________________
(५४८) राय अभिधानराजेन्द्रः।
राय यदाह-'मुइओ जो होइ जोणिसुद्धो' त्ति । मुद्धाहसि- त्ति क्वचित्पाठः, तत्राऽप्ययमेवार्थः, विहरति-वर्तते। अथ रा. ने 'त्ति पितृपितामहादिभिः राजभिर्वा यो राज्येऽभिषि- शीवर्णकं लिख्यते-'अहीणपडिपुरणपंचिंदियसरीरा' क्वकः । 'मापिउसुजाए' त्ति पित्रोविनीततया सत्पुत्रः। 'द. चित्तु-अहीणपुमपंचिदियसरीरा' अहीनानि-अन्यूनानि यपत्ते 'त्ति प्राप्तकरुणागुणः । 'सीमकरे' ति सीमाकारी, लक्षणतः, पूर्णानि-स्वरूपतः , पुण्यानि वा-पवित्राणि मर्यादाकारीत्यर्थः । ' सीमंधरे' त्ति कृतमर्यादापालकः । पश्चापीन्द्रियाणि यत्र तत्तथाविधं शरीरं यस्याः सा तथा एवं खमंकरे खमंधरे ' ति क्षेमं पुनरनुपद्रवता । 'मणु- 'लक्खणवंजणगुणोववेया' लक्षणानि-स्वस्तिकचक्रादीस्सिदे' ति मनुजेषु परमेश्वरत्वात् ।' जणवयपिय ' ति नि व्यञ्जनानि-मीतिलकादीनि तेषां या गुणः-प्रशस्तजनपदानां पितेव हितत्वात् । 'जणवयपाले ' ति तद्रक्षक- त्वं तेनोपपता-युक्ता या सा तथा । ' माणुम्माणप्पमाणपत्वात् । 'जणवयपुरोहिए' त्ति जनपदस्य शान्तिकरत्वात् ।
डिपुगगासुजायसव्वंगसुंदरंगी' तत्र मानम्-जलद्रोणप्रमाण'सेउकरे' ति मार्गदर्शक इत्यर्थः । 'केउकरे ' ति श्रद्ध
ता, कथम् ?-जलस्यातिभृते कुण्डे प्रमातव्यमानुषे नियेतकार्यकारित्वेन चिह्नकारी । ' णरपवरे' ति नराः प्रवरा
शिते यजलं निस्सरति तद्यदि द्रोणमानं स्यात्तदा तन्माअस्येति कृत्वा पुरिसवरे' त्ति पुरुषाणां मध्ये प्रधानत्वा
नुष मानप्राप्तमुच्यते तथा उन्मानम्-अर्द्धभारप्रमाणता, त् । 'पुरिससीहे' ति क्रूरत्वात् । 'पुरिसवग्घे ' त्ति रोषे
कथम् , तुलारोपितं मानुषं यद्यर्द्धभारं तुलति तदा तदुसति रौद्ररूपत्वात् । 'पुरिसासीविसे' त्ति पुरुषश्वासावा- न्मानप्राप्तमित्युच्यते, प्रमाणं तु-स्वाङ्गलनाष्टोत्तरशतोच्छूशीविषश्च पुरुषाशीविषः, आशीविषश्च सर्पः, कोपसाफ-| यता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि-न्यूनानि ल्यकरणसामर्थ्यात् । 'पुरिसपुंडरीए ' त्ति सुखार्थिनां से- सुजातानि-सुनिष्पन्नानि सर्वाण्यङ्गानि-शिरःप्रभृतीनि यत्र व्यत्वात् , पुण्डरीकं च सितपद्मम । 'पुरिसवरगंधहत्थी' तत्तथाविधं सुन्दरमहं-शरीरं यस्याः सा तथा । 'ससिसो. ति प्रतिराजगजभक्षकत्वात् । 'अहे' ति समृद्धः 'दित्ते' ति माकारकंतपियदंसणा'शशिवसौम्याकारं-कान्तं च-कमदृप्तो दर्पवान् 'वित्ते' त्ति प्रसिद्धः । 'विच्छिराणविउलभव- नीयमत एव च प्रियं-वल्लभं द्रष्टणां दर्शनं-रूपं यस्याः णसयणासणजाणवाहणाइराणे ' ति विस्तीर्णानि-विस्तारव- सा तथा । अत एव ' सुरूव' त्ति शोभनरूपा ।' करयलपन्ति विपुलानि-प्रभूतानि भवनशयनासनानि प्रतीतानि य- रिमिअपसत्थतिवलियवलियमझा' करतलपरिमितो-मुस्य स तथा, यानवाहनानि-रथाश्वादीनि आकीर्णानि-गु- टिग्राह्यः प्रशस्तः-शुभस्त्रिवलिको-वलित्रययुक्तो वलितःणाकीर्णानि यस्य स तथा , ततः कर्मधारयः, अथवा- सजातलमध्यो-मध्यभागो यस्याः सा तथा,। 'कुंडविस्तीर्णविपुलभवनानि शयनासनयानवाहनाकीर्णानि य- लुल्लिहियगंडलेहा' कुण्डलाभ्यामुल्लिखिता गण्डलेखाःस्य स तथा । 'बहुधणबहुजायरूवरयते' बहु-प्रभूतं धनं- कपोलपत्रवल्ल्यो यस्याः सा तथा, 'कुण्डलोल्लिखितपीनगणिमादिकं बहुनी च जातरूपरजते-सुवर्णरौप्ये यस्य स गण्डलेखति' पाठान्तरं, व्यक्तं च । 'कोमुईरणियरवितथा । 'श्राोगपभोगसंपउत्ते' त्ति आयोगस्य-अर्थलाभस्य मलपडिपुराणसोमवयणा' कौमुदी-चन्द्रिका कार्तिकी वाप्रयोगाः-उपायाः सम्प्रयुक्ताः-व्यापारिता येन तेषु वा तत्प्रधानस्तस्यां वा यो रजनीकरः चन्द्रस्तद्वद्विमलं प्रतिपूसम्प्रयुक्नो-व्यापृतो यः स तथा 'विच्छड्डियपउरभत्तपा-1 ण सौम्यं च वदनं यस्याः सा तथा। सिंगारागारचारुवेसा' णे' ति विच्छर्दिते-त्यक्ते बहुजनभोजनदानेनाविशिष्टोच्छिष्ट- शृङ्गारस्य-रसविशेषस्यागारमिव-स्थानमिव चारुः-शोभनो सम्भवात् सातविच्छहैर्वा नानाविधे प्रचुरे भक्तपाने वेषो-नेपथ्य यस्याःसा तथा। अथवा-शृङ्गारो-मण्डनभूषणाभोजनपानीये यस्य स तथा । 'बहुदासीदासगोमहिसग- टोपस्तत्प्रधानः श्राकार:-संस्थानं चारुश्व वेषो यस्याः सातवेलगप्पभूए' ति बहवो दासीदासा गोमहिषगवेलकाश्च प्रभू
था। 'संगयगयहसियभणियविहियविलाससललियसंलावता यस्य स तथा, गवेलका-उरभ्राः पडिपुराणतकोस- णिउणजुत्तोवयारकुसला' सङ्गता-उचिता गतहसितमणिकोडागाराऽऽउधागारे' प्रतिपूर्णानि यन्त्राणि च-पाषाणक्षप- तविहितविलासा यस्याः सा तथा, तत्र विहितं-चटितं यन्त्रादीनि कोशो-भाण्डागारः कोष्ठागारश्च-धान्यगृहम् विलासो-नेत्रचेष्टा, तथा सह ललितेन-प्रसन्नतया ये संश्रायुधागारश्व-प्रहरणशाला यस्य स तथा । 'बल' ति लापाः-परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा । तप्रभूतसैन्यः 'दुब्बलपञ्चमित्ते' ति दुर्बलाः प्रत्यमित्रा:-प्राति- था युक्ताः-सङ्गता ये उपचारा-लोकव्यवहारास्तेषु कुशला वेश्मिकनृपा यस्य स तथा ' श्रोहयकंटयं ' ति उपहता- या सा तथा, ततः पदत्रयस्य कर्मधारयः । क्वचिदिदमचिनाशिताः कण्टका:-प्रतिस्पर्धिगोत्रजा यत्र राज्ये त- न्यथा दृश्यते- सुंदरथणजघणवयणकरचरणनयणलावतथा, क्रियाया वा विशेषणमेतत् , एवमन्यान्यपि, नवरं गणवलासकलिया' व्यक्तमेव, नवरं जयन-पूर्वकटीभागः निहताः-कृतसमृद्धयपहाराः, मलिताः-कृतमानभङ्गाः, लावण्यम्-आकारस्य स्पृहणीयता विलासः-स्त्रीणां चेष्टाउद्धृता-देशानिर्वासिताः, अत एवाविद्यमाना इति । तथा विशेषः,ग्राह च-"स्थानासनगमनानां, हस्तभ्रनेत्रकर्मणां चैशत्रवः-अगोत्रजा निर्जिताः-स्वसौन्दर्यातिशयन परि- व । उत्पद्यते विशेषो, यः श्लिष्टः स विलासः स्यात् ॥१॥" भूताः , पराजितास्तु तद्विधराज्योपार्जने कृतसम्भावना- इति । तथा-(श्री०।) 'अणुरत्ता अविरत्ता इट्टे सहफरिभकाः, 'ववगयदुभिक्खमारिभयविष्पमुक' मिति । व्यक्त्रम् सरसरूवगंधे पंचविहए माणुस्सए कामभाए पच्चणुब्भव'पसंर्ताडबडमरं' ति डिम्बाः--विघ्नाः डमराणि-राज- माणी विहरति ' व्यक्कमेव, नवरम् , अनुरक्ता-अविरफ्ना अकुमारादिकृतवैराज्यादीनि, 'पसंताहियडमरं ' ति क्वचि- नुरज्य न विप्रियेऽपि विरक्ततां गत्यर्थः । ७। औ०। (रा. पाठः, तत्राहितडमरं-शत्रुकृतडमरोऽधिकडमरो वा । जादगत्मीकरणम् अर्चीकरणं च स्वस्वस्थान व्याख्याते) 'रजं पसासेमाणे' ति प्रशासयन-पालयन् 'पसाहेमाणे माण्डलिक, भ. ६ श० ३३ उ० । कल्प ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org