________________
राय अभिधानराजेन्द्रः।
रायकहा मेघदृष्टान्तेन राजवर्णनं भावयति
था चामराणि । पञ्चापनयति यानि, राक्षश्चिभूतानि ॥१॥) चत्तारि महा पापत्ता, तं जहा-देसवासी णाममगे णो |
स्था० ५ ठा० उ०। सधवामी ४, १३, एवामेव चत्तारि रायाणो पम्मत्ता,
रायकहा-राजकथा-स्त्रीलाराजसम्बन्धियां विकथायाम् ,स्था। तं जहा देसाधिवती णाममेगे णो सब्बाधिवती ४,१४ ।।
रायकहा चउबिहा पम्पत्ता, तं जहा–रन्नो अतिता(मू ३४६)
कहा रनो निजाणकहा रामो बलवाहणकहा रन्नो कोसविवक्षितभरतादिक्षत्रस्य प्रावृडादिकालस्य वा देशे श्रा
कोट्ठागारकहा । (सू० २८२) न्मनो वा देशेन वर्षतीति देशवर्षी १, यस्तु तयोः सर्व- तथा अतियानं-नागरादौ प्रवेशस्तत्कथा अतियानकयोः सोन्मना वा वर्षति स सर्ववर्षी, अन्यस्तु क्षेत्रतो | था , यथा-"सियांसधुरखधगया , सियचमरा सयछत्तदेशे कालतः मर्वत्रान्मना वा सर्वतः २, अथवा-कालतो छन्नमहो। जणणयणकिरणसेश्रो,एसो पविसइ पुरेराया।" दशे शेत्रतः सर्वत्र ३, प्रात्मनो वा सर्वतः ४, अथवा इति , एवं सर्वत्र , नवरं निर्याण-निर्गमः , तत्कथा यथा
आत्मनो देशन क्षेत्रतः ५, कालतो वा सर्वत्र ६, अथवा "वज्जताउजमम-दवंदिसई मिलंतसामंतं । संखुद्धसेन्नमुक्षेत्रकालतो देशेन श्रात्मनः सर्वतः ७, अथवा-क्षत्रतो दे- द्धय-चिधं नयग निवा नियई ॥ १ ॥" बलं-हस्त्यादि शे, श्रात्मनो देशेन कालतः सर्वत्र ६, अथवा-कालतो दे- वाहन-वेगसरादि , नत्कथा, यथा-"हेसंतहयं गजंतश श्रात्मनो देशन क्षत्रतो न सर्वत्र ८, इत्यवं नवभिर्वि- मयगलं घणघणतरहलक्खं । कस्सऽनम्स वि सेनं. णिन्नाकल्पपति स देशवर्षी सर्ववर्षी चेति, चतुर्थः सुज्ञात इति सिथसत्तुसिन्नं भो ! ॥१॥" कोशो-भाण्डागारं कोष्ठागा१३. राजा तु यो विवक्षितक्षेत्रस्य मेघवद्देश एव योगक्षम- र-धान्यागामिति, तत्कथा, यथा-" परिसपरंपरपत्तेकारितया प्रभवति स दशाधिपतिनं सर्वाधिपतिः स च ण, भग्यिविस्संभरेण कोसेणं । णिजियवेसमणणं , पल्लीपत्यादिः, यस्तु न पल्ल्यादी देशेऽन्यत्र तु सर्वत्र प्रभ- तेण समो को निवो अन्नो ? ॥ १॥” इति । इह चैवति स सर्वाधिपतिर्न देशाधिपतिः। यस्तूभयत्र स उभया- ते दोषाः-"चारिय चोरा १ भिमरे , हिय १ मारिय २ धिपतिः , अथवा-देशाधिपतिर्भूत्वा सर्वाधिपतियों भवति संककाउकामा वा । भुत्ताभुतोहाणे, करेज वा श्राससपवासुदेवादिवत् स देशाधिपतिश्च सर्वाधिपतिश्चेति, चतु- ओगं ॥१॥" स्था० ४ ठा०२ उ०। "राजाऽयं रिपुवारदारथों राज्यभ्रष्ट इति १४, ॥ स्था०४ ठा० ४ उ० । लक्ष्म्या णसहः क्षेमंकरश्चौरहा , युद्धं भीममभूत्तयोः प्रतिकृतं देदीप्यमाने, प्रश्न०४ आश्र० द्वार । पञ्चाशीतितमे महाग्रहे, साध्वस्य तेनाधुना । दुष्टोऽयं म्रियतां करोतु सुचिरं राज्यं मृ० प्र० २० पाहु० । चं० प्र० । कल्प० ।
ममाप्यायुषा, भूयो बन्धनिबन्धनं बुधजनै राज्ञां कथा हीयरायंचय-देशी-न०। वेतसीतरौ, "रायंछुयं च वेडिसं" पाइ० ताम् ।३६।" ध०र०१ अधि०१३ गुण । श्राव० । नि० चू०। ना० २५८ गाथा।
राशो कहा राजकहा सा चउविहारायंत-राजमान-पुं० । देदीप्यमाने, कल्प०१ अधि०३ क्षण।।
अइयाणं णिज्जाणं, बलवाहणकोसमेव मट्ठाणं । रायंतेउर-राजान्तःपुर-न० । राजमहिषीगृहे, स्था०५ ठा०२
एता कहा कहते, चर जमला कालगा चउरो ॥२२८॥ उ०। रा।
बलवाहणं ततिओ भेत्री कोसमेव कोट्रागारं च उत्थो भेश्रो रायंब-देशी-येतसद्रुमे; शरभे च । दे० ना० ७ वर्ग १४ गाथा।। केवि एयं एवं पढति कोसमेव सट्ठाण, तत्थ वलबाहरणकोरायंस-राजां(श)स-पुं० । राजयक्ष्मणि, श्राचा०१ श्रु०६० समेव सव्वं पक्कं संठाणमिति चउत्थं, संसं गाहाए कंठं । १उ०।
पुरिमद्धवक्खाणं इमंरायंसि-राजां(शि)सिन-त्रिका राजांसः-राजयक्ष्मा सोऽस्या- अज्ज अतियाति णिती, पंतो वा सोभए एवं ।
स्तीति राजांसी । क्षयिण, श्राचा० १ श्रु०६ १०१ उ०। बल कोसे य पमाणं, संठाणं वप्लनेवत्थं ॥ १२ ॥ रायककुह-राजककुद-पुं० । न० । राजचिह्न, प्रव० १ द्वार ।। अज्ज इति अज दिणं अतिजाति पविसति णीति-णिग्गदशा० । औ० । दर्श० । स्था।
च्छति जातस्स रराणो णिन्ताणितस्स विभूती तं दट्टणं अ
नेसि पुरतो सिलाघयति । अहवा-सो राया धवलतुरअधुना खड्गादिरूपं राज्ञां तदेवाऽऽह
गादिरूढो कयसेहरो विलवणोवलित्तगत्तो पुरो पउंजपंच रायककुहा पामत्ता । तं जहा—खग्गं छत्तं उप्फेसं माणजयसद्दो अणेगगयतुरगरहकयपरिवारो णितो अयंतो उपाणहाओ बालवीअणी । (मू०४०८)
वा एवं सोभति । वलं-सारीरं, सेवणालं वा । वाहणं एत्ति'पंच रायककुदा' इत्यादि व्यक्तम् , नवरं राज्ञां-नृपतीनां |
यं तेसु एत्तियं पमाणं एयं कहं करेति, कोसो-जहिं रयणाककुदानि-चिह्नानि राजककुदानि, 'उप्फेसि 'त्ति शिरोवे
दियं दब्वं, कोट्ठागारो-जत्थ सालिमाइधराण, तम्मि वा एपृनं शेखरक इत्यर्थः, 'उपाहणाउ' त्ति उपानही, बालव्यजनी त्तियं पमाणं । ज पुण सट्टाणं पढ़ति तस्सिमं वक्खाणं-सट्टाणं चामरमित्यर्थः, श्रूयते च-"श्रवणइ पंच ककुहाणि, जाणि
वमणेवत्थं सट्टाणं रूवं वो सुद्धसामादिणेवत्थं परिहरणं । गयाण चिंधभूयाणि । खग्गं छत्तोवाहण, मउडं तह चाम
रायकहादोसदरिसपत्थं भरणतिराश्रो य ॥१॥” इति । (खई छत्रम् उपानहौ, मकुटं त. चारितचाराऽहमरा-हित-मारितसंककाउकामा वा।
१३८ Jain Education International For Private & Personal Use Only
www.jainelibrary.org
एप०