________________
राइमोयण अभिधानराजेन्द्रः।
राइभोयण शाय (से) तस्य यच्च मखप्रक्षिप्तं, यच्च पाणेरुरपाटितं, यवनप्रायश्चित्ती,अस्तमितेऽपि वास्तगत इत्यभिप्रायेण भुजानः प्रतिगृहे स्थित, तद्विविचन् वा परिष्ठापयन् वा विशोधयन् | सदोषः । अथवा-मणसंकप्पे य होति प्रादेस' अनुदितवा निरषयवं कुर्वन् , (न) नैव भगवतामामामतिकामति । तद मनःसङ्कल्पास्तमितमनःसङ्कल्पयोः कतरो गुरुतरो लघुतरो शनादिकम् धात्मना भुआनः, अन्येषां वा दवानो रात्रिभोजन | वेति चिन्तायां द्वापादेशी भवतः । ती चोसरत्र अभिप्रतिसेवनप्राप्त प्रापद्यतेचातुर्मासिकंपरिहारस्थानमनुदाति धास्येते । अनुदिते अस्तमिते वा कथं ग्रहणं सम्भवतीत्याहकम् । एवमपरमपि सूत्रत्रयं मन्तव्यम्. नवरं द्वितीयसूत्रसंस्त- 'हीने पुण संखडी पुरतोत्ति' ध्यातं सुभिक्षमिति चैकार्थः । तो विचिकित्सासमापनश्च यो भुतेविचिकित्सासमापनो ना. तत्र संखडी सम्भवति, सा च द्विधा । पुरःसंखडी, पश्चात्संम-किमुदितोवा रविः,अथवा-अस्तमितो वेति सन्देहदोलाय- खडी वा । तत्र पूर्वाहे या क्रियते सा पुरःसंखडी । अपराह मानमानसः एवं भुञ्जनस्य अन्येषां वा ददानस्य चतुर्गुरुकम् , तु क्रियमाणा पश्चात्संखडी । इह पुनरनुदिते रवी पुरःसंखडी। तृतीयसूत्रे असंथडिय'त्ति-श्रसंस्तुतः अध्वप्रतिपन्नः क्षपको पुनःशब्दग्रहणादस्तमिते पश्चात्संखडीति । ग्लानो या भण्यते स नैव विचिकित्स्यो नियमादनुद्गतः - सूरे अणुग्गतम्मि, अणुदित उदियो य होति संकप्पो। स्तमितो वा रविरित्येवं निःसन्देहं जानानो यदि भुते तदाऽ
एवं अत्थमियम्मि वि, एकतरं होति णिस्संको ॥१०॥ पि चतुर्गुरुकम् । शेषं प्रथमसूत्रवज्नेयम् । चतुर्थसूत्रे संस्तृतो विचिकित्सासमापन्नश्च यो भुक्ने स श्रापद्यते चातुर्मासिकं
सूर्ये अनुगते अनुदितसंकल्पः, उदितसङ्कल्पो वा भवेत्। परिहारस्थानमनुवातिकम् , एक सूत्र चतुष्टयार्थः।
उपलक्षणं चैतत्-उदितोऽप्यनुदितः, उदितो वा सकल्पो अथ नियुक्तिविस्तरः
भवेत् । एवमेवास्तमितेऽप्येकतरः अस्तमितः अनस्तसंखडमसंखडे वा, निबितिगिच्छे तहेव वितिगिच्छे।
मितो वा निशको मनःसङ्कल्पो भवति, उपलक्षणत्वाद
नस्तमितेऽप्यस्तमितसंकल्पः, अनस्तमितसंकल्पो भवेत् । काले दव्वे भावे, पच्छित्ते मग्गणा होइ ॥ १०४॥
इहानुदितोदितविषया अनस्तमितास्तमितविषया च प्रत्येक प्रथमसूत्र संस्तृते निर्विचिकित्से, द्वितीय संस्तृते विचिकि- षोडशभकी भवति । तद्यथा-अनुदितमनःसंकल्पः अनुसासमापने, तृतीयमसंस्तृते निर्विचिकित्से, चतुर्थमसंस्तुते दितगवेषी अनुदितग्राही अनुदितभोजी, एवं चतुर्भिः पदैः विचिकित्सासमापने मन्तव्यम् । तत्र प्रथमसूत्रे तावत्रिवि- सप्रतिपक्षः भङ्गरचनालक्षणा घोडशभङ्गी रचयितव्या । धा प्रायश्चित्तमार्गणा भवति-कालतो द्रव्यतो भावतश्च । रचितेषु भङ्गेषु यत्र द्वयोर्मध्यपदयोः परस्परं विरोधोतत्र कालतस्तावदाह
रश्यते, मध्यपदेषु वा द्वयोरेकस्मिन् उदितो दृष्टोऽन्यअणुगयमणसंकप्पे, गवसणे गहणझुंजणे गुरुगा। पदेषु पुनरनुदितस्ते भङ्गा विरुद्धत्वेन वजनीयाः,शेषा प्राह्याः। भह संकियम्मि भुंजति,दोहि वि लहु उग्गते सुद्धो।१०॥
तथा अनस्तमितसंकल्पोऽनस्तमितगवेषी अनस्तमितग्राही
अनस्तमितभोजी, एवमपि षोडश भङ्गाः कर्त्तव्याः । अत्रा:अनुगतो नाऽद्याप्युद्गतोरविरित्येवं निःशङ्कितेन मनःसकल्पे.
पि यत्र मध्यपदेषु परस्परं विरोधो दृश्यते, यत्र मध्यपदेषु न यो भक्तपानस्य गवेषणं ग्रहणं भोजनं च करोति तस्य चतु
द्वयोरेकस्मिन् वा अस्तमितो दृष्टः, अन्यपदे वा अनस्तमितगुरवो द्वाभ्यामपि तपःकालाभ्यां गुरुकाः। अथ शङ्कितेन म
स्ते भनाः अविद्यमानकत्वेन वर्जनीयाः, शेषाः ग्राह्याः । नःसंकल्पेन भुकते। ततस्त एव चतुर्गुरुका द्वाभ्यामपि लघवः। उगतः सूर्य इति निस्सन्दिग्धे मनःसङ्कल्पे भुखानः शुद्धः।
अनुदितोदितास्तमितानस्तमितेषु चतुर्घ पि स्थानेषु यावअत्थंगयसंकप्पो, गवेसणे गहणे भुञ्जने गुरुगा।
न्तो भङ्गा घटमानकास्तत्प्रदर्शनार्थमाहमह संकियम्मि भुंजइ,होहि वि लहुऽणत्थमिएँ मुद्धो।१०६।
अणुदियमणसंकप्पे, गहणगवेसी य झुंजणे चेव । अस्तंगतो रविरित्येवंविधेन सङ्कल्पेन गवेषणे ग्रहणे भोजने उग्गयणथमिए वा, अत्थंपत्ते वि चत्तारि ॥१०६ ।। व चतुर्गुरुकास्तपसा कालेन च गुरवः । अथास्तंगतोऽनस्तं. अनुदितमनःसंकल्पे गवेषणग्रहणभोजनाण्यस्तिभिः पदैर्य गतो वा इति शङ्कितं भुक्ते,ततश्चतुर्गुरुकाः,द्वाभ्यामपि तपः- अष्टौ भङ्गास्तेषु चत्वारः प्रथमद्वितीयचतुर्थाटमा भक्ताः कालाभ्यां लघवः । यः पुनरनस्तमितो रविरित्येवं निःसंदि
घटन्ते, शेषाश्चत्वारोऽघटमानकाः । उद्तमनःसंकल्पेऽप्येत घिन चेतसा भक्के स शुद्धः।
एव चत्यारो घटन्ते न शेषाः । अनस्तमितसङ्कल्पे अस्तंअथ 'उग्गयवित्ती' इत्यादिपदव्याख्यानमाह- प्राप्तसङ्कल्पेऽपि चैते एव चत्वारो ग्राह्याः, शेषास्तु ततीयपउग्गयवित्ती सुद्धो, मणसंकप्पे य होंति पाएसा । श्वमषष्ठसप्तमा असम्भवित्वावर्जनीयाः ।। एमेव प्रणथमिए, धाए पुण संखडीपुरतो ।। १०७ ।। अथैतेषामेव घटमानकभङ्गानां विभागत:-- उगते रवौ वृत्तिर्वर्त्तनं यस्य स उगतवृत्तिः , पाठान्तरेण
प्ररूपणामाहउद्गतमूर्तिरिति वा, उगते सूर्ये मूर्तिः-शरीरं वृत्तिनिमि
अणुदितमणसंकप्पे, गवेसगहभोयणम्मि पढमलता। संबहिः सप्रचारं यस्य स उद्तमूर्तिः, मनःसङ्कल्पेनोदितं मन्यते स भुधानोऽपि न दोषभाक भवति । यः पुनरुदितेऽ
वितियाऍ तिसु असुद्धो, उग्गयभोई तु मंतिमझो।।११०॥ पि रवी नाऽद्याप्युदित इति चेतसा मन्यमानो मुझे स स- अनुदितमनःसङ्कल्पोऽनुदितगवेषी अनुदितग्राही अनुदिदोषः, एवमेवामस्तमितेऽपि मन्तव्यम् । किमुक्नं भवति-- तभोजी एषा प्रथमा लता; प्रथमो भा इत्यर्थः। द्वितीयस्यां स्तमितेऽपि रचौ नाऽद्याप्यस्तङ्गत इति बुद्धया भुश्रानोऽपि तु लतायां विषु पदेषु अविशुद्धः , तद्यथा--अनुदित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org