________________
राइभोय
•
हुणा वा सर्वग्रहणेनोदयास्तमनयोरगृहीते रवौ रेणु:कटकगमनाद्युत्थितो धूलिः रज इत्यादिकं ताभ्यां वा छन वारचया दिश मन्यने समयमादित्यं विलोक्पोमात्र आदित्य इति बुवा मपानं गृहीन्या वसतिं प्रवि स्तावदन्धकारं जातम्, ततो जानाति अस्तमिते श्रहं भुक्त इति । अथवा गेहे -गृहाभ्यन्तरे कारणजाने दिवा सुप्तः प्रदोषे च उदिते वियोग ज्योत्स्नां प्रतिष्ठां चन्द्रे दृष्टा चिन्तयति, एपः श्रादित्यातपः प्रविष्टः । स च तैमिरिको मन्दं मन्दं पश्यति । ततो गृहिणा निमन्त्रितो भुक्तः । एवमादिभिः कारवेदनादतं मम्येत उदिया अनुदिनम्, घस्नमितमनस्तमितम् ।
ततः
सुपच महिने, गाउं इहरा उसो ग गेहंतो । जो पुण हति गाउं, तस्सेगट्ठाणगं बड्ढे ॥ १३१ ॥ यद्युद्गतः अस्तमितो घेति वुवा सूतं प्रतीत्य ' उग्गयfafa अत्थत्थमियक' इति सूत्रप्रमाण्येन गृहीतं पञ्चाच्च ज्ञातमनुगतः अस्तमितो वा रविः, ततो यन्मुखे यच्च पाणौ
प्रति तत्सर्वमपि व्युजेत् इतरद्वापूमेवादिनं वा अशास्यत् ततो नाहीष्यन् । यः पुनरनुगतमस्तमितं या शान्या गृहानिया या भुषां वा ददाति तस्यैकं स्थान प्र सीत्य तं भुञ्जमा प्रेस या दलमा आवज बाउस्पासिये अणुवाद इत्युत्तरं सूत्रख दिति
1
भावः ।
(४३४) अभिराजेन्द्रः ।
9
3
अथ विवेचनविशोधनपदेध्याय-सम्धस्स छ विचिगाउ मुहत्थपादस्स । फुरासाविसहरास किंबहुना ॥ १३२ ॥ अनुमितमितं वा ज्ञात्या यन्मुखे प्रति तस्य ज्ञा सति प्रक्षेपण यथ हस्ते पाणी वाऽस्य प्रति ग्रहे यत्पात्रप्रतिग्रहे तस्य स्थण्डिले एवं सर्वस्याऽपि यत्परिष्ठापन सा विवेचना यनु स्पर्शनं इस्तेनामर्पण धावनं कल्पकरणं सा विशोधना, अथवा -- सकृदेकशः परिष्ठापनस्पर्शनभावनानां कर विवेचना तेषामेव बहुश करणं विशोधनम् एतद्धि विवेचनविशोधनयोर्नानात्वमुक्तम्, अथ 'नो कमर ' त्ति पदं व्याख्यातिनातिकमती आर्य, धम्मं मेरं व रातिभनं वा ।
9
"
Jain Education International
9
गागी वा सयभुंजे सो स देजाऽपि ।। १३३ ॥ एवं विविञ्चन विशोधन या तीर्थकृतामाशां नातिकामति । श्रथवा श्रुतधर्म चारित्रमयाद रात्रिभक्तवतं वा नातिक्रामति " भुञ्जमाणो अन्नसिं वा दलमाणो " त्ति पदद्वयं व्याख्यायते - ( अत्त इत्यादि) आत्मार्थिक श्रात्मलीनो निग्रहकरणे वा य एकाकी स स्वयं भुङ्क्ते, नान्येषां ददाति इति शेषः पुनरनात्मलीनः अनेकाकी या अन्येषामपि दद्यात् स्वयमपि भुञ्जीत गतं प्रथमं संस्तुतनिर्विचिकि रस सूत्रम् ।
राहूभोयण अथ द्वितीय संस्तुतचिचिकित्ससू व्याख्यातिएवं वितिमिच्छो वा, दोहि लहू गवरि ते तु तवकाले । सरस पुरा हति लता, अड्ड सुद्धा ग इतरा उ || १३४|| विचिकिन्सने किमुदितो रविः नवेति उदितानुदित इत्यादि संशयं करोतीति विचिकित्सः सोऽप्येवमेव वक्तव्यो नवरं यानि तस्य तपोहानिप्रायश्चित्तानि तपसा कालेन च लघुकानि तस्य च विचिकित्स्य पुनरशुद्धा एव केवला - टौ लता भवन्ति, नेतरा सङ्कल्पस्य शङ्कितत्वेन प्रतिपक्षाऽभावात् ।
-
कथं पुनरसी ? शङ्कां करोतीत्याहअदिय उदओ किंग हु, संकप्पो उभयहा अदि उ । धरति वत्ति व मुरो, सो पुरा नियमा चउरहेको ।। १३५ ।। उभयथा - उदयकाले अस्तमनकाले वा श्रभ्रहिमादिभिः का रखैरदृष्टे आदित्ये सङ्कल्पो भवति, किमनुदित उदितो वा रविः, श्रस्तमनकालेऽपि भूयो ध्रियते न वेति शङ्का भवति, स पुनः सूयों नियमादनुदित उदितः श्रनस्तमितः अस्तमितो बेतियानामेकतरस्मिन् वर्तते । भङ्गाः पुनर वयमुचारणीयाः । उदप्रतीत्य विचिकित्से मनःसङ्कल्पे सति विचिकित्सितगवेषी विचिकित्सितग्राही विचिकित्सितभोजी एचमटी भद्रा, अलमनमपि प्रतीत्यैवमेषा भङ्गाः, द्वयोरप्यष्टग्योः प्रथमद्वितीयचतुर्थामा भङ्गा घटमानकस्वाद् ग्राह्याः शेषाधत्वारोऽप्राथाः। गतं संस्तुतविधिफिटसूत्रम् ।
"
अथ तृतीयमसंस्तृतविचिकित्ससूत्रं व्याचिख्यासुराहतवगेला, तिविहो तु असंथटो तिहे तिविहो । नवसंथडमीसस्ता, मासादारोवणा इमो ॥। १३६ ।। ( अस्याः गाथाया अक्षरार्थः ' असंथड ' शब्दे प्रथममागे २४ पृष्ठे गतः। इह ततो विशेष उच्यते )
दापि पूर्वकमेपोला कव्याः कालनिष्णच मान्यत् प्रयभावानियोवर्ष विशेषः तपोऽस्तुनो विकृतपःकान्तः पारखके अनुझते अस्तामते वा उदितानस्वमिनबुद्ध्या भक्तपानीये भुवन यदा उइतमस्तमितं या जानाति ततः परं भुवनस्येदं प्रायश्चितम् -
एक दुग तिमि मासा, चउमासा पंचमास छम्मासा । सच्चे चि होति लहुगा, एगुत्तरवट्टिया जें ।। १३७ ।। संलेखना शेषं यदि ज्ञातो भुके, ततः एकमासिकं, पञ्च कवलान् समुद्दिशति द्वैमासिकं दश कवजान् समुद्दिशति त्रैमासिकं पञ्चदश कवलान् भुञ्जानस्य चतुमसिकं विशति भुआनस्य पञ्चमासिकम् । अथ पक्ष कमला विशुद्धभावेन समुदिताः शेषान् पञ्चविंशति फलान् ज्ञाते भुझे ततः पारमालिकम् तानि सर्वापि लघुकानि प्रायश्चित्तानि भवन्ति । कुत इत्याह-येन कारणेनैकोत्तरवृद्धयाद्विध्यादिरूपया अमूनिर्जितानि ।
"
"
इदमेव विनिि
दुविहाय होइ बुड्ढी, सट्टाणे चैत्र होइ परठाणे | सम्म उ गुरुगा, पठाणे लहुग गुरुगा वा ।। १३८ ॥
For Private & Personal Use Only
"
www.jainelibrary.org