________________
( ५५२ ) श्रभिधानराजेन्द्रः ।
रायfis
मन्यमानस्तैनैवाश्वहस्त्यादिना प्रेरणं कशादिना वा श्रहननं कुर्यात् ' इतरहा वत्ति यद्यपि कोऽप्यमङ्गलं न मन्यते तथाऽपि जनसंमदे प्रेरणमाहननं वा यथाभावेन भवेत् । किंच
लोभे एसघाते, संका तेथे नपुंस - इत्थी वा । इच्छंतमणिच्छंते, चाउम्मासा भवे गुरुगा ।। ३१२ ॥ राजभवनप्रविष्टो लोभे उत्कृष्टद्रव्यलोभवशत एषणाघातं कुर्यात्, स्तेनोऽयमित्यादिका वा शङ्का राजपुरुषाणां भ चेत्, नपुंसकाः स्त्रियो वा तत्र निरुद्धेन्द्रियाः साधुमुपसर्गबेयुस्तत्रेच्छतोऽनिच्छतश्च संयमविराधनादयो बहवो दोघाः । राजभवनं च प्रविशतः शुद्धः शुद्धेनाऽपि चत्वारो माला गुरुकाः प्रायश्चित्तम् ।
एनामेव गाथां व्याख्यानयतिनत्थ एरिसं दुल्लभं ति रहेजसणिअं पि । विहिते, संकिजति एस तेणो त्ति ||३१३॥ अन्तःपुरिकाभिरुत्कृष्टं द्रव्यं दीयमानं दृष्ट्रा नास्त्यन्यत्रेदृशं दुर्लभं वेति लोभवशतोऽनेपणीयमपि गृह्णीयात् । राशश्च प्रकीर्णे सुवर्णादौ द्रव्ये अन्येनाऽप्यपहृते स एव साधुः शङ्कयते एव स्तेन इति ।
संका चारिग चोरे, मूलं निस्संकियम्मि अणवट्टो | परदारियऽभिमरे वा, गवमं णिस्संकिए दसमं ॥ ३९४ ॥ चारिकोऽयं चौरो वा श्रयं भविष्यतीति शङ्कायां मूलम् ; निःशङ्कते अनवस्थाप्यम् पारदारिकशङ्कायामभिमरशङ्कायां च नवमम्-अनवस्थाप्यम्, निःशङ्किते दशमम्-पाराश्चिकम् । अलभता परियार, इत्थिनपुंसा बला वि गेरहेजा । आयरिय-कुलगणे वा, संधे व करेज पत्थारं ॥ ३१५॥ तत्र प्रविचारं बहिर्निर्गममलभमानाः स्त्रीनपुंसका बलादपि साधुं गृह्णीयुः तान् यदि प्रतिसेवते तदा चारित्रविराधना, अथ न प्रविसेवते तदा ते उड्डाहं कुर्युः । ततः प्रतापनादयो दोषाः । अथवा राजा रुट श्राचार्यस्य कुलस्य गणस्य वा सङ्घस्य वा प्रस्तारम् - विनाशं कुर्यात् ।
वि होंति दोसा, आइसे गुम्मरतणमादीया । मिस्साऍ पत्रेसो, तिरिक्खमणुया भवे दुट्ठा ||३१६॥ अन्येऽपि तत्र प्रविष्टस्य दोषा भवन्ति । तद्यथा - रत्नादिभिराकीर्णे ' गुम्म 'त्ति गौल्मिकास्तत्स्थानपालास्ते अतिभूमिं प्रविष्ट इति कृत्वा तं साधुं गृह्णन्ति, प्रतापयन्ति वा एवमादयो दोषाः । श्रथवा तन्निश्रया तस्य साधोः यथा रत्नादिमोषणार्थ स्तेनकाः प्रवेशं कुर्युः, तिर्यञ्चो-वानरादयो मनुजाश्च- म्लेच्छादयो दुष्टास्तत्र राजभवने भवेयुस्ते साधोरुपद्रवं कुर्वीरन् ।
एनामेव नियुक्तिगाथां व्याख्यातिइसे रयणादी, गेरहेज सयं परो व तन्नीसा । गोम्मियगहणाहणणं, रम्मो य णिवेदयंते तो ॥३१७॥ रत्नादिमिराकीर्णे स प्रविष्टः स्वयमेव तत्र रत्नादिकं गृह्णीयात्, , परो वा तनिश्रया गृह्णीयात्, गौल्मिकाश्च ग्रहणमाहननं वा कुर्युः, राशो वा ते तं साधुं निवेदयन्त्युपढौकयति, ततो निवेदिते सति तत्प्रतापनादिकमसौ करिष्यति ।
Jain Education International
For Private
रायपिंड
तनिष्पन्नं प्रायश्चित्तमाह ।
चारियचोराभिमरा, कामी पविसंति तत्थ तम्मीसा । वाणरतरच्छुवरघा, मेच्छादिखरा व घातेा ॥ ३१८ ॥ चारिकाचीरा अभिमरा कामिनो वा तत्र तस्य साधीनिश्रया प्रविशेयुः, तथा वानरतरतुव्याघ्रा म्लेच्छादयो वा नराः तत्र साधुं घातयेयुः ।
अथ कीदृशे कार्य कल्पते कया वा यतनया इति द्वारद्वयमाह
दुविहे गेलम्मम्मि णिमंत दव्वदुल्लभे सिवे । ओमोरियपदोसे, भए य गहणं श्रणुमायं ॥ ३१६ ॥ तिक्खुत्तो सक्खत्ते, चउद्दिसिं जो गणंसि कडजोगी । दव्वरस य दुल्लभया, जयगाए कप्पई ताहे ॥ ३२० ॥ गाथाद्वयं शय्यातरपिण्ड च द्रष्टव्यम् । नवरमागाढे ग्लानत्वे क्षिप्रमेव राजपिण्डं गृह्णाति श्रनागाढे तु त्रिःकृत्यो मार्गयित्वा यदा न लभ्यते तदा पञ्चकपरिहाराया चतुर्गुरुप्राप्तो गृह्णाति । निमन्त्रणे - राज्ञा निर्बन्धेन निमन्त्रितो भति यदि भूयो भणसि ततो गृह्णीमो वयं नान्यथा, श्रवमे शिवे वाऽ न्यत्रालभ्यमाने राजकुलं वा नाशिवेन गृहीतं ततस्तत्र गृहाति । राजद्विष्टे तु परस्मिन् राशि कुमारे वा प्रद्विष्टे बोधिकम्लेच्छभये वा राज्ञो गृहान्निर्गच्छन् गृह्णीयात् । बृ० ६ उ० ।
दश० ।
राजान्तःपुरं प्रविश्य गृहाणेति परं वदति, तत्र सूत्रम्जे भिक्खू रायतेपुरं वि वजा श्राउसो रायंते पुरिए नो खलु अम्हं कप्पइ रायंतेपुरं क्खिमित्तए वा पविसित्तए वा अम्हे तुम्हें पडिग्गहं गहाय रायंतेपुराउ - सरणं वा पाणं वा खाइमं वा साइमं वा अभिहडं आह दलयामो जो तं ते एवं वद वदतं वा साइज ॥ ४ ॥
गाहा -
जे भिक्खू वएज्जाहि, अंतेउरियं ण कप्पते मज्यं । अंतेउरमतिगंतुं, आहारपिंडं इहाऽऽणाहि ॥ २६ ॥ नीहारय - निष्क्राम्य गृहीत्वा वा श्राह स मम ददातीत्यर्थः, इहैव बाहि ठियस्स मम श्राहारादि श्रानय । इमे दोसा गाहा
गमणादि अपडिलेहा, दंडिय कोवे हिरम्म संचिते । अभियोगविसे हरणं. भिंदे विरोधे य लेवकडे ||२७|| गच्छति श्रागच्छति य छक्कायं विराहेज अपडिलेहिएय गमागमे भिक्खा ण कप्पति, अपडिलेहिए वा भायो गेरहेज, इंडि वा दठ्ठे पडुसेज वा संकेज्ज वा श्रगायारं हिरणादि वा किंचि तेणियं पच्छातीया तत्थ भेज्ज पलंबादि वा संचिते-भेज्ज, श्रीरालियमरस्स वा वसीकरणं देज्ज । श्रपणा पट्टा असे वा पउता विसं देज्ज । भायणं वा हरेज्ज अजाती वा भायं भिंदेज्ज, खीरं विवाविरोहिदव्वे एकतो गेरिहज्ज, पोग्गलादि वा संजमविरुद्धं गेरहेज्ज लेवाडेज्ज वा ।
गाहा
लोभे एसघाते, संका तेणे चरितभेदे य ।
Personal Use Only
www.jainelibrary.org