________________
( ५६० ). अभिधान राजेन्द्रः ।
रायहाणी
सकस्स देवरन्नो, सामाणिय खलु हवंति जे देवा | उववायपव्वया खलु, पत्तेयं तेसि बोधव्या ॥ १४८ ॥ पत्ते एककस्स उ, चउद्दिसिं होंति रायहाणीओ । जंबुद्दीवसमायो, विक्खंभायाम ताओ ।। १४६ ॥ पढमा उ सयसहस्से, बिइया - चैव सयसहस्सेसु । पुव्वाइयाणुपुव्वी, तेसिं नामाणि कित्तेहि ॥ १५० ॥ पुव्वाइयाणुपुव्वी, तत्तो नंदाइ होइ नंदवई । अवरेण उत्तरा उ, उत्तरत्र नंदिसेणा उ ।। १५१ ।। भद्दा उ सुभद्दा य, कुमुया पुण होइ पुंडरिगिणी उ । चक्कज्झया य सव्वा, सव्वा वइरज्झया चेव ।। १५२ ॥ द्वी० । जंबूदीवे दीवे भरहे वासे दस रायहाणीओ पष्पत्ताओ । तं जहा
" चंपा महुरा वाणा-रसी य सावत्थी तह य साएयं । हत्थणपुर कंपिल्लं मिहिला कोसंवि रायगिहं ॥ १ ॥" ' रायहाणीश्रोत्ति राजा धीयते - विधीयते श्रभिषिच्यते यासु ता राजधान्यः -- जनपदानां मध्ये प्रधाननगर्यः, ' चंपा ' गाहा - चम्पा नगरी अङ्गजनपदेषु मथुरा शूरसेनदेशे, वाराणसी काश्याम्, श्रावस्ती कुणालायाम्, साकेतमयोध्येत्यर्थः, कोशलेषु जनपदेषु, हत्थिणपुरं ति नागपुरं कुरुजनपदे, काम्पिल्यं पाञ्चालेषु, मिथिला विदेहे, कौशाम्बी वत्सेषु, राजगृहं मगधेष्विति । एतासु किल साधवः उत्सर्गतो न प्रविशन्ति तरुणरमणीयपश्यरमण्यादिदर्शनेन मनःक्षोभादिसम्भवात् मासस्यान्तर्द्विस्त्रिर्वा प्रविशतां त्वाशादयो दोषा इति एताश्च दशस्थानकानुसारेणाभिहिता न तु दशैवैताः, अर्द्धषद्विशताचार्य जनपदेषु षड्विंशतेर्नगरीणामुक्लत्वादिति । अयं च न्यायोऽन्यत्र ग्रन्थे तेषु तेषु प्रायश्चित्तादिविचारेषु प्रसिद्ध एवेति व्याख्यातं च दशराजधानीग्रहणे शेषाणामपि ग्रहणं निशीथभाष्ये, यदाह - " दसरायहाणिगहणा, सेलाएं सूयणा कया होइ। मासस्संतो दुगतिग-ताम्रो अतम्मि आणाई ॥ १ ॥ " स्था० १० ठा० ३ उ० ।
जे भिक्खू रमो खत्तियागं मुद्दियाणं मुद्धाभिसित्ताणं इमा दस अभिगरायहाणीओ उद्दिट्ठाओ गणियाओ जियाओ तो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा निक्खमित्तए वा पविसित्तए वा निक्खमंतं वा पविसंतं वा साइजइ । तं जहा - चंपा १, महुरा २, वाणारसी ३, सावत्थी ४, साकेयं ५, कंपिल्लं ६, कोसंबी ७, मिहिला ८, हत्था पुरं ६, रायगिहं १० ॥ २० ॥ इमा प्रत्यक्षीभावे दस इति संख्या " राईगठाणं रायधाणि त्ति उद्दिद्वातो गणियाओ दस, वंजियाओ सामेहिं । तो मासस्स दुक्खुत्तो तिक्खुत्तो वा क्खिमपवेसं करें
तस्स ह ।
गाहा
दसरायहाणिगहणा, सेसाणं सूयणा कया होति ।
Jain Education International
रायहाणी
मासस्संतो दुगतिग-ता अतितम्मि आणादी ॥ ८६ ॥ अण्णा वियरीश्रो बहुजणसंपगाढाश्रो णो पविसियव्वं ।
इमा सूत्रव्याख्या । गाहा
इम इति पच्चक्खम्मी, दस संखा जत्थ राइणो ठाणा । उद्विरायहाणी, भणिता दस वंज चंपादी ॥ ६० ॥ गामेहिं वंजिता ।
गाहा
चंपा महुरा वाणा-रसी य सावत्थिमेव साएतं । हत्थिणपुर कंपिल्लं, मिहिला को संवि रायगिहं ।। ६१ ॥ वारस चक्कीणं एयाओ रायहाणी श्री । गाहा—
संती कुंथू य अरो, तिमि वि जिणचक्किएकहिं जाया । ते दस होंति जत्थ व केसव जाया जणाइमा ॥ ६२ ॥ जासु वाणरसीणगरीसु केसवा, अण्णावि जा जगाइरणा सा विवज्जणिज्जा, तत्थ को दोसो ? ।
गाहा
तरुणी वेसित्थिविवाह रायमादीसु सतिकरणं । कोउयमादी आउज, गीयसद्दे य सवियारे ॥ ६३ ॥ तरुणी रहायविलेवेत्थी गुम्मपरिवुडे दद्रा वेसित्थी उरउत्तरे वेउब्वियाउ बीवाहे रिद्धिसमिद्धे श्रहिंडमाणो रायाणो य विविहरिद्धिजुत्ते र्णिताणिते दटुं भुक्तभोगी सतिकरणं अभुत्ताण कोतुयं पडिगमणादिदोसा, श्रादिसदातो - बहूण अट्ठादि श्रउज्जाणि वा ततवितयादीणि गीतसद्दाणि वा ललियविलासहसियभणियाणि मंजुलाणि य सद्दाणि, सविगारग्गहणातो मोहोदीरणा ।
किञ्चान्यत्
रूवं आभरणविही, वत्थालंकारभोय गंधे । मत्तुम्मत्तविव्वण, वाणजाणे सतीकरणं ॥ ६४ ॥ सिंगारागाररूवं, गिहार व्व हारादीया - श्राभरणविधी वत्था श्रादिणा सहिरणादिया समुद्दा समभिहिता, केसपुष्पादि - अलङ्कारा, विविधवंजणोववेयं भौयणजातियं भुजमाएं पासित्ता मिगंडकपूरागरुकुंकुमचंद तुरुक्खादिए गंधे तहा मत्ते - विलेषे, कपोलतलयाण उत्प्रावल्येन मत्तो उन्मन्तः, दरमतो या उन्मत्तो, विविधवेसेहिं विउब्विया
सादिवाहणारूढा सिवियादिपहिं वा जाहिं गच्छ्रमाणे पासित्ता सतिकारणादिपहिं दोसेहिं संजमाओ भंसेज्ज, अहवा - वेहाणगयङ्कं वा करेज ।
इमे य विराहरणादोसा । गाहाहयगयरहसंमद्दे, जणसम्मद्देण श्रयवावनी | भिक्खवियारविहारे, सज्झायज्झाणपलिमंथो ॥ ६५ ॥ हयगयरहजणसम्मद्देण श्रायविराहणा भवे, बहुजणसम्मद्देण रोहियरत्थासु दिक्तस्स भिक्खावियारे विहारेसु सम्झासु य पलिमंथो, जम्दा एते दोसा तम्हा तत्थ ण गंतव्वं ।
For Private Personal Use Only
www.jainelibrary.org