________________
(५३४) गइभोयण अभिधानराजेन्द्रः।
राहभोयण चत्वारो विभागा लेखितव्याः। प्रदोषे अजागरणं त्रैरात्रिकखा
तत्रानन्तरोक्नं कवली (ल्ली) राधान्तं भावयतिध्यायवेलायां स्वपनम् , उद्गारविवेचनं प्रत्यवगिलनम् आदिमः।
अतिभुते उग्गालो, तेणो संभुंज जुम्म उत्तिग्गसि । चतुष्कपङ्क्त्या द्वितीयगृहादमूनि प्रायश्चि
छड्डिजति अतिपुरमा, तत्ता लोहीण पुण ओमा॥१६७१ तानि क्रमेण स्थापयितव्यानि
गतार्था । पणगं च भिलमासो, मासो लहुओ य पढमतो सुद्धो।
नेगमपक्षाश्रिताः पुनराचार्यदेशीया इत्थं वदन्तिमासोतवकालगुरू,दोहि वि लहुओ य गुरुओ य।।१६२।।
तत्तऽत्थमिते गन्धे, गलगपडिगते तहा प्रणाभोए । द्वितीयगृहे पञ्चकं. तृतीयगृहे भिन्नमासः, चतुर्थे मासलघु । एतेण होंति दोलि वि,मुहणिग्गतणाउमोगिलणा १६८५ प्रथमगृहे शुद्धः, चतुर्थे तु पदे मासस्तपसा कालेन च गुरुकः।
एको नैगमपक्षाधितो भणति- भत्ते कवल्लिते बिंदुपतितो यत्र चादिपदेऽपि प्रायश्चित्तं भवतिः तत्र द्वाभ्यामपि लघुकं,
यथा तत्क्षणादेव नश्यति तथा यद्भक्तमात्रं जीर्यति ईदृशममध्यपदयोरपि यथासंख्यं कालेन तपसा च गुरुकम् ।
वममाहरणीयम् , एवमपरोऽस्तमिते रवी यजीर्यते , तृतीयो द्वितीयादिचतुर्पु गृहेषु पङ्खयः सर्वा
गन्धेन रहितः सहितो वा यथोद्गार एति, चतुर्थो गलक अमुना प्रायश्चितेन पूरयितव्याः
यावदुद्गार आगम्यते भोगेनाजानान एवं प्रतिगच्छति भूय लहुओ गुरुओ मासो, चउरोलहुगा य होंति गुरुगा य ।
प्रविशति । ईदृशं समुद्दिशतां गुरुराह-एते द्वयेऽपि छम्मासा लहुगुरुगा, छेदो मूलं तह दुगं च ॥ १६ ॥
प्रकारा न भवन्ति । द्वये नाम-यत्प्रथमद्वितीयादिष्वप्युद्वितीयस्यां पङ्की त्रिषु गृहेषु लघुमासश्चतुर्थे गुरुमासः। तृ- द्वारं प्रतिषेधयन्ति , ये च तृतीयचतुर्थरात्राबुद्गारमनुमन्यतीयस्यां त्रिषु गुरुमासः,चतुर्थे चतुर्लघु । चतुर्थी त्रिषु चतुर्ल- न्ते, पते हुयेऽपि न घटन्ते, किं येनावश्यकयोगानां न हानिघु.चतुर्थे चतुर्गुरु । पञ्चम्यां त्रिषु चतुर्गुरु,चतुर्थे षड्लघुषिष्ठ्यां स्तावदाहारयितव्यम् । मुखनिर्गतं चोद्गारं ज्ञात्वा यः प्रत्यविषुषलघु,चतुर्थे षड्गुरु।सप्तम्यांत्रिषु षड्गुरु,चतुर्थे छेदः।।
वगिलति तत्र निपातः। अष्टम्यां पतौ चतुषु गृहेषु छेदमूलानवस्थाप्यपाराश्चिकानि ।
एतां संग्रहगाथां विवरीपुराहतथा चाऽऽह
भणति जति ऊणमेवं, तत्तकवल्ले व बिंदणासणया । जह भणियचउत्थस्स, तह इयरस्स य पढमे मुणेयव्वं ।।
बितिओ न संधर बं, तं भुंजसु सूरे जं जिज्जे ॥१६६।। पत्ताण होइ भयणा, जे जतणा गंतु वत्तव्यो ।। १६४।।
एको नैगमनयाश्रितो भणति-यद्यून भोक्तव्यम् ततस्तारे यस्यां पूर्वम्यां पकौ चतुर्थे स्थाने भणितम् । गाथायां सप्त- कवल्ल प्रक्षिप्तस्योदकबिन्दोः तत्कालमेव यथा नशनं भम्यर्थे षष्ठी, तथेतरस्था अग्रेतन्याः पङ्केः प्रथमेषु त्रिषु स्थानेषु । वति, तथा यद्भक्तमात्रमेव जीर्यते ईदृशं भोक्तव्यम् . द्वि-- प्रायश्चित्तं ज्ञातव्यम् । अन्त्यपदेषु पुनत्तत एव यतना, यथा | तीयः प्राह-एवमीशे भुक्ने न संस्तरति. तस्मात्तदीदर्श यतनाप्राप्ता येऽध्वप्रपन्ना ये च वास्तव्या यतनाकारिणस्तेषां|
भुच्च यत् मूरों अस्तमयति जीर्यत ।। चतुर्थे स्थान मासलघुरूपं यत्पुनः प्रायश्चित्तमुक्तं तदेव |
निग्गंधे उग्गालो, वितिए गंधो य एतिण उ सित्थं । तेपामवायतनावतामाद्येषु त्रिषु स्थानेषु भवति । अन्यपदे तु
अविजाणंत चउत्थे, पविसति गलगं तु जो पप्प||१७०॥ मासगुरुकमित्येवं प्राप्तभूमिकादिष्वपि भजना-प्रायश्चित्त
गन्धे द्वावादेशी । एको भणति-सूर्यास्तमिते जीणे श्रारचना विज्ञया, नवरमन्त्यपकायां छदमू नानवस्थाज्यपा
हार गत्राघसंस्तरं भवति , तस्मादशं भुङ्क्तां येनास्तराश्चिकानि भवन्ति।
मितेऽपि निर्गन्धोऽनगन्धरहित उद्गार पति । द्वितीयः एतेण सुत्तनुगतं, मुत्तणिवाते इमे तु आदेसा ।
प्राह--यदि गन्ध उद्गारस्य एति---श्रागच्छति तत आगलोही य अउमपुमा, केइ पमाणं इमं ति ॥ १६५ ।। च्छतु यथा सिक्थं नागच्छति तथा भुक्ताम् । पतौ द्वावतत्तत्थमिते गंधे, गलगपडिगते तहा अणाभोगे।
प्येक गव , 'ततिया बी उग्गालो गन्थि किं.पुण विसाती य' एते ण होति दोणि वि.महणिग्गतणा तु योगिलणा।१६६
श्रादेशः । चतुथों भणति--ससिक्थ उद्गारो गलकं प्रापतत्सर्वमपि प्रसङ्गतो विनेयानुग्रहार्थमुक्तम् , नैंतेन मत्रं
मोऽविजानत पव यावद् भूयः प्रविशति तावद्भुइनाम् । एते गतार्थ त्रस्य निघानां भवति । तत्रामी आदेशा भव
चत्वारोऽप्यनादेशाः।।
तथा चाह-- न्ति-'लाही य उमपुमति' गुर्भगति-गुणकारित्वादव
पढमे बितिए दिया वी, उग्गालोणत्थि किं पुण णिसाए। भोक्तव्यं यथोद्भागमागच्छति । तथा चात्र लोटी-कवली)ली नत्र रटान्त.. ...यथा कपल्यां यद्यपम प्रमाणादनमागृह्यते त
गंध य पडिगते पुण, एए दो वी अणाएसा ॥१७१।। तोऽन्तरन्तदर्तते , उपरि मुखं न निगच्छति । श्रथ पूर्ण
प्रथमद्वितीययोरादेशयोर्दिवाऽप्युद्गारो नास्ति किं पुनर्निशाश्राकण्ठं भृता नत उहर्तिता सर्वपि परित्यजाति, अग्निमपि
याभित्यतस्तावदनादशी , यस्तृतीयो गन्धादेशो, यश्चतुर्थ विमापयति; एवमेव यद्यधमप्राइयते । ततो वातः शरीग- उद्गारस्य गलके प्रतिगमनादेश, एतौ द्वावपि सूत्रार्थाभिप्रायन्तः सुखनैव प्रतिच-ति, तस्मिन्नुराग नाऽऽयाति । अथा
बहिभूतत्वादनादेशी। तिमात्रं समुद्दिश्यत नतोऽन्तर्वायुपूरित उद्गार आगच्छ
कः पुनगदेश इत्याहति, तस्मादवममय भीकम्यम् । कचित्पुनगचार्यदेश्या इदं
पडुपनऽणागते वा, संजमजोगाण जेण परिहाणी। वक्ष्यमाणं प्रमाणं वृवत ।
यवि जायति तं जाणम, माहस्म पमाणमाहारं १७२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org