________________
( ५५३ ) अभिधान राजेन्द्रः |
रायपिंड
इच्छंत मणिच्छंते, चाउम्मासा भवे गुरुगा || २८ ॥ उकोसलोभेण एसघातं करेज, पूर्ण स उज्झामगो, संकिते-ह्न, स्लिंकिते मूलं ते वा संकेज किं पि हरिडं एयस्त परिणाम य आयपरोभयसमुत्थेहिं दोसेहिं चरितभेदो अगारीए य बलागहिए इच्छंते चरित्तभेदो, उड्डाहभया अणिते - हु ।
गाहा
दुविधे गेलम्मम्मि णिमंत दव्दुल्लभे सवे | ओमोयरियपदोसे, भए य सा कप्पते भणितुं ॥ २६ ॥ पूर्ववत् । नि० ० ६ उ० । पञ्चा० । पं० भा० । पं० चू० । राज्ञां पिण्डं कीदृशमपि कथमपि न गृह्णीयात् ।
साम्प्रतमजुगुप्सितेष्वपि केषुचिद्दोषदर्शनात्प्रवेशप्रतिषेधं दर्शयितुमाह
सेभिक्खू वा भिक्खुणी वा से जाई पुरा कुलाई जाणिजा । तं जहा-खत्तियाण वा राईण वा कुराईण वा रायपेसियाण वा रायसट्ठियाण वा अंतो वा बाहिं वा गच्छंताण वा संनिविद्वाण वा निमंते माणा वा अनिमंते माणा वा सवा पाव खाइमं वा साइमं वा लाभे संते नो पडिगाहिज्जा । ( सू० २१ )
स भिक्षुर्यानि पुनरेवम्भूतानि कुलानि जानी रात् तद्यथा क्षत्रियाः चक्रवर्त्तिवासुदेववलदेवप्रभृतयस्तेषां कुलानि, राजान:- क्षत्रियेभ्यो ऽन्ये, कुराजानः- प्रत्यन्तराजानः, राजप्रेष्याः- दण्डपाशिकप्रभृतयः, राजवंशे स्थिता राज्ञो मानुलभागिनेयादयः, एतेषां कुलेषु संपातभयान्न प्रवेष्टव्यम्. तेषां च गृहान्तर्वहिर्वा स्थितानां गच्छतां पथि वहतां सन्निविष्टानाम् - आवासितानां निमन्त्रयतामनिमन्त्रयतां वाऽशनादि सति लाभे न गृह्णीयादिति । श्राचा० २ श्र० १ चू० १ ० ४ उ० ।
अथ राजपिण्डं गृह्णाति तत्र सूत्रम् -
जे भिक्खु रम्पो खत्तियागं मुदियाणं मुद्धाभिसित्ताणं पिंडं मुत्तेहिंसु वा समवाए जाव सहेसु वा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहइ पडिगार्हतं वा साइज ।। १५ ।।
वत्तिय इति-जातिग्गहणं. मुदिनो जातिग्गहणं, मुदितो जातिशुद्ध पिउमादिएण अभिसित्तो मुद्धाभिसित्तो. समवापी - गणभतं पिंडगिरी - दाइयभत्तं पितिपिंडपदा वा पिंडगिरी, इंदमहो संदकुमारो भागियो रुद्रः मुकुंदो बलदेवो चेति । तं देवकुलं कहि चिरुक्खस्स जता कीरई गिरिपव्ययजन्त्ता गागदरिगादिऽधो उच्चायविलं वा सेसा प्रसिद्धा । एतेसि एगतरमहे जत्थ रणो सियापत्ते गंधार भत्ते जो गेरहार - हु ।
गाहा
समवायादी तु पदा, जत्तियमेत्ता तु श्राहिता सुत्ते । तेसिं असणादी, गेरहंताणादिशो दोसा ।। १३७ ॥ गणभत्तं समवाय, तत्थ कथं जहिं विस्संसो ।
१३६
Jain Education International
For Private
रायपिंड
पितिकाले विवेद, वणी मगापिंड गिर साममे । १३८ । पितृvिesप्रदानकालो मघा, श्राद्धेषु भवति ।
गाहा
इंदमहादव-हार विस्संसजणवतपुरे वा । तति मिस्सितो ण कप्पति, भदगपंतादिदोसेहिं ॥ १३६ ॥ इन्दादी वा महेसु जे उवहारा णिजंति वलिमादिया जण पुरेण वा ते जइ विपिंडविमिस्सा तो ग संकप्पंति भद्दपंतादिया य दोसा ।
गाहा
रमो पत्तो प्रत्थवि, होजा व विमिस्सिता ते उ । गहणाऽगहणेगस्स तु, दोसा उ इमे पसर्जति ॥ १४० ॥ अरणस्स संतियं गेरहंति रराणो संतियम्स अग्गहं श्र हरणं अस्स व संतियस्स गहणे अग्गहणे वि दोसा । गहणे दुविधा भदपंतदोसा ।
गाहा
भतो तमीसा, पंतो घेप्पंते दट्टू भगति । अंतोघरे ण इच्छध, इह गहणं दुट्ठधम्म ति ।। १४१ ॥ भदंतो चिंतेति परां उवापण गेरहंति, ताहे अभिक्खणं समवायादिसंखड़ी तो करेति लोगेण वा समं पत्तेगं वा पत्तो तत्थ समवादियासु घेप्पते दट्ठूण भणति श्रतो मग घरे इच्छह इह मम संतियं जणवयमत्तेण सह गेरहह, अटो दुधम्मो । ततो सो रुट्ठो ।
गाहा
भत्तोवधियोच्छेद, सिव्विसयचरित्तजीवभेदं वा । गमण पदोसे उ, कुजा पत्थारमादीणि ।। १४२ ।। तेसु भत्तादिवोच्छेदं करेज, मा एतेसि को वि उवगरणं देऊज, गिव्विस वा करेज, चरिताओ वा भंसेज. जीवियाश्रो दा ववरोवेज, एगस्स वा पदुसेज श्रगाण वा कुलगणसंघे वा पत्थरं करेज ।
इमे राहणे दोसा ।
गाहा
तेसु हितेसुं, तीसे परिसाएँ एवमुपजे ।
को जाति किं एते, साधू घेतुं ण इच्छंति ॥ १५३॥ साहिं अहंतेहिं तीसे गोट्ठिपरिसाए एवं चित्तमुपजति, को पुरा कारणं जाणेज किमिति कस्माद्धेतोरित्यर्थः ।
गाहा
इतरेसिंगहणम्मी, विचोल्लगञ्ज हु जणसंका | जाती दोससे ते, जागंताऽऽगंतु सोय ॥ १४४ ॥ इयरे गोडियजातेसि चोल्लगस्स गहणे विचोल्लगस्स वजणे जगस्स आसंका भवति । एते साधुणिसेहिर जाति नि जाति, दोस्रो य । तत्थ आगंतुको करकण्डूवन् जखेण धमियं वा उवालई, नाहे पट्टो भत्तोवहबोलेदादिग दोसा करेजा।
Personal Use Only
www.jainelibrary.org