________________
( ५३१ ) अभिधान राजेन्द्रः ।
राइभोयल
श्रगादिया य दोसा चउगुरुगं च से पच्छित्तं । कहं पुरा दियाभोयणस्स श्रवरणं भासति - वायायवेहि सूसति, यो हीरति य दिट्ठिदिट्ठस्स । मच्छिमाति णिपातो, बलहाणी चैत्र चकमणे ॥ १११ ॥ दियाभोयं वातेण श्रातवेण य सुसियं अवलकरं भवति । प्रोयो - तेयो भन्नति, दिट्टिणा दि दिट्ठिदिट्ठे, परजनदृष्टः स्यात्तस्य प्रोजोपहारो भवतीत्यर्थः दिवसतो मच्छियमादी शिवतंति, उट्टेव गुलियादि दोसा, दिवसयो य भुंजिला कम्मचेट्ठासु श्रवस्सं चकमियवं, तत्थ पस्सेदो भ वति । श्रायासोस्सासो बहुं च दगमादीयति । एवं तं अबलकरं भवति ।
इमं रातीभोयणस्स वनं वदति - आउं बंभं च वडति, पाणेति य इंदियाइँ खिसि भत्तं । व जिजइ य देहो, गुण दोसविवजय चेव ।। ११२ ।। रातो भुत्ते श्रकम्मस्स सत्थेदियस्स चिट्ठतो सुभपोग्गलोवचयो भवति, सुभपोग्गलोवचयातो श्रायुबलादयाण बुड्डी भवति । रसायने पयोगवत् सुभपोग्गलोवचयातो शीघ्रं देहो न जीर्यते । एते गुणा रातीभोयणे । एयस्स वि
ओ दिवसे । तो तम्मि एते चेव गुणा, विवरीया दोसा भवंति । इमम्मि कारणजाते वपज्जा ।
गाहा—
वितियपद मणप्पज्झे, वएज अवि कोविए व अप्पज्झे । जाणते वावि पुणो, कारणजाते वएजा उ ।। ११३ ॥ श्रणपभो - श्रणष्पवसो खेत्तादितो सो दियातो वरणस्स अवनं वदेजा, राई भोयणस्स वा वनं वरज । श्रवि कोविसो वा श्रग्गीयत्थो अप्पज्भोऽवि वएज । बहुसु या असिवोमगिलाणरायदुट्ठादिकारणेसु गुणबुडिहेडं गीयत्थो वि य वनं वा वपजा ।
सूत्रम्
जे भिक्खू दिया असणं वा पाणं वा खाइमं वा साइमं वा डिग्गाहित्ता दिया भुंजइ, दिया भुंजंतं वा साइजइ ॥ १८० ॥ जे भिक्खू दिया असणं वा० ४ पडिग्गाहित्ता रतिं भुजइ, तं वा साइज ।। १८१ ॥ जे भिक्खू रतिं असणं वा ०४ डिग्गा हित्ता दिया भुंजइ, भुजंतं वा साइजइ ॥ १८२ ॥ जे भिक्खु रतिं असणं वा० ४ पडिग्गाहेत्ता रतिं भुंजइ भुंजंतं वा साइज्जइ ॥ १८३ ॥
चउसु वि भंगेसु श्रणादिया य दौसा चउगुरुं पच्छिलं, एवं कालविसेसियं दिज्जति । नि० चू० ११ उ० ।
रात्रिकं गृहीतं स्यात् श्रज्ञानात् रात्रिकं गृहीयात् ।
सूत्रम्-
भिक्खु य उगवित्तीए श्रणत्थमियसंकप्पे संथडिए निव्वितिभिच्छे असणं वा पाणं वा खाइमं वा साइमं वा वडिग्गाहिता श्राहारं आहारेमाणे अह पच्छा जाणेज्जाअग्गए सूरिए अत्यमिए वा, से जं च मुहे जं च पाणिसि,
Jain Education International
राइ भोयण जं च पडिग्गहिये तं विगिंचमाणे वा विसोहेमाणे नाइकमइ, तं अप्पणा भुंजमाणे अनेसिं वा श्रणुप्पदेमाणे राइभोयणपडि सेवणपत्ते आवज चाउम्मासियं परिहारट्ठाणं
ग्वाइयं || ६ || भिक्खु य उग्गयवित्तीए णत्थमियकप्पे संघडि वितिमिच्छासमावभे असणं वा० ४ प - डिग्गाहित्ता श्राहारं आहारेमाणे अह पच्छा जाणेजा, agree सूरिए अत्थमिए वा, से जं च मुहे जंच पाणिसि जं च पडिग्गहे तं विर्गियमाणे विसोहेमाणे नाइकमर, तं अप्पणा भुंजमाणे अने सिं वा अप्पदेमाणे राह भोयणपडि सेवणपत्ते आवज चाउम्मासियं परिहार
अधायं ॥ ७ ॥ भिक्खु य उग्गयवित्तीय अरात्थमिय कप्पे असंथडिए निब्बिगिच्छे असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता श्राहारमाहारेमाणे अह पच्छा जाणेज्जा - अणुग्गए सूरिए अत्थमिए वा से जं च मुहे जं च पाणिसि जं च पडिग्गहे तं विभिञ्चमाणे विसोहेमाणे नाइकम; तं श्रपणा भुञ्जमाणे अन्नेसिं वा अणुपदेमाणे वञ्जइ चाउम्मासियं परिहारट्ठाणं अणुघायं ||८|| भिक्खु य उग्गयवित्तीए अणत्थमियसंक
संथse विगच्छासमावने असणं वा पां वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारमाहारेमाणे श्रह पच्छा जागेञ्जा - अणुग्गए सूरिए अत्थमिए वा, से जं च मुहे जं च पाणिसि जं च पडिग्गहे तं विगिश्चमाणे विसोहेमाणे नाइकमइ, तं अप्पण्णा भुञ्जमा अन्नेसिं वा अणुप्पदेमा आवज चाउम्मासियं परिहारट्ठाणं श्रणुग्धा इयं ६ ॥
अस्य सूत्रचतुष्टयस्य सम्बन्धमाह
अगणं वच्चतो, परिणिव्यवितो व तं गणं पत्तो । विहसंथरेतरे वा, गेण्हे(ज) सामाऍ जोगो य ।। १०३ ॥ अधिकरणं कृत्वा श्रनुपशान्तोऽन्यगणं व्रजन् परिनिपितो वा भूयस्तमेव गणमागच्छन्, 'विहे 'श्रध्वनि सं स्तरणे इतरस्मिन् वा असंस्तरणे श्यामायाम् - रजन्याम् श्राहारं गृह्णीयात् एष योगः सम्बन्धः । श्रनेनाऽऽयातस्या स्य सूत्रचतुष्टयस्य व्याख्या - भिक्षुः - पूर्ववर्णितः, चशब्दाद श्राचार्य उपाध्यायश्च परिगृह्यते, उद्गते श्रादित्ये वृत्तिः जीवनोपायो यस्य स तवृत्तिकः । पाठान्तरं वा- 'उग्गयमुती सि' मूर्त्तिः- शरीरम् उद्गते रवौ प्रतिश्रयावग्रहाद्वहिः प्रचारवती मूर्त्तिरस्येत्युद्गतमूर्त्तिको मध्यमपदलोपी समासः, श्रनस्तमिते सूर्ये सङ्कल्पो भोजनाभिलाषो यस्यासौ अनस्तमितसङ्कल्पः । संस्कृतो नाम-समर्थस्तद्दिवसं पर्याप्तभोजी वा 'तिवितिमिच्छत्ति ' विचिकित्सा-चित्तविलुतिः सन्देह इत्येकोऽर्थः । सा निर्गता यस्मात् स निर्विचिकिसः, उदितोऽस्तमितो वा रविरित्येवं निश्चयवानित्यर्थः, एवविधविशेषणयुक्तोऽशनं वा पानं वा खादिमं वा स्वादिमं वा प्रतिगृह्या ssहारमाहरन् भुञ्जनः । अथ पश्चादेव जानीयात् अनुव्रतः सूर्यः अस्तमितो ना । एवंवि
For Private & Personal Use Only
www.jainelibrary.org