________________
(५३६ ) राइभोयण अभिधानराजेन्द्रः।
राइ भोयण द्विविधा च भवति वृद्धिस्तद्यथा-लघु का गुरु का भवति । | पुनर्जिनभयो नातिलान्तश्चातः शीघ मपद प्रापितः । अत्रे तत्र लघुकथानादारब्धा लघुका. गुरुकस्थानादारधा | कैकस्मिन् पदे श्राशादयो रात्रिभोजनदोषाश्च । श्रगीतार्थस्य गुरुका भवति । अत्र च मासलघुकादारधा अतः चैतन्मन्तव्यं, न गीतार्थस्य। सर्वाण्यपि लघूनि द्रव्यानि
कुत इति चेदुच्यतेभिक्खुस्स ततियगहणे, सहाणे होइदननिष्फन । उग्गतमणुग्गते वा, गीतत्थो कारणेणऽतिकमति । भावम्मि उ पडिलोम, गणिवायरिए वि एमेव ।।१३६।। दूता हिंडविहारी, ते वि य होंती सपडिववखा ॥१४२॥ भिक्षोर्द्वितीयवारं द्वैमासिकादारब्धं छेदे तिष्ठति, तृतीय
गीतार्थः श्रध्वप्रवेशादौ कारण उत्पन्ने उगते श्रनुगते वा वारग्रहणे त्रैमासिकादारम्धं स्वस्थान मूलं यावनेयम् । एवं
सूर्य यतनया अरनोऽद्विणे भुनानो भगवतामाक्षां धर्म द्रव्यनिष्पन्नं प्रायश्चित्तमुक्तम् ।भावनिप्पन्न पुनरेतदेव प्रतिलो- वा नातिकामति. ते चाध्वीतपन्नास्त्रिविधा-द्रवन्तः, श्रामं मन्तव्यम् । गणिन प्राचार्यस्यापि द्रव्यभावयोरुभयोरप्य- हिण्डकाः, विहारिणश्च । तत्र द्रवन्तः-ग्रामानुग्राम गन्छयमेव प्रायश्चित्तं,नवरमुपाध्यायस्य द्वैमासिकादारब्धं त्रिभि- न्तः, श्राहिण्डका:-सततपरिभ्रमणशीलाः, विहारिणःवोरैरनवस्थाप्ये, प्राचार्यस्य त्रैमासिकादारब्धं त्रिभिवारैः मासं मासेन विहरन्तः । तेऽयि प्रत्येक सप्रतिपक्षाः। पाराश्चिके पर्यवस्यति । गतस्तयोरसंस्तुतः ॥
तद्यथाअथ ग्लानासंस्तृतमाह--
दृइज्जंता दुविहा, णि कारणिगा तहेव कारणिगा। एमेव य गेलणे, पट्टवणा तत्थ णवर भिमेणं । असिवादी कारणिया, चके मूलाइया इतरे ।। १४३ ।। चउहि गहणेहि सपदं, काम अगीतत्थ सुत्तं तु ।१४०11 उवदेस अणुवदेसा, दुविहा आहिंडगा मुणयव्व।। ग्लानासंस्तृतस्याऽप्येवमेव प्रायश्चित्तम् , नवरं तत्र तत्र विहरंता वि य दुविहा,गच्छगता निग्गता चैव ॥१४४॥ ' भिरणेणं ' ति भिन्नमासात्प्रस्थापना कर्तध्या । प्रथमं ।
द्रवन्तो द्विविधा-निष्कारणिकाः, कारणिकाश्च । तत्राशिवार पश्चमासलघुके, द्वितीय परामासलघुके , तृतीय
वावमौदर्यराजद्विादिभिः, कारणैरुपधेयस्य वा निमित्त छेदे, चतुर्थवारं मूले तिष्ठति । अत एवाऽऽह-चतुर्भिम्र
गच्छस्य वा बहुगुणभरमिति कृत्वा श्राचार्यादीनां वा श्राहणैर भीक्ष्णं सेवारूपैः स्वपदं मूलं भिक्षुः प्राप्नोति । उपा.
गाढे कारणे द्रवन्ति ते कारणिकाः, ये पुनरुत्तरापथे धर्मध्यायस्य लघुमासादारब्धं चतुर्भिवारैरनवस्थाप्ये, प्राचा
चक्रं, मथुरायां देवनिर्मितः स्तम्भः, आदिशब्दात्-कोशलायां यस्य द्विमासलघुकादारब्धं चतुर्भिर्वारैः पाराश्चिके पर्यव
जीवस्वामिप्रतिमा तीर्थकृतां वा जन्मादिभूमय एवमादिस्यति । शिष्यः पृच्छति-कस्यैतत्प्रायश्चित्तम् ? सूरिशह-यदु
दशेनार्थ द्रवन्तो निष्कारणिकाः। अाहिराडका अपि द्विधा उ. क्रं यश्च वक्ष्यमाणमेतत् सर्वमगीतार्थस्य सूत्रं भवति. प्रस्तुत- शाऽऽहिराहका, अनपदेशाssहिराडकाश्च । तत्र ये सत्रार्थी सूत्रोक्तं प्रायश्चित्तमित्यर्थः । स हि कार्य वा पतनामयतनां वा |
गृहीत्या भविष्यदाचार्यगुरूणामुपदेशेन विषयाचारभापोपन जानीते अतस्तस्य प्रायश्चित्तम् । गतो ग्लानासंस्तृतः।।
लम्भनिमित्तमाहिराडन्ते ते उपदेशाऽऽहि सका। ये तु कौतुश्रथाध्वासंस्तृतमाह
केन देशदर्शनं कुर्वन्ति ते अनुपदशाऽऽहिराडकाः । विहरन्तोश्रद्धाणा संथडिए. पवेस-मज्झे तहेव उत्तिमे । ऽपि द्विविधा-गच्छगता गज़नर्गताश्च । गच्छवासिनः मज्झम्मि दसगवुडी, पवेस-उत्तिमपणएणं ॥ १४१॥ ऋतुबद्धे मासं मासेन विहरन्ति, गन्तुकेन देशदर्शनं कुर्वन्ति अध्वनि-मार्गे यः असंस्तृतः स त्रिविधः । तद्यथा-श्र
ते गच्छगताः। गच्छनिर्गता द्विधा-विधिनिर्गताः, अविधिनि ध्वनः प्रवेशे मध्ये उत्तरे च । तत्र प्रथम मध्ये भाव्यते-भि
गताश्च । विधिनिर्गताश्चतुर्द्धा जिनकल्पिकाः, प्रतिमाप्रतिपक्षाः संलेखनादिषु षट्सु स्थानेषु दशरात्रिन्दिवमादौ कृ
नाः, यथालन्दिकाः (शुद्धाः) पारिहारिकाश्चेति । अविधित्वा प्रायश्चित्तवृद्धिः कर्तव्या । उपाध्यायस्य पश्चदश
निर्गताः साधारणादिभिः त्याजिता एकाकीकृताः। त्रिन्दिवादिकमाचार्यस्य विंशतिरान्दिवादिकं प्राय- एतेषां भेदानामितरयोः प्रायश्चित्तं लगतिश्चित्तं भवेत् । एतदेव प्रतिलोमं वक्तव्यम् । अथ प्रवेशे उ । निक्कारणिगाऽणुवदे-सिगा य लग्गंतणुदिय अत्थमिते । तरणे च भरायते-पवेस उत्तिमपणएणं ' ति प्रवेशे तथा ।
गच्छा विणिग्गता वि हु, लग्गेजति ते करेजेवं ॥१४॥ उत्तरणमुत्तीर्ण तत्र च पञ्चकेन स्थापना क्रियते। संलेखनादिषु
मिष्कारणिका द्रवन्तः, अनुपदेशाऽऽहिण्डकाः,अवधिनिर्गपसु पदेषु पञ्चरात्रिन्दिवान्यादौ कन्या मासलघुकं याव
ताश्च अनुदिते अस्तमिते वा यदि गृह्णन्ति भुञ्जते वा ततः प्रेतव्यमिति । तथा उभयोरपि अभिर्भार मूलं प्राप्नोति , उपाध्यायस्य दशराबिन्दिवादिकं दशमबारायामनवस्था
पूर्वोक्तप्रायश्चित्तं लगति । ये तु कारणिका उपदेशाऽऽहिराडप्यम्। आचार्यस्य पञ्चदशगत्रिन्दिवादिकं पारा शिकान्तं भवे
का गच्छगताश्च ते कारणे यतनया गृह्णन्तः भुञ्जानाश्च शुद्धाः। त् । एतदेव प्रतिलोम प्रायश्चित्तम् । शिष्यः पृच्छति---
ये तु गच्छनिगता जिनकल्पिकादयस्तेऽपि यद्येवमनुदिते वा श्वासंस्तृतो मध्ये क्षिप्रमेव स्वपद प्रापितः, प्रवेशे उत्तरणे व
ग्रहणं कुर्युस्ततो लगति, नियमात्तदानीं न गृह्णन्ति त्रिकालचिरेण न तावदेय कथम् ? लोच्यते-अध्वनः प्रवेशे भयमुत्प
विषयज्ञानसम्पन्नत्वात् । द्यते.वयमध्वानं निस्तरिष्यामः। उत्तरणेऽपि बुभुक्षातृषादिभि
अथवा तेसि ततियं, अप्पत्तो अणुदितो भवे सूरो। रत्यन्तं क्लान्तः, अत एतौ चिरेण स्वपरं प्रापितो। अध्वमध्ये पत्तो उ पत्थिमं पो-रिसिं च अत्थंगतो होति ॥१४६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org