________________
-
राइभोयण अभिधानराजेन्द्र:।
राइभोयण अप्रेक्षिणश्च । अध्वप्रतिपन्ना अपि द्विधा-तत्र च गन्तुकामाः | जरिष्यन्तीति कृत्वा, तत श्राचार्यानापृच्छय स्वपन्तः शुद्धाः अन्यत्र वा गन्तुकामाः । येऽन्यत्र गन्तुकामास्ते द्विधा-प्राप्त- त पव यदि बैरात्रिकं स्वाध्यायं न कुर्वन्ति; तदा पञ्चभूमिकाः,अप्राप्तभूमिकाश्च । प्राप्तभूमिका नाम-ये संखडिग्राम- रात्रिंदिवानि तपोगुरूणि, कालगुरूणि । अथोद्गार आगतस्तं पार्श्वतो गन्तुकामाः, संखडीमाभधार्यार्द्धयोजनादागच्छ- च यदि विचिन्वन्ति, ततो भिन्नमासस्तपोगुरु काललघु । न्ति । अप्राप्तभूमिका ये योजनात् योजनाधिकादुपलक्षणत्वा- अथ तमुद्रारमापिचन्ति, ततो मासलघु. तपसा कालेन च धावत् द्वादशयोजनेभ्यः संखडीनिमित्तमागताः। ये तत्रैव गुरुकम् । ये प्रयतनाप्राप्ताः येच वास्तव्याः संप्रलोकिनः, गन्तुकामाः, संखडीग्रामे प्राप्तास्ते द्विविधा-द्विप्रकारा-यत- एते द्वयेऽपि संखड्यां भुक्त्वा प्राषिकं स्वाध्यायं न कुर्वन्ति माप्राप्ता, अयतनाप्राप्ताश्च । ये पदभेदमकुर्वन्तः सूत्रार्थपौ- तदा मासलघु. द्वाभ्यामपि लघुकम् । त्रैरात्रिकं न कुर्वन्ति, रुष्यो विदधाना वागतास्ते यतनाप्राप्ताः, ये तु संखडी कृत्वा मासलघु कालगुरुकम् । उद्गारमागतं परित्यजन्ति मासलघु सूत्राऽर्थी हापयन्त उत्सुकीभूता आगताः ते श्रयतनाप्राप्ताः । तपसा कालेन च गुरुकम् ।
अत एवाहवत्थव्व जयणपत्ता, एगगमा दो वि होंति तव्या।
तिसु लहुगगुरुग एगे, तीसु य गुरुत्रो उ चउलहू अंते । अजयणवत्थव्वा वि य, संखडिपेही उ एकगमा।।१५४॥ भिन्ना ये वास्तव्याः संखडीलोकिनो ये च तत्रैव गन्तुकामाः
तिसुचउलहुगा चउगुरु,ति चउगुरु छल्लहू अंते।। १५ ।।
त्रिषु स्थानेषु प्रादोषिकस्वाध्यायत्रैरात्रिकाकरणोद्वारयतनाप्राप्ता,पते द्वावपि प्रायश्चित्तवा(चा)रणिकायामेकगमा भवन्ति-सातव्याः, ये तु तत्रैव गन्तुकामा प्रयतनाप्राप्ता ये
विवेचनरूपेषु लघुको मासः । एकस्मिन् चतुर्थे प्रत्यवगिलव वास्तव्याः संखडीप्रलोकिनः, एते द्वयेऽपि वा(चा) रणि
नाण्ये स्थाने मासगुरु । ये अन्यत्र गन्तुकामाः प्राप्तभूमिकाः कायामेकगमा भवन्ति ।
संखडिहतोः अर्द्धयोजनादागताः तेषां प्रादोषिकस्वाध्या
याकरणादिषु त्रिषु स्थानेषु मासगुरु, अन्त्यस्थाने चतुर्लधु । " पत्ता य संखडि जे" इति पदं व्याख्याति
ये अप्राप्तभूमिकाः संखडिनिमित्तं योजनादागतास्तेषां प्रातत्थेव गन्तुकामा, वोलेउमणा व तं उवरिएणं ।
दोषिकादिषु त्रिषु पदेषु चतुर्लघु, अन्यपदेषु चतुर्गुरु । ये तु पदभेदे अजयणाए, पडिच्छ उव्वत्त सुतभंग ॥१५॥ योजनद्वयादायातास्तेषामादिपदेषु त्रिषु चतुर्गुरु, अन्त्यपदे यत्र प्रामे संखडिस्तत्रैव आगन्तुकामा ये वा तस्य ग्रामस्य षड्लघु। परिवोलयितुमनसस्ते यदि स्वभावगतेः पदभेदं कुर्वन्ति तिसु छल्लहुगा छग्गुरु, तिसु छग्गुरुगा य अंतिमे छेदो। एकत्यादीनि वा दिनानि प्रतीक्षन्ते अवेलायामुद्वर्तन्ते वा छेदादी पारंची, वारसगादीसु य चउकं ।। १६०॥ सूत्रार्थपौरुषीभङ्गेन वा प्राप्ता भवन्ति, तदा प्रयतनाप्राप्ताः ।। ये योजनचतुष्टयादागतास्तेषां त्रिष्वाद्यपदेषु षड्लघु, अइतरथा यतनाप्राप्ताः।
न्स्यपदे षड्गुरु । ये योजनाटकादागतास्तेषां त्रिषु पड्गुरु, प्राप्तभूमिकानप्राप्तभूमिकाँश्च व्याख्याति
अन्त्यपदे छेदः । ये द्वादशयोजनादागताः ते प्रादोषिकं स्वासंखडिमभिधारेता, दुगाउया पत्तभूमिगा होति । ध्यायं न कुर्वन्तीति छेदः । श्रादिशब्दाद्-द्वैरात्रिकमकुर्वतां जोयणमाइअपत्ते, भूमीया वारस उ जाव ॥ १५६ ॥ । मूलम् । उगारविविञ्चतामनवस्थाप्यम् , प्रत्यापिवतां पारासंखडिग्रामपावतो ये गन्तुकामास्ते यदि संखडीमभिधार्य
श्चिकम् । वारसगादीनु य चउक्कं ति प्रतीपक्रमेण यानि गव्यूतिद्वित्रान्तरं गच्छन्ति । तदा प्राप्तभूमिका भवन्ति । ये
द्वादशयोजनप्रभृतीनि स्थानानि तेषु सर्वेष्वपि प्रत्येक प्रत्येक पुनयोजनादायोजनद्वयात्-द्वादशयोजनेभ्यः आगच्छन्ति ते
प्रादोषिकादिचतुष्कं मन्तव्यम । चतुर्वपि पदेषु तपोऽहाणि सर्वे अप्राप्तभूमिकाः ।
प्रायश्चित्तानि प्राग्वत् तपःकालविशेषितानि कर्तव्यानि। खेत्तंतो खेत्तपहिं, अप्पत्ता बाहि जोयणदुगे य ।।
अस्यैवार्थस्य सुखावबोधनार्थमिमां प्रस्तावनामाहचत्तारि अदु वारस,जग्गसुव विगिंचरणाऽऽपियणा १५७।।
खेत्ततो खेत्तबहिया, अप्पत्ता बाहि जोयणद्गे य । संखडिं कृत्वा क्षेत्रान्तः क्षेत्रबहिर्वा श्रागच्छेयुः। ये क्षेत्रान्तः
चत्तारि अट्ट वारस,जग्ग सुव विगिचणाऽऽपियणा ।१६॥ सार्द्धकोशद्वयादागच्छन्ति ते प्राप्तभूमिकाः , ये पुनः क्षेत्र
इहोर्वाधः क्रमेणारी गृहाणि स्थापनीयानि, तिर्यक पुनश्चबहिर्योजनात् योजनद्वयाश्चतुर्योजनादष्टयोजनाधावत् द्वाद
त्वारि, एवं द्वात्रिंशद् गृहकाणि कर्तव्यानि । प्रथमगृहाएकपशयोजनादागच्छन्ति ते अप्राप्तभूमिकाः । एते सर्वेऽपि
पत्यामधोऽध पते अष्टौ पुरुषविभागा लेखितव्याः, ये तत्र संखज्यामतिमात्र भुक्त्वा प्रदोषे न जाग्रति त्रैरात्रिककालवे- व गन्तुकामा यतनाप्राप्ता ये च वास्तव्या यननाकारिण पष लायामपि स्वपन्ति नोत्तिष्ठन्ते 'विगिचण त्ति' उदारमुद्गीर्य
एकः पुरुपविभागः, ये तु तत्रैव गन्तुकामा ण्वायतनया प्रापरित्यजन्ति 'आपियणति तमेव प्रापिवन्ति प्रत्यबगिलन्ति।
ता वास्तव्याश्च यतनाकारिणः, एप द्वितीयः । यतु अन्यत्र
गन्तुकामाते क्षेत्रान्तः हिर्वा श्रागता भवेयुः, ये क्षेत्राएतेषु चतुर्यु पदेषु इयमारोपणा
न्तस्ते प्राप्तभूमिका उच्यन्ते, पण तृतीयः । ये तु क्षत्रवाहिस्ते वत्थन जयणपत्ता, सुद्धा पणगं च भिष्ममासो श्र।
अमाप्तभूमिका उच्यन्ते, ते च योजनादागताः स एष चतुर्थः तवकाले हि विमुद्धा,अजयणमादीवि तु विसुद्धा ॥१५८।। पुरुषविभागः । योजनद्वयादागताः पञ्चमः । चतुर्योजनादाग. संखड्यालोकिनो वास्तव्या यतनया प्राप्ताश्चागन्तुकाः सं- ताः षणः, अयोजनादायाताः सप्तमः, द्वादशयोजनादागताः बयां यावद् व्रतं भुक्त्वा प्रादोषिकी पौरुपीं न कुवन्ति मान । अष्टमः । उपरितननिर्यगायनचतुष्कपङ्क्त्या उपक्रमणामी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org