________________
राम अभिधान राजेन्द्रः।
राय तिकरे एतद्यतिकरदर्शनकुपितायां चन्द्रनखायां पुना राम- | विधमुख्यानाम् । अभ्यर्थनाऽपि हेतु-विशेयोऽस्याः कृतौ वि. लदाणयोदर्शनात् सातकामायां कृतकन्यारूपायां तत्प्रा- | वृत्तेः ।" कल्प० ३ अधि० ६ क्षण । र्थनापरायां ताभ्यामनिटायां च पुत्रमारणादिव्यतिकरे च
| रामसयण-रामशयन-पुं० । स्वनामख्याते तीर्थे, श्रीरामशयतया शोकरोषाभ्यां खरदूषणस्य निवेदिते तेन च वैरनिर्यातनाद्यतेन सह लक्ष्मणन योद्धमारब्धे ज्ञातभागिनेयमरणा
ने प्रद्योतकारी श्रीवर्धमानः । ती० ४३ कल्प । दिव्यतिकरण लङ्कानगरीत आकाशेन गच्छता रावणन | रामा-रामा-स्त्री० । श्रीअरिएनेमिना सह रमते गोबिन्दनिदृष्टा, दृष्टा च तां तेन कुसुमशायकशरप्रसरविधुरितान्तःक- तम्बिनीवत् क्रीडयतीति । तं०। ईशानेन्द्रस्याग्रमहिण्याम् , रणन अगणितकुलमालिन्येन अपहसितविवेकरत्नेन विमुक्त- ज्ञा०२०८ वर्ग १० भ० । सुग्रीवराजभार्यायाम . धर्मसंक्षेन अनाकलितानर्थपरम्परेण विमुक्तपरलोकचिन्तनेन पुष्पदन्तनवमतीर्थकरमातरि, स्था०५ ठा० १ उ० । ति० । जातसीतापहारबुद्धिना विद्यानुभावोपलब्धरामलक्ष्मणस्व- श्राव । प्रय० । स० स्त्रियाम् , “ रामा " पाइ० ना० रूपेण विज्ञाततत्सत्कसिंहनादसङ्केतकरणेन लक्ष्मणसंग्राम
१२ गाथा। स्थाने गत्वा मुक्त सिंहनादे चलिते तदभिमुखे रामे एका-रामायण-रामायण-न । वाल्मीकिकृते दाशरथिरा किनी सती अपहृता, झिगिति नीता च लङ्कायां विमुक्ता तप्रतिबद्ध स्वनामख्याते महाकाव्ये , अनु०। सम्म० । गृहोद्याने प्रार्थिता च दशकन्धरेणानुकूलप्रतिकूलवाग्भिर्वहुशो न च तमिष्टवती। रामेण च सुग्रीवभामण्डलहनुम
राय-राजन-पुं० । राजते इति राजा । नरपतौ , स्था०५ दादिविद्याधरवृन्दसहायन महारणविमई विधाय नानावि
ठा० ३ उ० । दश०। ज्ञा० । जं० । प्रश्न० । औ० । धानरेश्वराग्निहत्य दशवदनं च विनिपात्य नीता स्वगृ
चक्रवादी, सूत्र०१ श्रु० ३ अ०२ उ०। राजा-चक्रवती हमिति । प्रश्न०४ श्राश्रद्वार।
बलदेवो वासुदेवो महामारडलिको वा । जी. ३ प्रति० ४ रामकरह-रामकृष्ण-पुं० । कृणिकमहाराजभार्यायाः राम
अधिः । राजा द्विविधो भवति आत्माभिषिक्तः, अपराभिषि
फ्नश्च । आत्मनैव-निजवलेन राज्येऽभिषिक्तः श्रात्माऽभिषिकृष्णायाः अपत्ये, नि. १ श्रु०१ वर्ग १ श्र०। ( तहक्लव्य
क्तः, गरेणाभिषिक्तः पराभिषिक्तः । तत्राऽऽत्माभिषिक्तो भरतता कालकुमारवक्तव्यतावद् भावनीया इति निरयावलिका
श्चक्रवर्तीतस्य पुत्र आदित्ययशाः पराभिषिक्तः । व्य०५ उ०। या अष्टमेऽध्ययने सूचितम्)
राजलक्षणमाहरामगुत्त-रामगुप्त-पुं० । साकेतनगरस्थिते भद्रपुत्रे, अणु० । स्था०। (स च द्वात्रिंशत् कन्याः परिणीय वीरान्तिके प्रवज्य
उभतो जोणिविसुद्धो, राया दसभागमेत्तसंतुट्ठो। संलेखनया मृत्वा सर्वार्थसिद्धे उपपद्य महाविदेहे सेत्स्य
लोए वेदे समए, कयाऽऽगमो धम्मितो राया ॥३०८।। तीति अनुत्तरोपपातिकस्य तृतीये वर्गे पञ्चमाध्ययने
यो राजा उभयांत्रिशुद्धः-मातृपितृपक्षपरिशुद्धः , तसूचितम् । ) स्वनामख्याते लौकिकराजर्षों, रामगुप्तश्च रा
था प्रजाभ्यो दशभागमात्रग्रहणसन्तुष्टः, तथा लोके-लोकाजर्पिगहारादिकं भुक्त्वैव भुञ्जान एव सिद्धि प्राप्तः । सूत्र०
चारे वेदे-समस्तदर्शनिनां सिद्धान्ते समये-नीतिशास्त्रे कृ१ श्रु० ३ ० ४ उ० । द्विगृद्धिदशानां दशमाध्ययनोले स्व
तागमः-कृतपरिक्षानो धार्मिको-धर्मश्रद्धावान् स राजा,शेनामख्याने पुरुष, स्था० १० ठा।
षस्तु राजाऽऽभासः ।। रामचंदमूरि-रामचन्द्रसूरि-पुं० । कुमारपालप्रतिबोधकश्री
तथाहेमाचार्यशिष्ये , अनेन निर्भयभीमव्यायोग-रघुविलासना
पंचविहे कामगुणे, साहीणे मुंजए निरुवसग्गे । टक-विहारशतक-द्रव्यालङ्कार-राघवाभ्युदयमहाकाव्य-या. वावारविप्पमुक्को, राया एयारिसो होइ ।। ३०६ ।। दवाभ्युदयमहाकाव्य-नलविलासमहाकाव्यादिग्रन्थशतं नि- पञ्चायधान्-पञ्चप्रकारान् रूपरसगन्धस्पर्शशब्दल क्षणामम इति प्रबन्धशतककर्तृनामविरुदेन प्रसिद्धः । जै० इ०।
न कामगुणान्स्वाधीनान्-स्वभुजोपार्जितान् निरुद्विग्नः-प्र. रामण-रामण-न । मञ्चाक्रीडने , ग०३ अधिक।
त्यन्तराजकृतमनोदुःखासिकाया अभावात् , व्यापारविरामदेव-रामदेव-पुं० । कोकापार्श्वनाथप्रतिमोद्धारके सौ- प्रमुक्तो-देशपरिपन्थ्यादिव्यापारविप्रमुक्नो युवराजादीनां तवणिकनायकवंशोत्पन्ने विक्रमसंवत्सराणां १२६२ समये। व्यापाराध्यारोपणात् यः स पतादृशा राजा भवति । व्य गुर्जरदेशीये स्वनामख्याते पुरुषे. ती०४६ कल्प ।
१ उ०। राजवर्णको लिख्यते-'महयाहिमवंतमहंतमलयरामय रामक-पुं० । म्लेच्छदेशमेदे, तद्वास्तव्ये जने च । प्रव०
मंदरमहिंदसारे' महाहिमवानिव महान् शेषराजपर्वता
पेक्षया. तथा मलयः-पर्वतविशेषो मन्दरो-मेरुः महेन्द्रः-प२७४ द्वार।
विशेषः शक्रो या, तद्वत्सारः-प्रधानो यः स तथा । रामरक्खिया-रामरक्षिता-स्त्री०। ईशानेन्द्रस्याग्रमहिप्याम् ,
'अच्चन्तविसुद्धदोहरायकुलवंससुप्पसूए” अत्यन्तविशुभ० १० श०५ उ । नी । ( अस्याः पूर्वोत्तरभवकथा 'श्र.
द्धो-निदोषो दीर्घः-चिरकालीनो यो राज्ञां कुलरूपो वंशग्गाहसी शब्दे प्रथमभागे १६६ पृष्ठे उक्ना)
स्तत्र सुष्ठ प्रसूतो य स तथा। 'णिरंतरं रायलक्खणविरामविजय-रामविजय-पुं०। कथासूत्रस्य कल्पसुबोधिका- गइयंगमंगे' राजलक्षणः--स्वस्तिकादिभिः विगजितमानामवृत्तेः कारकस्य विनयविजयस्य वृत्तिकरणाभ्यर्थके- महं-गात्रं यस्य स तथा, मकारस्तु प्राकृतशैलीप्रभवः । श्रीविजयगुरौ , " श्रीरामविजयपण्डित-शिष्यश्रीविजयवि- 'मुइए' ति मुदितः-प्रमोदवान् , अथवा-निर्दोषमातृको ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org