________________
(१३४) अभिधान राजेन्द्रः ।
राइ भोवण
9
अथालोचयता ज्ञातं तदाऽपि विविञ्चयन् शुद्धः । श्रथ भोकुकामेन नमस्कारं भणता ज्ञातं ततोऽपि विविञ्चयन् शुद्धः, भुञ्जनेन शातं शेर्पा परित्यजन् शुद्धः । अथ सर्वस्मिन भुले संलेखनाकल्पं कुर्यति ज्ञातं तथाऽपि विवियन शुद्धो न प्रायश्चित्ती । श्रथ न विविनक्ति ततो द्रव्यतो भावतश्चाशोधिः प्रायश्चित्तं भवति ।
तत्र इव्यनिष्पन्नं तावदाह
संलेहरा व विभागे४, दो माए ५ पंच मोजु भिक्युस्ता मासो चउ छल्लहु गुरु अभिक्खगह तिनू मूलं । १२२ । संलेखः कवलत्रयप्रमाणस्तमेवाशेषमनुगते श्रस्तमिते वा ज्ञातेऽपि भुल्के मासलघु पञ्चानविशिष्यमान भु
मासगुरु विभागा दशकवलास्तान् अशेषान् भुक्के चतु र्लघु, अपरार्द्ध पञ्चदश कवलास्तान् श्रशेपान् भुञ्जानस्य त्रतुगुरु' दो भाग त्ति ' द्वौ त्रिभागौ विंशतिः कवलास्तान् भुवानस्य लघु पंच मोतुं तो मध्यप क्त्वा ये शेषाः पञ्चविंशतिः कवलास्तान् यदि भुङ्क्ते तदा षड्गुरु, एवं यथा यथा द्रव्यवृद्धिः तथा तथा प्रायश्चित्तमपि वर्द्धते, अभीक्ष्णग्रहणं पुनः ताः सर्वाः प्रतीत्य द्वितीयवारमेव भुज्ञानस्य मासगुरुकांनी पारं घुकादारभ्य मूलं यावचेतव्यम्। एवं विषु वारेषु मूलं या भिक्षोरुक्रम ।
एमेव गणायरिए, अवटुप्पो य होइ पारंची।
मिवि सो चेव गमो भावे पडिलोम वोच्छामि । १२३ । यमेव गणिन उपाध्यायस्य आचार्यस्य च पारणिकागमः स एव कर्त्तव्यः, नवरमुपाध्यायस्य प्रथमवारं मासगुरुकादारब्धं छेदे, द्वितीयवारं चतुर्लघुकादारब्धं मूले, तृतीयवारं चतुर्लघुकादारब्ध मनवस्थाप्ये तिष्ठति । एवमाचार्यस्याऽपि प्रथमवारं चतुर्लघुकादारब्धं मूले, द्वितीयवारं चतुर्लघुकादाधमनयस्थाप्य तृतीयारं लघुकादारवं पाराचिके पर्यवस्यति । गतं द्रव्यनिष्पन्नम् । अथ भावप्रतिलोमप्रायविषयामि पूर्व द्रव्य प्रायभिवृद्धिका ।
"
सम्प्रति यथा यथा व्यपारिहाणिस्तथा तथा परिमाणकलेशी वृद्धिमङ्गीकृत्य प्रायश्चित्तवृद्धिमभिधास्येतावा पणऊण तिभागद्धे, तिभागसेसे य पंच मोतु संलेहं । सम्म सोचे गमो सायं पुरा पंचहि गतेहिं ।। १२४ । तत्राऽपि भावप्रायश्चिते यो द्रव्यनिष्णने यार मत उक्त स च द्रष्टुप्पो नवरं पराऊ निपञ्चभिः कलेना या ि शतिशेषाः पञ्चविंशतिः कवला भवन्ति, ततः पञ्चसु कथलेषु गतेषु यदि शातमनुदितोऽस्तमितो या रवि पान् पञ्चविंशतिकवलान् भुञ्जानस्य मासलघु 'तिभाग त्ति' त्रिशद्भागेन हीना विंशतिः कवलास्तान भुञ्जानस्य मासगुरु । 'श्रद्ध त्ति' अर्द्ध पञ्चदश कवलास्तान भुञ्जानस्य चतुर्लघु, त्रिभागो दश कवलास्तान भुआनस्य चतुर्गुरु, त्रिंशतः पञ्चकवलान् मुक्त्वा शेषाः पञ्चविंशतिरज्ञाने भुक्त्वा ज्ञाते भुषा तु प शेषान् भुञ्जानस्य यः संलेखना शेष मुखागस्य षड्गुर इह प्रभूततरतम कलेषु अधिकाधिकतरायामपि तृमशेषस्तो लोकतरमपि च ज्ञाने सति भु
Jain Education International
सहभोषण के तत्र परिणामः संश्लिष्टः संशिष्टतर इति कृत्या बहु बहुतरं प्रायश्चित्तम् ।
3
एमेवभिक्खगह भावे ततियम्मि भिक्खुगो मूलं । एमेव गणायरिए, सपदा सपया पदं हसति ।। १२५ ।। पत्रमेव अभीवेऽपि भावनिष्य प्रामितो व्यम् नवरं द्वितीयं वारं माखगुरुकादारब्धं देदे तिष्ठति, तृतीयं वारं चतुर्लघुकादारब्धं मूलं यावनेयम् । एवमेव गपिन आचार्यस्य द्रष्टव्यम्। नवरं स्वपदात् स्वपदमेकं तु तयोरपि सति तत्रोपाध्यायस्य प्रथमवारं मासगुरुकादार तृतीयवायामनपस्थाप्ये, आनार्यस्य प्रथमवारं चतुधुकादारब्धं तृतीयबारायां पाराञ्चिके तिष्ठति । इह पूर्वमुङ्गतवृतिपदमनस्तमितसपपदं च व्यापातं न शेषाखि संस्तु
तादीनि
अनस्तानि व्याचऐसंथडियो संथरंतो, संतयभोजी व होइ नायव्वो । पजत्तं लभतो, असंखडी छिन्नभत्तो य ॥ १२६ ॥ संस्तृतो नाम पर्यात भक्तपानं लभमानः संस्तरति अथवायः सततभोजी दिने दिने पर्याप्तमपर्याप्तं वा भुङ्क्ते स संस्तृत ज्ञातव्यः । यस्तु पर्या मनपानं न लभते चतुर्थादिना नित्यभक्तो वासोऽसंस्तुतः ॥
निर्वाचित
निस्संकमणुदिनोति-स्थितो व सूरो त्ति गेएहती जो तु । उदितधरेतें विहु सो, लग्गति अविसुद्ध परिणामो | १२७| निर्विचिकित्सो नाम - निश्शङ्कमनुदितोऽतिक्रान्तो वा सूर्य इति मन्यते एव, यो निःशङ्कितेन मनसा गृह्णाति स उ वानस्तमितेरी तथावधिपरिणामेन स प्रायश्चित्तं लभते ।
एमेव य उदिति व धरति सोगतं जस्स । स विज विदो विशुद्धपरिणामसंजुतो ।। १२८ ।। एवमेव यस्य सोढुं निस्सन्दिग्धं चित्ते उपगतं यदुताssदित्य उदितो भियते वा नाद्याऽप्यस्तमेति स यद्यपि विपर्य ये विपर्यासज्ञाने वर्त्ततेः तथाऽपि विशुद्धपरिणाम इति कृत्वा विशुद्ध नाविनी ।
--
6
अथ यदुकं सूत्रे अह पुरा जाना अगुग्गए अत्थमिएवत्ति' तत्रोतमनस्तमितं वा रविं चेतसि कृत्वा गृहीतं पश्चात्पुनर्ज्ञातं यथा अनुगतोऽस्तमितो वा कथं पुनस्तयातमित्याह
समिर्चिचिणिगादी, पत्ता पुप्फा य खलिखिमादीणं । उदयस्थम रविणो, कहिंति विगत मउलेना ।। १२३ ।। शमीनिञ्चिणिकादीनां तरूणां पत्राणि नलिनीप्रभृतीनां च पुष्पाणि विकसन्ति वेरुदयं कथयन्ति एतान्येव मुकुलयन्ति सन्ति वेरस्तमनं कथयन्ति । कथं पुनरादित्य उदितोऽस्तमितो वा न दृश्यते इत्याहमहिमवासमहिया, महागिरीराहुरेणुरयो ।
I
दिस व बुट्टी, वंदे गेहे मते मिरिए ।। १३० । श्रभ्रसंस्तृते गगने, हिमनिकरे वा पतति, वर्षणे वा, महिकया वा पतन्त्याssच्छादिते, महागिरिणा वा श्रन्तरिते, रा.
For Private & Personal Use Only
www.jainelibrary.org