________________
राइभोयण अभिधानराजेन्द्रः।
राइभोयण सङ्कल्पोऽनुदितगणी अनुदिन ग्राही उद्गतमोजी, इय हि
संकप्पेण विमुद्रा, निमुवि असुद्धा उ अंतिमिया।।११७।। लता मल्पगवेषणग्रहणपर्दाग्वाभाशुद्वा । उद्गतभाजिन्व
श्रस्तमितमना अम्तमित वा सूर्य यो नियमादनस्तमित मरूपेणान्त्यपदेन तु शुद्रा।
न्यते.तस्य प्रथमा लता-अनस्तमितसंकल्पः अनस्तमितगवे. तइयाएँ दो अमुद्रा, गहणे भोति य दोमि उ विमुद्रा। पी अनम्तमितग्राहा अनमितभोजी । अत एवाऽऽहसंकप्पम्मि अमुद्धा, निमु मुद्धा अन्तिमलया उ॥१११।।
• पढमा पानी य गहाणभोजी यत्ति' प्रथमायामनस्तमिनैपी तृतीयस्यां लतायां २ मङ्कल्पगवेषणपदे अशुद्धे, ग्रहणभो
अनम्तमित ग्रहगभोजी चेति. द्वितीया तु लता-मनःसङ्कजनपदे तु हे विशुद्धे । तद्यथा-अनुदिनमङ्कल्पोऽनुदिनगवेषी
रूपेषणग्रहणपदेपु त्रिषु विशुद्धा, अन्त्यपदे अविशुद्धा २, तृदितग्राही उदिनभोजी चेति, अन्त्य लतानामनुदितसङ्कल्प
नाया लता-मनःसङ्कल्पैपणीया शुद्धा.ग्रहणे भोजने चाऽविशुम्य चरमा लता चीत्यर्थः । मा सङ्कल्पपदे अविशुद्धा
डा। श्रन्त्या नाम-चतुर्थी लता मा नवरं संकल्पपदे विशुद्धाशेपेखिभिः पदेः शुद्धा। नद्यथा-अर्नादनमकल्प दितगर्षी
शेषेषु त्रिषु गवेषणग्रहणभोजनपदेषु अशुद्धा। उदितग्राही उदिनभोजी । एवमदिनमनःसङ्कल्पस्य च
अथैनास्वविशुद्धलतासु प्रायश्चित्तमाहतस्रो लता उक्ताः।
पढमाए वितियाए, नतिय चउत्थी' नवमदसभाए । अथोदितमनःसङ्कल्पम्य चतम्रो लता पाह
एकारस वारसीएँ, लताएँ चउरो अणुग्याता।। ११८ ।। उग्गयमणसंकप्पे, अणुदितगवेसी य गहणभोई य।। प्रथमायां द्वितीयस्यां तृतीयस्यां चतुथ्यां नवम्यां दशम्याएमेव वितियलता, सुद्धा प्रादिम्मि अंते य ॥ ११२ ।। मेकादश्यां द्वादश्यां चेत्यष्टासु लतासु भावस्याविशुद्धतया ततियलताएँ गवेसी, होइ असुद्धो उ सेसगा सुद्धा ।
चन्यागेऽनुद्धाता मासाः । सव्यविसुद्धासु भवे, चउत्थलनिया उदियचित्ते ॥११३।।
पंचमिछस्सनमिया, अदुमिया तेर (स) चोदसमिया य । श्रादित्य उद्गतोऽनुगतो वा भवतु स नियमात उद्गनं मन्यते
पारस सोलसा वि य, लताउ एया विसुद्धा उ॥११६।। इत्युद्गतमनःसंकल्प उच्यते, यस्य प्रथमलता उद्गतमनःस- पञ्चमी षष्ठी सप्तमी अष्टमी त्रयोदशी चतुर्दशी पञ्चदशी कल्पोऽनुदितगवेपी अनुदितग्राही अनुदितभोजी । एवमेव षोडशी चेत्यष्टौ लता विशुद्धाः प्रतिपत्तव्याः , सर्वत्राऽपि द्वितीयलताऽपि द्रष्टव्या,नवरमादिपदे अन्यपदेच,सा शुद्धा भावस्य विशुद्धत्वात् । मध्यमे पदद्वये अशुद्धा , तृतीय लतायामेकं गवेपणापद
अत्र शिप्यः पृच्छतिमशुद्धं, शेषाणि संकल्पग्रहणभोजनपदानि त्रीरायपि शुद्धानि । दोएहं वि कतरो गुरुओ, अणुग्गतत्थम्मि भुंजमाणाणं । चतुर्थी तु लता सर्वेषु पदेषु शुद्धा ४ पताश्चतस्रोऽप्युदितचि
आदेस दोमि काउं. अणुग्गए लहु गुरू इयरो॥१२०॥ तविषया लता भावस्य विशुद्धतया शुद्धाः प्रतिपत्तव्याः ।।
अनुद्गतास्तमितभुनानयोद्वेयोर्मध्ये कतरो गुरुतरो-महापवमस्तमितानमितसंकल्पयोरप्यष्टौ लता भन्ति ।
दोपः । सूरिराह-आदेशद्वयं कर्तव्यम् , एके प्राचार्या वतेतासामेव विभागमुपदर्शयति
अनुगतभोजिनः अस्तमितमोजी गुरुतरः । कुत इति चेदुअत्थंगयसंकप्पे, पढम धरेंतेसि गहणभोजी य। च्यते-सः संक्लिष्टपरिणामो दिवसतो भुक्त्वा भूयो रजन्याः दो संतेसु असुद्धा, वितिया मज्झे भवति सुद्धा ॥११४।। प्रमुख एव भुङ्क, तदानीं चाविशुद्धधमानः कालः, अनुदिततिया गवसणाए, होति विमुद्धा उ तीसु अविसुद्धा ।
तभोजी पुनः सकलां रजनीमधिसह्य नक्कान्ते भुक्ते
विशुद्धयमानश्च तदानीं कालः अतोऽसौ लघुतरः । अपरे चत्तारि वि होंति पदा,चउत्थलतियाएँ अत्थमिते ।११५॥ भणन्ति-अस्तमितभोजिनः अनुदितभोजी गुरुतरः , यस्माइहास्तमितमनस्तमितं वा विं यो नियमादस्तमितं मन्य- दसौ सी रात्रिमधिसह्य स्तोकं कालं न प्रतीक्षते, ततः ते सोऽस्तङ्गतसंकल्पः , तस्य प्रथमा लता-अस्तमि
संक्लिष्टपरिणामः । इतरस्तु चिन्तयति भूयान् मया कालः तसंकल्पः अनस्तमितगवेषी अनस्तमितग्राही अनस्तमित
सोढव्यः, अतो भुङ्के एवमसौ लघुतरः । एवमादेशद्वयं कभोजी १, अत एवाऽऽह-प्रथमायां लतायां 'धरेतेसि
त्या स्थितपक्ष उच्यते, अनुद्गतम्र्ये प्रतिसमयं विशुद्धथत्ति' ध्रियमाणे सूर्ये भक्तपानस्यैपणं ग्रहणं भोजनं चा:- मानकालो भवतीति कृत्वा अनुदितभोजी लघुतरः , इतरः स्तंगतो विरिति वुद्धया करोति, द्वितीया तु लता द्वयो
पुनरस्तमितभोजी स तदानीं प्रतिसमयविशुद्धयमानः काराधन्तपदयोरशुद्धा मध्ये गवेषणाग्रहणपदयोः शुद्धा २, लो भवतीति कृत्वा गुरुतरः । उक्त कालानप्पन्न प्रायश्चित्तम्। तृतीया गवेषणायां विशुद्धा, त्रिषु शेषेषु संकल्पादिष्यविशु
अथ द्रव्यभावनिप्पन्नमभिधित्मराहद्धा, चतुर्थलतायां चाऽस्तमितविषयत्वात् । चत्वार्यपि पदा. गेएहणगहिए आलो-यण नमुकारे भुंजणे य संलेहे। न्यविशुद्धानि अस्तमितमनःसंकल्प इति कृत्वा चतस्रोऽप्ये
सुद्धोविगिंचणे अवि-गिचणा सो विदव्य भावे य१२१ ता अशुद्धाः । अथ विशुद्धलता पाह
अनुदितोऽस्तमितो वा रविग्नेषु स्थानेषु ज्ञातो भवेत् । अणत्थगयसंकप्पे, पढमा एसी य गहण भोजी य।।
गेरहण त्ति' कृते उपयोगे पदभेदे कृते ज्ञातं यथा नाद्या
प्युद्गतोऽस्तमितो वा तदा तत एव निवर्तमानः शुद्धः । अथ मणएसिगहण सुद्धा,बितिया अंतम्मि अविसुद्धा ।११६।।
ग्रहणं गवेषणां कुर्वता ज्ञातं तदाऽपि निवर्तमानः शुद्धः । मणएसणाए सुद्धा, ततिया गहभायणेसु अविमुद्धा । । अथ गृहीते मातं, ततो यद् गृहीतं तत्परिष्ठापयन् शुद्धः ।
२३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org