________________
(४५) राग अभिधानराजेन्द्रः।
रागदोसविजेता दानं तु सर्वज्ञैः , कुत्रापि न निषिध्यते ॥१॥" तथा- गिराम्-वाचाम् ईम्-लक्ष्मी शोभां, श्यति यः, तम्: प
यत्प्रथमोपकारिणि न तत्प्रायः स एवार्यते, दी-| रमार्थतः पदार्थप्रतिपादनं हि वाचां शोभा, तां च ताने याचनमूल्यमेव दयिते तत्कि न रागाश्रयात् । पात्रे सामपोहमात्रगोचरतामाचक्षाणस्तथागतस्तनूकरोत्येवः इति यत्फलविस्तरप्रियतया तद्वार्द्धषीकं न किं, तहानं यदुपेत्य विशेषणावृत्त्या सुगतोपतेपः । पुनः कीदृशं तम् ?, शातारम्निःस्पृहतया क्षीणे जन दीयते ॥ १॥” इति गाथार्थों विश्ववस्तुनः-नोऽस्माकं श्वेतभिक्षूणां सम्बन्धि , विश्ववशेयः ॥ १७० ॥ सेन० ४ उल्ला० । मन्मथपारवश्ये, तं० । स्तु समस्तजीवादितत्त्वं कर्मताऽऽपन्नम् , समानतन्त्रत्वारागकिरिया-रागक्रिया-स्त्री० येन परस्य राग उत्पद्यते ज्ज्ञातारम् । इति दिगम्बरावमर्शः । ज्ञातारमिति च तादृशे क्रियाभेदे, प्रा० चू०४ अ०।
तृन्नन्तम् , इति " तृन्नुदन्त०"-इत्यादिना कर्मणि षष्ठीप्र
तिषेधः । नन्वेकस्मिन्नेव वक्तरि स्वात्मानं निर्दिशति कथरागज्झवसाण-रागाध्यवसान-न० । रागहेतुके ऽध्यवसान
म् ' पानये' इत्येकवचनम्, 'नः' इति बहुवचनं च सभेदे, श्रा० चू० १ ०। ( अस्य कथा ' आउ' शब्दे
मगंसाताम् ?, इति चेत् । नैतद् वचनीयम्, 'नः' इत्यत्राद्वितीयभागे ११ पृष्ठे गता)
पि वक्त्रा स्वस्यैकत्वेनैव निर्देशात् ; बहुवचनं त्वेकशेषवरागज्झाण-रागध्यान-न० । रागविषयकदुर्ध्याने, पातु।
शात् । तथाहि-ते चान्ये सर्वे श्वेतवाससः, अहं च प्र" रागज्झाणे" रागोऽभिष्वङ्गमात्रम्, स च कामरागस्ने- चिक्रसितशास्त्रसूत्रधारः , वयम् : तेषां नः, " त्यदादिः" हरागदृष्टिरागभेदात्रिधा । तत्र कामरागो विष्णुधियां वि- इत्यनेनाऽस्मच्छब्दोऽवशिष्यते, बहुवचनं च भवति । तकमयशोराजस्येव । स्नेहरागो दामत्रकस्य सुरथेष्ठिन इव तोऽस्माकं श्वेतवासोदर्शनाश्रितानां सर्वे तत्त्वं यो जास्वपुत्रमरणश्रवणतो हृदयस्फाटात् , दृष्टिरागो ब्रह्मलोका- नाति, तं च स्मरामीत्युक्तं भवति । इत्थं चैकशेषशालिविदागत्य स्वदर्शनानुरागतः स्वशिष्यं प्रति-आसुरे! रमसे इत्या- शेषणं कुर्वाणैस्तच्छन्दोपदिष्टमार्गस्थाशेषश्वेताम्बरपारतदिभणतः कपिलस्यैव तस्य ध्यानम् । तस्मिन् , अातु । व्यं खस्याऽऽविश्चके । पुनः कीदृक्षं तम् ?, रागद्वेषविजेता
रम्-इतम्-प्राप्तसम्बन्धम् , अारम्-सांसारिकानेकक्लेशरागदोसविजेता-रागद्वेषविजेत-पुं०। जिने, रत्ना० ।
स्वरूपशत्रुसमूहो यस्मिस्तीर्थेशे स तथा, तं च; कथमरागद्वेषविजेतारं, ज्ञातारं विश्ववस्तुनः ।।
तादृशं तम् ?, इत्याह-रागद्वेषविजा-रागद्वेषाभ्यां कृत्वा शक्रपूज्यं गिरामीशं, तीर्थेशं स्मृतिमानये ॥१॥ याऽसौ विक श्रीमदर्हत्प्रतिपादितत्वात् पृथग्भावः , तया । तीर्थस्य चतुर्वर्णस्य श्रीश्रमणसङ्घस्य , ईशम्-स्वामिनम् , भगवदहत्प्रतिपादित तत्त्वमनुभवन्तोऽपि हि रागद्वेषकाश्रासनोपकारित्वेनात्र श्रीमहावीरम् प्रहमिह प्रक्रमे स्मृति- लुप्यकलङ्काक्रान्तस्वान्ततया परेऽपरथैव प्रलपन्तः संसारिमानये, इति सण्टङ्कः । रागद्वेषयोः प्रतीतयोः, विशेषेण अपु- कक्लेशशात्रवगोचरतां गच्छन्त्येव । अनेन चाशेषाणां शेषानर्जेयतारूपेण जयनशीलमिति ताच्छीलिकस्तृन् : ततः णामपि सम्भवैतिराप्रमाणवादिचरकप्रमुखाणामाविष्करणम्। "न कर्तृतजकाभ्याम्" इति तृचा षष्ठीसमासप्रतिषेधात् क- न खलु मोहमहाशैलूषस्यैको नर्तनप्रकारो यदशेषतीथिकाथमत्रायम् ?: इति नाऽऽरेकणीयम् । तथा विश्ववस्तुनः नां प्रत्येकं स्मृतिः कत्तुं शक्येत। नन्वेवमेतान् प्रतिक्षेपाकालत्रयवर्तिसामान्यविशेषात्मकपदार्थस्य, शातारम् , अ- र्थमुपक्षिपतोऽस्य रागद्वेषकालुष्यवृद्धिः स्यात्, इति श्रेयोमलकेवलालोकेन । शक्राणाम्-इन्द्राणाम् पूज्यम्-अर्च, विशेषार्थमुपस्थितस्याऽश्रेयसि प्रवृत्तिरापन्नाः इति शङ्का नीयम् , जन्मस्नात्राटमहाप्रातिहादिसम्पापनेन । गिरा- निरसितुं 'रागद्वेष-' इति विशेषणं श्लिष्टमजीघटन्-अरम्-वाचाम् ईशम्-ईशितारम् , अवितथवस्तुब्रातविषयत्वेन |
म्-अत्यर्थम् , रागद्वेषयोर्विजयनशीलः । तेषां स्मृतिमस्मि तासां प्रयोक्तृत्वात् । अनेन च विशेषणचतुष्टयेनाऽमी य- करोमि, न त्वन्यथा, इति तत्र भवदभिप्रायः : प्रमाणनथाक्रम भगवतो मूलातिशयाश्चत्वारः प्ररूपिताः । तद्य- यतत्त्वं खल्वत्र शुचिषिचारचातुरीपूर्वमालोकनीयम् । न था-अपायापगमातिशयः, ज्ञानातिशयः , पूजातिशयः, च गगद्वेषकषायितान्तःकरणैर्विरच्यमानो विचारश्चारुतावागतिशयश्चेति । एतेनैव च समस्तेन गणधरादेः मञ्चति । इत्यन्तरङ्गापकारिस्मरणम् । ननु तथाऽपि कथस्वगुरुपर्यन्तस्य स्मृतिः कृतैव द्रष्टव्या : तस्याप्ये- मैतैर्दिव्यदृग्भिरर्वागदृशोऽस्य तत्त्वविचारः" साधीयाकदेशेन तीर्थशत्वात् , निगदितातिशयचतुएयाधारत्वा- न् ? , इत्यारेकामपाकतु लैपेणैव व्यशीशिषन्-शाताऽरं च । इति परापरप्रकारेण द्विविधस्याप्युपकारिणः सूत्र- विश्ववस्तुनः । विमलकेवलालोकाऽऽलोकितलोकालोककाराः सस्मरुः । अपकारिणस्तु तथाभूतस्येत्थमनेनैव श्रीमदहत्प्रतिपादितागमवशात् खल्वहमपि कामं विश्ववलोकेन स्मृतिमकुर्वन् तीर्थस्य-प्रागुतस्य , तदाधेयस्याऽऽ
स्तूनां शातैवेति । बृहदवृत्तौ तु स्वकर्तृकत्वाद नामीषामगमस्य वाः ईम्-लक्ष्मी, महिमानं वाः श्यति तत्तदसद्भ- पकारिणां निचिकीर्पितत्वेन स्मरण व्याख्यायि, न खलु तदूषणोद्घोषणः स्वाभिप्रायेण तनूकरोति यः स तीर्थशः, महतामीदृशमर्थमित्थं प्रकटयतामौचिती नातिवर्तते । तीर्थान्तरीयो बहिरङ्गापकारी, तम् । कि रूपम् ? , शक्रः
| फलानुमेयप्रारम्भन्वात् नेषाम् । सुचामात्र तु सूत्रे कतिपपूज्या यागादो हविर्दानादिना यस्य स तथा, तम् : ए
यात्यन्तसहृदयहृदयसंवेद्यमविरुद्धर्भाित । गन्ना० १ परि। तावता वेदानुसारिणी भट्टप्रभाकर कणभक्षाक्षपादकपिलाः | रागदोसाभिभृय रागद्वपाभिभूत-न। रागश्च-प्रीतिलक्षणो सचयाश्चक्रिरे । पुनः किं भूतं तीर्थशम् ?.-गिरामीशं-वा- द्वेपश्च द्विपरीतलक्षणस्ताभ्यामभिभृत श्रान्मा येषाम् । राचम्पतिम : इति नास्तिकमतप्रवयितहम्पनेः सूचा । तथा| गढेगाभिभूतस्वरूपे, मूत्र... श्रु० ३ ० ३०।
२३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org