम वृ
पएणव कमेणं, अंतकरस्स वि य होति अवरेणं । तिः प्रबन्धामृतं दीर्घिका नाम ऐतिहासिकग्रन्थश्च विरचि
समवित्तिपभसेलस्स, चउद्दिसिं रायहाणीश्रो ॥ ४॥ तः । जै० इ०।
पुव्वेण ऊ विसाला, अतिग्विसाला उ दाहिणे पासे। रायहंस-राजहंस-पुं० । हंसानां गजा श्रेष्ठत्वात् । रक्तवर्णच- सज्जप्पभाऽवरेणं, अमुया पुण उत्तरे पासे ॥ १५॥" इति । अचुचरणयुक्त श्वेतवर्णे हंसभेदे, कलहंसे च । राजा हंस इव |
इह च ग्रन्थे सौधर्मावतंसकादीशानावतंसकाच्चासंख्ये
या योजनकोटीर्व्यतिक्रम्य प्रत्येकं पूर्वादिदिक्षु स्थितासारग्रहणात् । नृपश्रेष्ठ, प्रव०२ द्वार । प्रज्ञा० । प्रश्न ।
नि यानि सन्ध्याप्रभादीनि सुमनःप्रभृतीनि च विमानानि रायहंससरिस-राजहंससदृश-पुं०। राजहंसगतिसदृशे, भ०
तेषामधोऽसंख्याता योजनकोटीग्वगाह्य प्रत्येकमेकैका नग११ श०११ उ०।
युना, ततः कथं न विरोधः? , इति अत्रोच्यते-अन्यास्ता रायहाणी-राजधानी-स्त्री० । राजा धीयते विधीयतेऽभिषि
नगर्यो याः कुण्डलेऽभिधीयन्ते एताश्चान्या इति, यथा शक्रेच्यते यस्यां सा राजधानी । जनपदानां मध्ये प्रधाननगर्याम् , शानाग्रमहिषीणां नन्दीश्वरद्वीप कुण्डलद्वीपे चेति । भ० ४ राजाधिष्ठाननगरे, यत्र राजा स्वयं वसति । स्था० १० श०८ उ०। स्था। ठा०३ उ० जी० भ० । दशा०। उत्त०। प्राचा० । प्रज्ञा०।।
सक्कस्स देवरन्नो, जाओ य हवंति अग्गमहिसीओ। नि०चू० । बृ० । राजकुलस्थाने, सूत्र०२ श्रु०२०।
तासि पि य पत्तेयं, अद्वेव य रायहाणीओ ।। ६६॥ इन्द्राणां राजधान्यः
जनामा देवीओ, तन्नामा होति रायहाणीओ । रायहाणीसु वि चत्तारि उद्देसा भाणियव्या जाव एव
सकस्स देवरनो, ताओ य हवंति दक्खिणओ ॥१७॥ महिड्डिए जाव वरुणे महाराया। (मू०१७३)। चउ
इसाणदेवरनो, जागो य होंति अग्गमहिसीओ । त्थे सए पंचम-छट्ठ-सत्तम-ट्ठमा उद्देसा समत्ता । ४-८ ।
तासि पि य पत्तेय, अद्वेव य रायहाणीओ ॥ १८ ॥ 'रायहाणीसु चत्तारि उद्देसा भाणियब्वा 'ते चैवम्
जन्नामा देवीओ, तन्नामा होति रायहाणीओ। 'कहिं णं भंते ! ईसाणस्स देविंदस्स देवरन्नो सोमस्स महारनो सोमा नाम रायहाणी परमत्ता?. गोयमा ! सुमणस्स
ईसाणदेवरन्नो, तासि तु हवंति उत्तरो ॥ १६ ॥ महाविमाणस्स अहे अपक्खि ' इत्यादि पूर्वोक्तानुसारण
कुंडलवरस्स बाहिं, छसु चेव हवंति सयसहस्सेसु । जीवाभिगमोक्तविजयराजधानीवर्णकानुसारेण चैकैक उ- तेत्तीसं रइकरगा, पव्वया सच्छरम्माअो ॥ १०॥ देशकोऽध्येतव्य इति, नन्वेता राजधान्यः किल सोमादीनां शक्रस्येशानस्य च सम्बन्धिनां लोकपालानां प्रत्येकं चतस्त्र
सक्कस्स देवरनो, तायत्तीसा हवंति जे देवा । एकादशे कुण्डलवराभिधाने द्वीपे द्वीपसागरप्राप्त्यां श्रूय- उप्पायपव्वया खलु, पत्तेयं तेसि बोधव्वा ॥ १०१॥ न्ते, उक्तं हि तत्संग्रहिण्याम्
पत्ते एकेकस्स उ, चउदिसिं होंति रायहाणीओ। " कुंडलनगरस अभि-तरपासे होति रायहाणीयो। सोलस उत्तरपासे, सोणस पुण दक्निण पासे ॥५॥
जंबुद्दीवसमाओ, विक्खंभायामश्रो ताओ ॥ १०२ ॥ जा उत्तरेण सोलस, ताओ ईसाणलोगपालाणं ।
पढमा उ सयसहस्सा, बिइया तिसु चेव सयसहस्सेसु । सकस्स लोगपालाण, दक्खिणे सोलस हवंति ॥८६॥" पुवाइयाणुपुची, तासिं नामाइँ कित्तेमि ।। १०३ ॥ पताश्च सोमप्रभ-यमप्रभ वैश्रमणप्रभ-वरुणप्रभाभिधानानां विजया य वेजयंति, जयंति अपराजिया य बोधव्वा । पर्वतानां प्रत्येकं चतसृषु दिक्षु भवन्ति,तत्र वैश्रमणनगरीरादी कृत्वाऽभिहितम्
तत्तो य नलियॉनामा, नलिणगुम्मा य पउमा य।१०४। " मज्झे होइ चउराहं, वेसमणपभो नगुत्तमो सेलो।
तत्तो य महापउमा, अद्वेव य होंति रायहाणीओ। रइकरगपव्वयसमो, उब्वहुश्चत्तविक्खंभे ॥८७॥
चकझया य सव्वा, सव्वा वइरज्झयाओ य ।।१७।। तस्स य नगुत्तमस्स उ, चउद्दिसिं होंति रायहाणीयो। जंबुद्दीवसमाओ, विक्खंभायामश्रो ताओ ॥८॥
सकस्स देवरन्नो, तायत्तीसाण अग्गमहिसीणं । पुवेण अयलभद्दा, समकसा रायहाणिदाहिणो ।
तासि खलु पत्तेयं, अद्वे व य रायहाणीओ ।। १०६ ।। अपरेण ऊ कुबेरा, घणप्पभा उत्तरे पासे ॥६॥
जनामा देवीओ, तन्नामा तासि रायहाणीओ। एएणेव कमेणं, वरुणस्स वि होंति अवरपासम्मि।
ईसाणदेवरन्नो, तायत्तीसाण उत्तरओ ॥ १०७ ॥ वरुणप्पभसेलस्स वि, चउद्दिसिं रायहाणीश्रो ॥६॥ पुग्वेण होइ वरुणा, वरुणपभा दक्षिण दिसीभाए ।
बाव बायाला, चुलसीदसजोयणसहस्सा। अवरेण होर कुमुया, उत्तरओ पुंडरिगिणिया ॥१॥ गोतित्थेण विरहियं, खित्तं खलु कुंडलसमुद्दे १०८(द्वी)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org