________________
(५५८) रायपिंड अभिधानराजेन्द्रः।
रायसुया गाहा
चित्रसेनपद्मावतीचरित्रनाम्नो ग्रन्थस्य कारके, स्वनामख्याखुज्जादीया ठाणा, जत्तियमित्ता उ आहिया सुत्ते। ते पाठके, जै० इ० । तेसु य नीहडगहणे, दोसा ते तं च वितियपदं ॥१०शारायवल्ली-राजवल्ली-स्त्री०। राजते इति राजा अच् । सा चासो अद्धाण-सदोमा, दगंछिता लोगसंक सतिकरणं । । वल्ली राजवल्ली । क० प्र० । लताभदे, प्रशा० १ पद । आतपरसमुत्थेहिं, गेण्हणगहणाइया दोसा ॥ १०६॥
रायवाडिया-राजवाटिका-स्त्री० । राज्ञां विहारार्थे लघूद्याने, खुज्जादियासु गच्छंतस्स श्रद्धाणदोसा, गीयादिया य सद्द
ती० ४६ कल्प। दासा, दुगुंछियातिया य तो लोए अणायारसेवणे संकिजं-रायविजय-राजविजय-पुं० । तन्दुलवैचारिकग्रन्थसंशोधनति सुत्ताण सतिकरणादिया दोसा । इतराण कोउयं पायप
| कर्त्तरि , स्वनामख्याते सूरौ, तं०। रउभयसमुत्था य दोसा-पुरिसो वा इत्थी वा तं बलारायविरुद्ध-राजविरुद्ध-न । राशः सम्मतानामसम्माने, ध० गेण्हेजा गेराहण-कढण-दोसा । नि० चू०६ उ०।
२ अधिक। रायपुर-राजपुर-पुं० । स्वनामख्याते नगरे, तत्र समरकेतु-रायवुग्गह-राजव्युद्ग्रह-पुं० । राज्ञां संग्रामे स्था०१०ठा०३उ० । नाम राजा परिवसति, तस्य शृङ्गारमञ्जरी नाम भार्या । दशगयवेदि-राजवेति-स्त्री० । भतिशून्ये राजकाये. उत्त०२७० १०। प्राव।
रायसंमय-राजसम्मन गजगणाः सम्मताश्चति राजसरायपुरो--राजपुरी स्त्री । अयोध्याथाम् , ती०१२ कल्प ।
म्मताः । मन्त्र्यादिकेषु, दश०३ अ। व्य०।। गयपेसिय-राजप्रेष्य-त्रि० । दण्डपाशप्रभृतिषु, आचा० २
रायसद्दल-राजशार्दूल-पुं०। शार्दूलशब्दः सिंहपर्यायः । राजा थु०१ चू० १ ३ उ०।
शार्दूल इव राजशादृलः । चक्रवर्तिनि, प्रव०२०८द्वार । ति०। रायभय-राजभय-न० । राशो भयं राजभयम् । राजसम्ब
रायसिरि-राजश्री-स्त्री० । राजशोभायाम् , राजैश्वर्ये च । न्धिनि भये , औ०।
श्रा० म०१ अ० । उत्त। रायभाव-रागभाव-पुं० । रागोत्पादके, पं० ब० ३ द्वार ।
रायसुया-राजसुता-स्त्री० । राशः सुतायाम् , श्रा० क०। रायभोत्ति-राजभुक्ति-स्त्री० । राज्ये, नि० चू ० १ उ० ।
अत्र राजसुताकथारायमसंड-राजमार्तण्ड-पुं० । अन्तर्बहिर्मुखव्यापारद्वयवि
एकेन भूभुजा पुत्री, दत्ताऽन्यस्य महीभृतः । रोधात्तनिष्पाद्यफलद्वयस्यासंवेदनाच्च बहिर्मुखतयैवार्थ- स मृतः स्वसुताऽऽनीय, भणिता जनकेन सा ॥१॥ निष्ठत्वेन चित्तस्य संवेदनार्थनिष्ठमेव तत्फलं न स्वनिष्ठ-1 धर्म कुरु सुते! दानं, दत्ते पाषण्डिनां ततः। मिति राजमार्तण्डः । ग्रन्थविशेषे, द्वा० ११ द्वा०।
अन्यदा कार्तिके धर्म-मास इत्यामिषस्य सा ॥२॥ रायमाण-राजमाण-त्रि०। शोभमाने, प्रव०२६६ द्वार। प्रत्याख्यानं विधत्ते स्म, पारणस्य दिने ततः। रायमास-राजमाष-पुं० । चवलकाख्यधान्यविशेषे, ग. २ राजाऽनेकानि मांसार्थ, हरिणादीन्युपानयत् ॥ ३ ॥ अधि० । ध० । दश।
दत्ते स्म साऽन्नपानानि, मांसानि विविधानि च ।
आसन्नाः साधवो यान्त-स्तयाऽऽनीता निमन्त्र्य ते ॥४॥ रायरक्खिय-राजरक्षिक-त्रि० । राजपालके, नि० चू०४ उ० ।
भक्तं जगृहिरे मांसं, नैषुस्ते साऽह किं न वः । रायरिसी-राजर्षि- पुं० । राजा ऋषिरिव श्रेष्ठत्वात् , संयत
पूर्यते कार्तिकस्तेऽपि, प्राहुर्नः कार्तिकः सदा ॥५॥ स्वाच्च । राजश्रेष्ठे, उत्त० १८ अ०। प्रा० म० ।
सोचे कथमथोचुस्ते, तस्या धर्मकथां तदा। रापरुक्ख-राजवृक्ष-पुं० । वृक्षविशेषे, वाच । वृक्षाणां राजा
भूयसो मांसदोषांश्च, प्रबुद्धा प्रावजत्ततः॥६॥ राजवृक्षः, वृक्षशब्दस्य परनिपातः। श्रारग्वधे, 'सोन्दाल' प्रागासीद् द्रव्यतस्तस्याः, प्रत्याख्या भावतोऽन्वभूत्। इति राजप्रियो वृक्षस्ततत्फलबीजजातलडकानां राजप्रिय- अदित्सा प्रत्याख्यानं, हे ब्राह्मण! श्रमण ! यत्त्वं याचसे तद्वित्वात् । प्रियाले, रा० । औ०।
षया मेऽदित्सा । इह श्रावकधर्मस्य मूलं सम्यक्त्वं प्रस्तुतम रायलक्खण-राजलक्षण-न० । राज्यसूचकचिह्ने, “ रायल- अतस्तद्विधिमाह-राजाभियोगादिना अन्यतीर्थिकपाषक्खणविराइयंगमंगा" रा०।
एड्यादिषु दानादि कुर्वतोऽपि न सम्यक्त्वस्यातिचारः ।
अत्र कथा-पृथिवीभूषणं नाम नगरं गतदूषणम् । एवं गणारायललित-राजललित-पुं० । नवमबलदेवस्य पूर्वभवजीवे
भियोगेन बलाभियोगेन देवताभियोगेन च । "महीयान् राजललितः” श्रा० क० १० प्रा०म० । स्था० ।। (तत्कथा सामायिकव्यसनेन सामायिकलाभे वक्ष्यते)
अत्र देवताभियोगे कथा
"एकोऽजनि गृही श्राद्धः, सोऽत्यजयन्तरादिकान् । रायवंसतिलग-राजवंशतिलक-पुं० । राजवंशमण्डनभूते, प्र
चिराराद्धानपि ततो, व्यन्तर्येका खुधातुरा ॥१॥ ४ श्राश्र० द्वार।
गोरक्षकं सुतं तस्य, गोभिः सममपाहरत् । रायवट्टय-राजवर्तक-न० । “तस्याऽधूर्तादौ"॥ ८।२।।
तर्जयन्त्यवतीर्योचे, मामद्यापि किमुज्झसि? ॥२॥ ३०॥ इति तस्य टः । रा (य) अवट्टयं । रत्नविशेष, प्रा० ।। मा मे धर्मातिचारोऽभू-दिति तां श्रावकोऽवदत् । रायवल्लभ-राजवल्लम-पु०। विक्रमसंवत् १५२४ वर्षे कृतस्य भव त्वं जिनपादान्ते. स्यात्तवाऽपि यथाऽर्चना ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org