________________
रागदोस विम०
राग दोसविसपरममंत - रागद्वेषविषपरममन्त्र- पुं० | रागद्वेषौ विषमिवेति रागद्वेषविषं तस्य परममन्त्रः तद्घातित्वादिति । रागद्वेषविनाशने, पं० सू० १ सूत्र । रागदोसा गया- रागद्वेषानुगता श्री० प्रीतिलो रागः, अतिलठेषः ताभ्यामनुगता सहिता । निष्कारसदरागद्वेषानुगतायां दर्षिकाप्रतिषेणायाम् नि० ० १ ० रागबंध-रागबन्धन न० रञ्जनं रज्यते वाऽनेन जीव इति रागः । राग एव बन्धनं रागबन्धनम् । बन्धनभेदे, चू० ४ अ० ।
•
श्र०
,
दुविहे बंधणे पम्प ने तं जहा- रागबंधणे, दोसबंधणे चैिव । स० २ सम० । रागमंडल - रागमण्डल- नवम्ादिरागसमूहे, ग०३ अधि रागरत - रागरक्त - न० । श्रभिष्वङ्गलक्षणो रागः तेन रक्तः । तद्भावितमूत्तौं, श्राव० ४ श्र० । विषयासक्ते, तं० । रागविहि- रागविधि - पुं० । रञ्जनं रागः कुसुम्भादिना वर्णान्तरापादनं तद्विधयः । स्निग्धत्वादित्यादिषु क्रियाभेदेषु, उत्त० १ ० । रागाइकिलेवासिय-रागादिक्वासित ० रागादिरी: सर्वधा चिचादयतिरिकै संस्कृते ०१ अधि० । रागाहरहिय-रागादिरहित पुं० वीतरागे ०१० द्वार रागाइविणासण - रागादिविनाशन- न० । रागद्वेषमोहापोहके, पञ्चा० १८० ।
1
रामाइविधुरवा रागादिविधुरता श्री० अधिपत्ये ० चू० १६३० । राधे राजन् पुं०" चूलिका पैशाचिके तृतीय-तुयो - |" - राध -- द्वितीयौ " ॥ ८ | ४ | ३२५ ॥ इति जकारस्थाने चकारादेशः । राजा-राचा । नृपतौ प्रा० ४ पाद । राजपथ - राजपथ - पुं० । " थो धः " ॥ ८ । ४ । २६७ ॥ इति
( ५४६ ) श्रभिधान राजेन्द्रः ।
-
थस्य धः शौरसेन्याम् । राजमार्गे, प्रा० ४ पाद । राडी-राठी - स्त्री० । कलहे, स्था० १ ठा० । संग्रामे, दे० ना० ७ वर्ग ४ गाथा ।
Jain Education International
राम-राम- पुं० । बलदेवे, श्राव० १ श्र० । पाइ०ना० स० । ( दसारमंडल शब्दे ४ भागे चलदेवा वासुदेवाय दर्शिताः) "अयले विजये भई, सप्पभे सुदंससे। श्रादे दने प में, रामेश्रावि पच्छिमे ॥ १ ॥ आव० १ अ० | प्रब० । रामेणं बलदेवे दुवालयवाससवाई सच्चाउ पालिना देवत्तं गओ । स० १२ सम० ।
श्रा० म० । ० चू । नवमे बलदेवे, स० १० सम० । रेणुकायां याते जमदग्नेः पुत्रे, आ० फ०१० । दर्श । ( यो ह्रि कार्तवीर्य प्रति क्रुद्धः त्रिःसप्तकृत्वा निःत्रियां प्रथिवीमकरोत्तद्वत्तं जमदग्गि' शब्द चतुर्थभागे १४०० उदाहनम) स्वनामस्याने राजपुत्रे ० । लिख्यते तत्र रामकथा- 'यथा ब्रह्मस्थलपुरे भुवनचन्द्रो राजा रामः सुतः प्रतिफला कुतः अन्यदा राशा मन्त्री
35
राम पृष्टः रामाय पीपराज्यपदं ददामीति मन्याह-नाये योग्यः । को दोष इति राम्रो मन्याह-देय अयमयशश्रोत्रेन्द्रियः प्रत्यहं गीतप्रियः । राजा हसित्वाऽऽह मन्त्रिन् ! राज्ञां गीतप्रियत्वं गुणः, अहो तव चतुरता । मन्त्रयाह-देव! अत्यासलत्वं दोषः । "जह अग्गीह लवो वि हु, पसरंतो दहइ गामनगराई । seafमंदियं पि हु, तह पसरतं समग्गगुणे ॥ १ ॥ ततः पतस्य लघुभ्रातुः सम्प्रति जातस्य राजलक्षणलक्षितस्य यौवराज्यं दीयतामिति, मन्त्रिणि कथयत्यपि राशा रामस्यैव दत्तम् । क्रमेण राजनि मृते स एव राजा जातः कनीयान् भ्राता युवराजः रामोऽहर्निशं गीतानि शृणोति स्वयमपि गायति, करोत्यभिनवानि गीतानि शिक्षयति इम्वादीनित्यं गीतास एवास्ते, न राज्यचिन्तां करोति । अन्यदा तरुणीम्बीभगत पमोदितो ऽवगणय्य निजकुलादिम तास्सेवते, अनाचारी सततं तदासक्त एवास्ते । ततो मन्त्रिप्रभृतिभिर्विचार्य तस्य लघुभ्राता महावलो राज्य स्थापितः रामो निर्धाटितो देशात् विदेशे भ्रात्वा मृत्या हरिणो जातः । गीतश्रवणासक्तो व्याधेन हतो । जातो महाबलपुरोहितस्य पुत्रोऽपि गीतत्रियः अयशश्रयरोन्द्रियः धन्यदा महालनुपेण रात्री कुटुम्बे गायनि पार्श्वस्थपुरोहितपुत्रो भणित- यन्मम निद्रासमये पते गायनतः खाप्याः। तेन सरसगीतासक्तेन न वारिताः । पश्चाद्रात्रौ राजा प्रबुद्धो रुपः, तैले पक्त्या तस्य कर्णयोः क्षिपति, स मृतः । राज्ञः पश्चात्तापो जातः यत्स्वल्पेऽप्यपराधे मया गुरुर्दएडः कृतः । इतश्च तत्रायातः केवली, राजा तं वन्दित्वा तस्य कथां पृच्छति । रामभवादारभ्य यथास्थितमाख्यात । श्रग्रस्तस्य भूयान् संसार इति श्रुत्वा श्रवणेन्द्रियविपाकं दारुणं दृष्ट्वा महावलः प्रव्रजितः, शिवमाप, इति श्रवणेन्द्रियविषयविपाके रामकथा || ग० २ अधि० । क्षत्रियपरिवाजकमेदे श्री० । स्वनामस्याने दशरथात्मजे स० १० सम० तत्कथा चैवम्
,
।
,
सीता जनकाभिधानस्य मिथिलानगरीराजस्व दुहिता वैदेहीनाम्याद्भार्यायाः देवजा भामण्डलस्य सहजातस्य भगिनी विद्याधरोपनीतं देवताधिष्ठितं धनुः स्वयंवरमराडये नानारमा किनिकरसमक्षमयोप्याभिधाननगरीनियासिनो दशरथाभिधानस्य नरनायकस्य सुतेन रामदेवेन पद्मापरनाना बलदेवेनाभिधानादेव ज्येष्ठभ्रात्रा स्वप्रभावेोपशान्ताधिष्ठादेयतमारोपितगुणं विधाय प्रासाधुवादेन महाबलेन परिणीता, ततो दशरथराजे प्रजिपी रामदेवाय राज्यदानार्थमभिन्नाभिधान च रामदेवस्य मात्र अस्वस्थिति भ्रातरि प्रब्रजितुकामे भग्नमाचा पूर्वप्रतिपन्नवरयाचनोपायेन राज्ये भरताय दा पिने बन्धुस्नेहाच्चाप्रतिपद्यमाने राज्यं भरते पितृवचनसत्यनाथै भरतस्य राज्यमा वनवासमुपाधितेन स लक्ष्ममेन रामेण यह धनवानर्माताम कौतुकेन तत्र दण्डकारण्ये सञ्चरता श्राकाशस्थं खड्गरनमादाय कौतुकेनेव वंशजालिच्छेदे कृते छिन्ने च तन्मध्यवर्त्तिनि विद्यासाधनपरायणे रावणभागिनेये खरदूषणचन्द्रनखाने संयुकाभिधाने विद्याधरकुमारे दृष्ट्वा च तं प वासायमुपगतेन मनागत्य भ्रातुर्निवेदितेऽस्मिन् प लक्ष्मणेनागत्य
For Private & Personal Use Only
www.jainelibrary.org