________________
( ५२२) अभिधानराजेन्द्रः ।
राइ भोयल
'परंड खाऐ सि' इडवितः श्वा तेन खायेत, गौरिमस्थानः क्षपाने:-आरक्षिय वीरागृह स्तेनका द्विविधाः शरीरस्तेनाः उपधिस्तेनाश्च तेरपडियेत साधवो वा हियेरन् । एते दोषा रात्रौ शय्या संस्तारक ग्रहणे भवन्ति । वेश्यास्त्री नपुंसकेषु वा वेश्यापाटके नपुंसकपाटके वा स्थितानां रात्रौ परिवर्तयतां स्वाध्यायशब्दं श्रुत्वा लोकः प्रचचनावादं कुर्यात् । अहो साधवस्तपोवनमासेवन्ते । यत एते दोषा अतो न रात्रौ शय्यासंस्तारको प्रही तब्य इति । आह यद्येवं ततः
सुतं निरत्थगं का-रणिक मिणमो ऽद्धारा निग्गया साहू । मरुमाण कोडगम्मी, पुण्वदिट्ठम्मि संझाए ॥ ७८८ ॥ सूत्रं निरर्थकं प्राप्नोति सरिराह-न भवति सूत्रं निरर्थ कम्. किं तु कारणिकम् किं पुनः कारणमित्याह-दमनम्तरमेवोच्यमानम् । अध्यनिर्गताः केचन साधवोऽस्तमनवेला यां ग्रामं प्राप्ताः, तत्र तैर्मरुकारणां कोष्ठको ऽध्ययनोपरतो दृष्टः परं तदीयस्वामी त सन्निहितो न विद्यते ततस्ते साथवस्तं मरुककोष्ठकम् उच्चार प्रस्त्रवणकालभूमिकाश्च प्रत्युपेक्ष्य स्वामिनमध्यापकं समागतं याचन्ते, याचित्वा च तत्र कोष्ठके पूर्व सन्ध्यायां गृह्यमाणे सूत्रनिपातो दगुव्यः। एवं सन्ध्यालक्ष रात्रिमङ्गीकृत्योक्रम्। न केवलं सन्ध्यायां किं तु विका लेऽपि शय्यासंस्तारकस्यामीभिः कारणं कल्पते ।
दूरे व अन्नगामो, उग्घाया तेण सात्रय नई वा । दुल्लभवसहिग्गामे, रुक्खाइठियाण समुदाणं ।। ७८६ ॥ यतो प्रामात् प्रस्थिता ततो यत्र गन्तुमीप्सितं सोऽम्यप्रामाद्दूरे अथवा बढ़ाता। परिभ्रान्तास्ततो विभ्राम्यम् । ततः समायाताः स्तेनाः स्वापदभयाद्वा सार्थमन्तरेण गन्तुं न शक्यते स य साधरण लग्धः, नदी वा प्रत्युदा पतेः का रणैर्यस्मिन् ग्रामे प्रस्थितास्तमसम्प्राप्ता अपान्तरालग्रामे भिक्षावेलायां प्राप्तास्तत्र च वसतिदुर्लभा ततो मार्गयद्भिरपि ततः प्रथमलन्धा, ततो वृक्षादिम्ले बहिः स्थिताः सर्वेऽपि समुदानम्-मैक्षं हिण्डितवन्तः, तैश्च हिण्डमानैरमूषां वसतीनाम् एकतरा दृष्टा भवति ॥
कम्मारणंतदारग कलाय समभुजमाणिये दिड्डा । तेसु गए वि संते, जहि दिड्डा उभयभोमाई ॥ ७६० ॥ कर्मकरा लोहकारास्तेषां शाला कमरशाला नन्तकानि वत्राणि तानि उद्व्यूयन्ते यत्र सा नन्तकशाला, दारका बालकास्ते यत्र निवसन्तः पठन्ति सा दारकशाला लेखशालेत्यर्थः । कलादाः सुवर्णकारास्तेषां शाला कलादशाला, सभा बहुजनोपवेशनस्थानम् यद्वा-सभाशब्दः शालापर्यायः, अतः प्रत्येकमभिसम्बध्यते कम्मारसभा नन्तकसभा इत्यादि पतेषामेकतराऽपि वा भुज्यमाना दृष्टाः । ततो व्यतीतायां सतेषु लोहकारादिषु गतेषु तत्र कर्मकरशालादी प्रविशन्ति । तत्राऽपि यदि वसतः एतद् उभयभूमिके उच्चारत्रस्रवणभूमिकालक्षसे आदिशब्दात् कालभूमि यत्र दष्टा तत्र रजन्यामपि गन्तु कल्पते। तत्र च सूत्रतो निपात ए
मादिके सूत्रे भूयोऽप्यर्थतो द्वितीयपदमुच्यते । पूर्वमप्रत्युपेचितेऽपि संस्तारको बारप्रसव एभूमिषु तिष्ठन्ति ।
Jain Education International
गाभोषण
कथमित्याह
मझे व देउलाई चाहि ठवियाण होइ अहगमणं । सावय मकोडग ते सवाल मसवऽयगरे साये ॥७६१ ॥ मध्ये व ग्रामादेर्मध्यभागे यदेवकुलम् ग्रात्-कोएकशाला वा तत्र दिवसतो विधिना स्थिताः । अथवा ग्रामादेहिदेवकुलादी सकलमपि दिवस स्थिताः, ततो लोकस्तत्र स्थितान् दृष्ट्रा ब्रूयात् ' सावय' इत्यादि अत्र देवकुलादौ रात्री स्वापदः सिंहव्याघ्रादिस्तद्भयं भवति, श्रतो नात्र भवतां वस्तुं युज्यते । तथा मर्कोटका अत्र रात्रापुत्तिष्ठन्ति, स्तेना वा द्विविधा रजन्यामभिपतन्ति, प्या लो वा सर्पः स खादति मशका या निशायामत्राभिद्रवन्ति, अजगरो वाऽत्र रात्रौ गिलति, श्वा वा सगागत्य दशति । एतेर्व्याघातकारणी रात्रावयस्यां वसतावतिगमनं प्रवेशो भवति ।
,
इदमेव स्फुटतरमाह - दिवसट्टिया विरतिं, दोसे मक्कोडगाइए नाउं ।
तो वयंति अनं, वसहिं बहिया व अंतो उ ॥ ७६२ ॥ देवकुलादौ दिवसतः स्थिता अपि रात्रौ मर्कोटकादीन् दोषान् ज्ञात्वा यदि अन्तः- ग्रामाभ्यन्तरे स्थितास्ततो ग्रामातर्वर्तिनीयायां वसति प्रजन्ति तदप्रामी बाहिरिकायां गच्छन्ति दिवसतो बहिर्देवकुलादिषु स्थिताः ततस्तत्राऽ पिरात्री पूर्वोक्तान दोषान् मत्या दिवदिरिकाया वा अन्तः समागच्छन्ति ।
अधोलमेचार्थमन्याचार्यपरिपाल्पा प्रतिपादयतिपुम्बडिए व रतिं दा जसो गा मा एत्थं । निवसह इत्थं सावय-तकर माई उ अहिलिति । ७६३ ॥ देवकुलादी पूर्वस्थितान् साधून रात्री जनो भवति-या मात्र निवसत यतो रात्री स्वापहतस्करादयोऽमि लीयन्ते समागन्ति ।
9
इत्थी नपुंसो वा खंधारो आागतो त्ति अइगमणं । गामाशुगामिएहिं होज विगालो इमेहिं तु । ७६४ ॥ लोको यात् अत्र देवकुलादी रात्री स्त्री या नपुंसको था समागत्योपसर्ग करोति स्कन्धावारो वा आगतः, पचमादि
9
कारणैर्याद्दिरिकायाः सकाशादन्तरविगमने प्रवेश कु - प्रामाभ्यन्तराद्वा बहिर्गच्छेयुः । एवं तावद्वनिर्गतान यतनोक्ला । अथ विहरतां प्रतिपाद्यते (गामाशुगामि इत्यादि) मासकल्पविधिना प्रामानुप्रामं विहरन्ति तेषामप्येभिर्यक्ष्यमाणकारणैर्विकालो भवेत् ।
तान्येवाऽऽह
वितिगिट्ठि ते सावय, फिडिय गिलाणेव दुब्बल नई वा । पडिसीय सेह सर, तु पत्ता पदमथितिचाई ॥ ७६५ ॥ यत्र क्षेत्रे मासकल्पः कृतस्तस्माद्यमन्यं ग्रामं प्रस्थिताः सयतिकृष्टो दूरदेशवर्ती, स्तेना वा द्विविधाः उपधिस्तेना श्यापदा वा पथि वर्त्तन्ते तद्भयाश्चिरलम्ध सार्धेन सहागताः स्फि टिता वा सार्थात्परिभ्रष्टास्ततो यावदनुमार्गमवतीर्णास्तावद् दूरतरं समजनि। यद्वा-साधुः कोऽपि स्फिटितः स यावदन्वेषि
For Private & Personal Use Only
www.jainelibrary.org