________________
(५३) राइभोयण श्रभिधानराजेन्द्रः।
राइभोयण अथवाशब्दः प्रकारान्तरे वा । तेषां जिनकल्पिकादीनां तृती- यो विशिष्टमनुकूलोऽनेन भूयः प्रत्यापिवति ततो यदि दिवस. यां पौरुषीमप्राप्तः सूर्योऽनुदितो भण्यते । पश्चिमां च पौरु- स्तत एकलम्बनमादौ कृत्वा यावत्पञ्चलम्बनास्तावदापिवति पी प्राप्तोऽस्तंगत उच्यते । अत एव भक्तं पन्थाश्च तेषां तृ- ततश्चत्वारो लघवः । ततः पञ्चरुत्वस्त्रिंशतं यावत् कत्तव्याः । तीयपौरुष्यामेव भवति, नान्यथा । गतं संस्तृतनिर्विचिकि- तद्यथा-षट्प्रभृति यावद्दशलम्बना एतेषु चतुर्गुरवः । एकाससूत्रम् ।
दशादिषु पञ्चदशान्तेषु षड्लघवः, षोडशादिषु विंशत्यन्तेषु अथासंस्तृतविचिकित्ससूत्रं व्याचष्टे
षड्गुरवः, एकविंशत्यादिषु पञ्चविंशत्यन्तेषु छेदः, षड्विंशवितिगिच्छ अब्भसंथड, सत्यो उ पहावितो भवे तुरियं ।
त्यादिषु त्रिंशदन्तेषु लम्बनेषु प्रत्यवगिल्यमानेषु मूलम् ।
एवं भिक्षोरुक्तम्। अणुकंपदाएँ कोई, भत्तेण निमंतणं कुज्जा ॥ १४७ ।।
गणि आयरिए सपदं, एगग्गहणे वि गुरुग आणादी। अभ्रसंस्तृते-हिमानीसंछादिताभिरदृश्यमाने सूर्ये विचिकित्सो भवति, ते च साधवः सार्थनाध्वानं प्रतिपन्नाः अन्तरा
मिच्छत्तमच व दुए, विराहणा तस्स वमस्स ॥ १५ ॥ वाऽभिमुख वा अपरः सार्थ आगतः । द्वाप्येकस्थाने आव
गणी उपाध्यायस्तस्य चतुर्गुरुकादारब्धं स्वपदमनवस्थाप्य सिती। अभिमुखागन्तुकसार्थिकोऽप्यनुकम्पया साधूनां भक्तेन
यावन्नय , प्राचार्यस्य षड्लघुकादारब्धं स्वपदपाराश्चिक निमन्त्रणं कुयात् , यस्मिश्च साथै साधवः सञ्चलिताः अतः
यावद् द्रष्टव्यम्, एवं दिवसत उक्तम् । रात्री तु यद्येकमपि सिसूर्योदयवेलायामुदितोऽनुदित इति शङ्कया गृह्णीयुः, इहाऽपि
क्थं गृह्णाति प्रत्यादत्ते ततश्चतुगुरु आज्ञादयश्च दोषाः । मिथ्यात्रिविधे असंस्तुते तथैवाऽसौ लता नवरं संस्तृते निर्वि
त्वं चासौ अन्येषां जनयति-यथा वादिनस्तथा कारिणो चिकित्से तपः प्रायश्चित्तान्युभयगुरुकाणि असंस्तृते विचि
न भवन्त्यमी इति राजा वा तं ज्ञात्वा भिक्षादीनां प्रतिकित्से पुनरुभयलघूनि । शेष सर्वमपि प्राग्वत् । वृ०५ उ० ।
षेधं कुर्यात् , मा वा कोऽप्यमीषां मध्ये प्रावाजिदिति अत्र प्रायश्चित्तं विवेकाहम् । जीत । रात्रिभोजनं प्रतिगृही.
वारयेत् , असारं च प्रवचनं मन्येत । अस्थिसरजस्का अप्यतं सत्परिष्ठापयेत् ।
मीभिर्यान्तमापिबद्भिर्जिता इति तस्य वा वान्ताशिनः असूत्रम्
न्यस्य वान्तं पश्यतो विराधना भवति । अत्रामात्यदृष्टान्तः
"एको रंकवहुगो संखडीए मजिया कृरं अइप्पमाणं जिमिइह खलु निग्गंथस्स वा निग्गंथीए वा रातो वा वियाले
तो.निग्गयस्स रायमग्गमागाढस्स हिययमुच्छत्तं अतिपिपावा सपाणे सभोयणे उग्गाले आगच्छेजा तं विगिंचमाणे
सियस्स हिट्ठा वमिउमारद्धो । अमञ्चेण य पयोयणट्टिएण वा विसोहेमाणे वा, नो अतिक्कमइ, तं उग्गिलित्ता पच्चोगि- दिवसे य वमित्ता तमहारमविणटुं पासित्ता लोभेण भुंलमाणे राईभोयणपडिसेवणपत्ते आवजइ, चाउम्मासियं
जिउमारद्धो । तं दळूण अमञ्चअंगाणि उद्धसिसियाणि उहुं
च जातं । अमञ्चो दिणे दिणे जेमण्वेलाए समुद्दिसंतो संपरिहारट्ठाणं अणुग्धाइयं ॥१०॥
भरेत्ता उखु करेइ । एवं तस्स बग्गुली वाही जातो। तो अस्य सम्बन्धमाह
मो। सो विधिजा ईओ एवमेव विणट्ठो। जम्हा पते दोसा निसिभोयणं तु पगतं, असंथरंतो बहू व भोत्तूणं । तम्हा पमाणपतं भोत्तव्वं"। उग्गालमुग्गिलिजा, कालपमाणं च दव्वं तु ॥१४८॥ एवं भाव दिवसतो, रातो सित्थे वि चउगुरू होंति । निशि भोजनं पूर्वसूत्र प्रकृतम् , इहाऽपि तदेवाभिधीयते,य. उड्डद्दरगहणा पुण, अववातं कप्पो एवं ॥१५१ ॥ द्वा-असंस्तग्न बहु-प्रभूतं भुक्त्वा रजन्यामुगारमुद्गिरते तन्नि- एवम् तावत् कवलपञ्चकमादौ कृत्वा पञ्चकवृद्ध्या चतुर्लषेधार्थामद सूत्रम् । अथवा-कालप्रमाणमनन्तरसूत्रे उक्तम् ,
घुकादिकं प्रायश्चित्तं दिवसत उक्नम् , राबावेकसिक्थस्याइह तु कालप्रमाणादनन्तरं द्रव्यप्रमाणमुच्यते अनेन सम्बन्धे.
ऽपि ग्रहणे चतुर्गुरुको भवति । यच्च नियुक्तिगाथायामूनाऽऽयातस्यास्य (सूत्रस्य-१०) व्याख्या-इहाऽस्मिन् मौनी
र्द्धदरग्रहणं कृतं तदेव ज्ञापयति-अपवादपदे अधस्तने प्रत्यन्द्रे प्रवचने ग्रामादा वा वर्तमानस्य खलुक्यालङ्कारे निम्र
स्तनमपि कल्पते । न्थस्य वा निग्रन्थ्या वा रात्री वा विकाले वा सह पानन स
अत्र शिष्यः प्राहपानः सह भोजनेन सभोजनः, उद्गार आगच्छेत् । किमुक्तं ।
रातो व दिवसतो वा, उग्गाले कत्थ संभवो होजा। भवति-सा विरहिनामकं पानीयमुद्गारेण सहागच्छति, कूर्गसक्थं वा केवलमागच्छति, कदाचिदुभयं वा । तमुद्गारं
गिरिजएणसंखडीए, अट्ठाहियतोसलीए वा ॥ १५२ ॥ विचिन्तयन् सकृत् परित्यजन् , विशोधयन् वा बहुशः परि
रात्री दिवसतो वा कुत्रोद्दारस्य सम्भवो भवेत् । सूरिराहत्यजन् नो आज्ञामतिकामात, तमुद्गीर्य प्रत्यवगिलन् भूयोऽ
गिरियशादिषु संखडीपू तोसलिविषय वा श्रष्टाहिकादिप्यास्वादयन् श्रापद्यते चातुर्मासिक परिहारस्थानमनुदद्घा- महिमासु प्रमाणतिरिक्तं भुआनानामुगारः सम्भवति । तिकमेवात सूत्रार्थः ।
तत्र प्रायश्चित्तमभिधित्सुः प्रस्तावनार्थ तावदिदमाहसम्प्रति नियुक्तिविस्तरः
अद्धाणे वत्थव्वा, पत्तमपत्ता य जोयणदुगे य । उदरे वमित्ता, आदिअणो पणगवुडिजाती सा।
पत्ता य संखडि जे, जतणमजतणाएँ ते दुविहा ।१५३। चतारि लव लहु गुरु, छेदो मूलं च भिक्खुम्स ।।१४६।। ते संखडीमोजिनः साधवो द्विधा-अध्वप्रतिपन्नाः, वास्त
द्वारमनितेषयप्तिारानादिकं भुक्त्वा वमित्वा च । ज्यान । तत्र गे वास्तव्यास्ते दिया-सम्बझ्याः प्रेनिणः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org