________________
(५१) गरपमगीय अभिधानराजेन्द्रः।
रायपिंट अथ कम्मादिदमुपाङ्गं गजप्रश्नीयाभिधानमिनि?. उच्यते- तत्र मुदितो नाम-योनिशुद्धः शुद्धोभयपक्षसम्भृतो यस्य मा इह प्रदेशी नाम गजा भगवतः काशकुमारश्रमणम्य समीप तापितगै राजबंशीयाविति भावः, यः पुनः परेण मुकुटबद्धेन यान जीविपथान प्रश्नानकापीत् , यानि च तस्मै केशि- | गशा प्रजया वा गज्ये ऽभिपिक्तः,यो वा स्वयमात्मनवाभिषिक्तो कुमारश्रमगा गगाभृत व्याकरणानि व्याकृतवान , यश्च व्या- यथा भरतो राजा, एप मूर्दाभिषिक्त उच्यते । करानम्यकपरिणानभावती बोधिमासाद्य मरणान्त:---
प्रषु विधिमाहशुभानुशपयागतः प्रथमं सीधम्मिनाम नाकलोकविमानमाधिपत्यनाध्यनिष्ठत । यथा च विमानाधिपत्यप्राप्त्य
पढमगभंग वज्जो, होउ व मा वा वि जे तहिं दोसा। नन्तरं सम्यगधिशानाभोगतः श्रीमद्धमानस्वामिनं भग- सेमेसु होति पिंडो, जहि दोसा तहि विवजेंति ॥ ३०६॥ वन्नमालोक्य भक्त्यतिशयपगतचेताः सर्वस्वसामग्रीसमेत प्रथमे भने गजपिगडी वयः-परित्यक्तव्यो. ये तत्र गजदहावीर्य भगवतः पुग्नो द्वात्रिंशाधन नाटयमन नृत्यत् | पिगडे गृह्यमाणे दोपास्ते भवन्तु वा मा बा तथाऽपि वर्जनीयः। नर्तित्वाञ्च यथायुक्तं दिवि सुखमनुभूय नतश्च्युत्वा यत्र | शेपेषु विपु भङ्गेषु पिण्डो राजपिगडो न भवात , तथाऽपि समागन्य यथा मुक्तिपदमवाप्स्यति । नंदतत्सर्वमम्मिन्नु। येषु दोषा भवन्ति तान् द्वितीयादीनपि भङ्गान् वर्जयन्ति । पाङ्गमभिधयं परं सकालवक्तव्यनामूलम् । गजप्रश्न नि
इयमत्र भावना-यः सेनापतिमन्त्रिपुरोहितष्टिसार्थवाहगजप्रश्नेषु भवं गजप्रश्नीयम् , अथ कस्याङ्गस्येदमुपाङ्गम !
सहितो गज्यं भुते तस्य पिगडो वर्जनीयः । अन्यत्र तु उच्यते-सूत्रकृताङ्गस्य । कथं तदुपाङ्गनेति चेत् ?
भजनेति. गतं कीदृशा गजेति द्वारम् । सत्रकृते ह्यङ्गम् , अशीयधिकं शतं क्रियावादिनां, च-1
अथ के तस्य भेदा?, इति द्वारं चिन्तयन्नाहतुरसीतिक्रियावादिनाम् , सप्तपष्टिरक्षातकानां , द्वात्रि
असणाईया चउरो, बत्थं पाद य कंबले चव । शत् बनायकाना, सर्वसंख्यया त्रीणि त्रिपष्टयधिकानि पापण्डिकशतानि प्रतिक्षिप्य च समय स्थाप्यत । उक्त
पाउंछणए य तहा, अद्वविधो रायपिंडो उ ।। ३०७ ।। च-नन्द्यध्ययने " सयगडेगं असीयसई किरियावाई- अशनादयः अशन पानर खादिम ३स्वादिमटरूपा ये चन्वागे णं, चउरासी अकिरिया वाइण, सत्तसट्ठी अन्नाणियवाई गं भेदाः यच्च वस्त्रं ५ पात्रं ६ कम्बलं ७ पादपोछनकम् ८ वत्तीसा वेणइयचाईणं । तिराहं तिसट्टाणं पासंडियसयाग एषां एविधो गजपिराडः । वृहं कित्ता ससमय वाविजइत्ति" प्रदेशी च राजा पूर्व
अथ के तस्य दोषाः ? इनि द्वारमाहमक्रियावादिमतभावितमना श्रासीत् , अक्रियावादिमतमेव | अट्टविहरायपिंडे, अप्पतरं यं तु जो पडिग्गाहो। चालम्च्य जीवविषयान प्रश्नानकरोत् , केशिकुमारश्रमणश्च सो आणाअणवत्थं, मिच्छत्तविराहणं पाये ॥ ३०८।। गणधारी सूत्रकृताङ्गमचितमक्रियावादिमतप्रतिक्षेपमुपजीव्य
अष्टविधे गजपिण्डे अन्यतरदशनादिकं यः प्रतिगृह्णाति स व्याकरणानि व्याकार्षीत् । ततो यान्येव सूत्रकृताङ्गसूचिता
माधगज्ञाभङ्गमनवस्थां मिथ्यान्वं विगधनां च प्राप्नुयात् । नि केशिकुमारश्रमणेन व्याकरणानि व्याकृतानि तान्येवाऽत्र
एत चापरे दोषाः। सविस्तरमुक्तानीति सूत्रकृताङ्गगतविशपप्रकटनादिदमुपाझं
ईसरतलवरमाडं-चिएहि सिट्ठीहि सत्थवाहेहिं । सूत्रकृतास्यति । पतद्वक्तव्यता च भगवता वर्द्धमानस्वामिना गौतमाय साक्षादभिहिता । रा।।
णितेहि अर्तितेहि य, वाघातो होति भिक्खुस्स ॥३०॥ रायपिंड-राजपिंड-पुं० । राक्षश्चक्रवर्तिवासुदेवादेः पिण्डो ईश्वरतलवरमाडम्बिकैः श्रेष्टिमार्थवाहश्च निर्गच्छद्भिः अतिराजपिण्डः । नृपाहारे , स्था० ठा० । दशा०। से-1
! यद्भिः प्रविशद्भिर्भिक्षार्मिक्षार्थ प्रविएस्य व्याघाता भवति । मार्पातपुरोहितश्रेष्ठयमात्यसार्थवाहलक्षणैः पञ्चभिः सह
एतदय व्याचष्टेगज्यं पालयन्मू भिषिको यो राजा; तस्य अशनादिचतु ईसर भोइयमाई-तलवरपट्टेण तलबगे होति । कं-वस्त्रं, पात्रं, कम्बलं, रजोहरणं चेत्यष्टविधे पिण्डे, क- वेढणबद्धो सेट्ठी, पच्चंत हिवो उ माडवी ॥ ३१ ॥ ल्प०१ अधि०१ क्षण । वृछ ।
ईश्वरो-भोगिकादिग्रामस्वामिप्रभृतिक उच्यते, यस्तु परिराजपिण्डद्वारमाह
तुष्टनृपतिप्रदत्तेन सौवर्णेन तलबरपट्टेनाङ्कितशिराः स तकेरिसगो त्ति व राया, भेदा पिंडस्स के व से दोसा। | लवरो भवति । श्रीदेवताध्यासिनपट्टो वेटनकमुच्यते, तद्यस्य केरिसगम्मि व कजे,कप्पति काए व जयणाए ॥३०४॥ राजानुज्ञात स वेटनकबद्धः श्रेष्ठी, यस्तु प्रत्यन्ताधिपच्छन्नकादशोऽसौ राजा यस्य पिण्डः पगिहियते इति । के मडम्बनायकः स माडम्बिकः, सार्थवाहः प्रतीत इति कृत्वा या तस्य राजपिण्डस्य भेदाः, के वा (से) तस्य ग्रहणे दोषाः । न व्याख्यातः। कीदृशे वा कार्य गजपिण्डो गृहीतुं कल्पते, कया वा| जा णिति इंतिता अच्छयो य सुत्तादिभिक्खहाणी य । यतनया कल्पते । पतानि द्वाराणि चिन्तनीयानि ।
इरिया अमंगलं ति य, पेल्लाहणणा इयरहा वा ।। ३११॥ तत्र प्रथमद्वारे निर्वचनं तावदाह
एते ईश्वरादयो यावनिर्गच्छन्ति प्रविशन्ति च तावदसौ मुइते मुद्धभिसित्ते, मुइतो जो होइ जोणिसुद्धो उ ।
साधुः प्रतीक्षमाण प्रास्ते । तत एवमासीनस्य सूत्रार्थयोर्भअभिसित्तो व परेहिं, सयं व भरहो जहा राया ॥३०॥ तस्य च परिहाणिर्भवति, अश्वहस्त्यादिसम्मन चयाँ राजा चतुर्धा-मुदितो मूर्धाभिषिको १,न मुदितो मूर्धाभिषि- शोधयितुं न शक्नोति। अथ शोधयति ततस्तैरभिघातो भवति ।
क्नः२,न मूर्धाभिषिक्तो मुदितः३, न नुदितो न मूर्धाभिषिक्तश्च४, कोऽपि निर्गच्छन् प्रविशन् वा तं साधुं विलोक्यामङ्गलमिति Jain Education International For Private & Personal Use Only
www.jainelibrary.org