________________
राइभोयण अभिधानराजेन्द्रः।
राइभोयण अथ 'रुक्खाईण पलोयण' त्ति पदं व्याख्यानयति- टरे कटुकफलपत्रादिपरिणामितम् , एवंविधस्याभावे 'सिल फासुग जोणिपरित्ते, एगट्ठिय वड्डभिन्नभिन्ने य ।। त्ति' सिलाजतुभावितम् , तदभावे 'उप्प त्ति' मृतककलेवरव(द्ध)इट्ठिये वि एवं, एमेव य होइ बहुबीए ॥ ७७६ ॥
वशाघृतादिभिः परिणामितम् , तदप्राप्ती 'महणाईसु त्ति' - प्राशुकम्-अचित्तीभूतं, परीत्ता योनिरस्यति परीत्तयोनि
स्त्यादिमर्दनेनाक्रान्तम् , अादिशब्दो हस्त्यादीनामेवानेकभेदका,गाथायां प्राकृतत्वाद् व्यत्यासेन पूर्वापरनिपातः।एकास्थि.
सूचकः । तदभावे प्रस्यन्दनं-निर्भरणं तत्पानकं प्रपातो नास कम्-एकबीजम् अथवा-एकास्थिकं नाम अद्याप्यवहुबीजम् ,
यत्र पर्वतात्पानीयं निपतति यथा-उज्जयन्तादिगिरिः, तदअनिष्पन्नमित्यर्थः । भिन्नम्-विदारितम् एतेन प्रथमो भङ्गः ।
भावे श्रातपेन यत्तप्तं तत्प्रथममवहमानकं पश्चात्तदेव वहमाल
कं ग्रामिति । 'अभिन्ने यत्ति' अभिन्नम्-अविदारितम् अनेन द्वितीयो भङ्ग
अथ 'मद्दणाईसु त्ति' पदं व्याचष्टेउपात्तः । उच्चारणविधिः पुनरेवम्-प्राशुकं परीत्तयोनि
जड्ढे खग्गे महिसे, गोणे गवए य सूयर मिगे य । कम् एकास्थिकम् अवद्धास्थिक, परीत्तयोनिकम एकास्थिकम् अभिन्नम् । एवं बद्धास्थिकेऽपि द्वौ भङ्गो वक्तव्यौ । एते
उप्परिवाडीगहणे, चाउम्मासा भवे लहुगा ।। ७८४ ॥ एकास्थिके चत्वारो भङ्गा लब्धाः । बहुबीजे ऽप्येवमेव चत्वा
'जहो' हस्ती, खनो नाम-एकशृङ्गः पाटव्यतिर्यविशमः, रो लभ्यन्ते । जाता श्रष्टौ भङ्गाः । एते परीत्तयोनिपदममुञ्चाना गोमहिषौ प्रसिद्धौ, गवयो-गवाकृतिराटव्यजीवविशेषः, शलब्धाः । एवमेवानन्तयोनिपदेनाप्यष्टौ भङ्गाः प्राप्यन्ते,जाताः
करमृगौ प्रसिद्धौ, एतैर्जहादिभिमर्दनेन परिणामितं पानक षोडश भङ्गाः । पते प्राशुकपदेन लब्धाः। एवमेवाप्राशुकपदेना
यथाक्रमं ग्रहीतव्यम् । अथोत्परिपाट्या यथोक्नक्रममुलाय ऽपि षोडशावाप्यन्ते,सर्वसङ्ख्यया जाता द्वात्रिशद्भङ्गाः। एते |
प्रहणं करोति ततश्चत्वारो लघुका भवेयुः । च वृक्षस्याधस्तात्पतितं प्रलम्बमधिकृत्य मन्तव्याः ।
सूत्रम्एमेव होइ उवरिं, एगट्ठिय तह य होइ बहुबीए ।
नन्नत्थ एगेणं पुन्वपडिलेहिएणं सेजासंथारएणं ॥४४॥ साहारणस्स भावा, आदीए बहुगुणं जं च ॥ ७८० ॥
'न कल्पते रात्रौ वा विकाले घेति' योऽयं प्रतिषेधःस एकएवमेव वृतस्योपर्यपि एकास्थिकपदे, तथैव बहुबीजप
स्मात्पूर्वप्रत्युपेक्षितात् शय्यासंस्तारकादन्यत्र । इहान्यत्रशब्दः दे. उपलक्षणत्वात्प्राशुकादिशेषपदेषु च द्वात्रिंशद्भङ्गाः कर्त्त
परिवर्जनायाम,यथा-'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योधाःपव्याः। अथ यो यः पूर्वो भङ्गकः स प्रथममासेनिनव्यः, सर्व
राङ्मुखाः'। द्रोणभीष्मी वर्जयित्वेत्यर्थः । ततश्चैकं शय्यास
स्तारकं विहायापरं किमपि रात्रौ ग्रहीतुं न कल्पते इति सूत्र था वाऽधस्तात्पतितानां प्रलम्बानामप्राप्तौ वृक्षोपरिवर्तिप्रल. म्ब विषया अपि द्वात्रिंशद्भङ्गकाः यथाक्रममेवमेवावसितव्याः।
संक्षेपार्थः।
अथ नियुक्तिविस्तर:अथापवादस्य अपवाद उच्यते-स्वभावात्-प्रकृत्यैव साधारण शरीरोपष्टम्भकहरीतकद्रव्यमेकास्थिकमनेकास्थिकं वा,
सिज्जासंथारगहणे, चउरो मासा हवंति उग्घाये । बद्धास्थिकं परीत्तमनन्तं वा, तदुत्क्रमेणाप्यादत्ते-गृह्णाति य.
आणाइणो य दोसा, विराहणा संजमायाए ॥ ७८५ ।। यस्मात्तस्यामवस्थायां तदेव बहुगुणं संयमादीनां बहुप
शेरतेऽस्यामिति शय्या-वसतिः. सैव शय्या संस्तारका, कारकम् । वृ०१ उ०३ प्रक०। (अथ द्वारगाथान्तर्गतं नन्दि-| यद्वा-शय्या वसतिरेव संस्तारको द्विधा-(वृ०)(इति 'संथार' पदम् णदि' शब्दे चतुर्थभागे १७५३ पृष्ठे व्याख्यातम्) शब्दे वक्ष्यते) शय्योपलक्षितः संस्तारकः शय्यासंस्तारकः। नन्दिद्रव्यं द्विविधम् , तद्यथा
यद्यपि सूत्रे रात्रौ ग्रहणमनुज्ञातं तथाऽप्युन्सर्गतो न कल्पते । परिनिट्ठिय जीवजढं, जलयं थलयं अचित्तमियरं च। यदि गृह्णाति ततश्चत्वारो मासा, उद्धातः-प्रायश्चित्तम्, श्रापरिते तरं च दुविहं, पाणगजयणं अतो वोच्छं॥७८२।। शादयश्च दोषाः । विराधना च संयमात्मविषया। द्विधा द्रव्य-परिनिष्ठितम् ,जीवविप्रमुक्तं च । परिनिष्ठितं ना
तामेव भावयतिम यत्परार्थमचित्तीकृतम्, जीवविप्रमुक्तं तु साध्वर्थमचित्तीक. छक्कायाण विराहण, पासवणुच्चारमेव संथारे। तम्,प्राधाकर्मेति हृदयम् । श्राह च चूर्णिकृत्-"परिनिट्टियं ति पक्षलणखाणुकंटग-विसम दरी-बाल गोणे य।।७८६॥ जं परकडमचित्तं,जीवजढं ति श्राहाकम्मं ।" यद्वा-द्विविधं द. रात्रावप्रत्युपेक्षितायां भूमौ उच्चारं प्रश्रवणं वा व्युत्सृजतः व्यम्-जलज,स्थलजं चेति। अथवा-अचित्तेतरभेदाद द्विधा,त- षटकायानां पृथिव्यादीनां विराधना । अथैतदोषभयान ब्युवाचत्त नाम-यन्न परार्थमचित्तीकृतं,नापि संयमार्थे,केवल- त्सृजति तत आत्मविराधना, यत्र वा व्युत्सृजति तत्र विलामायुःक्षपणादचित्तीभूतम् । यत्पुनरायुर्धारयति तत्सचित्तम् । निर्गत्य दीर्घजातीयेन भयत एवमप्यात्मविराधना । 'संथारे अथवा-परीतं-प्रत्येकस इतरदनन्तमिति वा द्विविधं तदेव- त्ति' अप्रत्युपेक्षितायां भूमो संस्तारकं प्रक्षिप्तमेवं षद्कायमुक्ता तावदाहारयतना । अथ पानकयतनामत ऊध्व वक्ष्ये।। विराधना, विलाद् श्रात्मविराधनाऽपि । तथा स्थाणुकण्टके यथाप्रतिक्षातमेव निर्वाहयति
तत्र प्रस्खलन भवेत् कण्टकैर्वा विध्येत, विषमे निम्नानते तुवरे फले अ पत्ते, रुक्खसिलातुप्पमद्दणाईसुं । दरीषु वा बिलेषु प्रस्खलत्-प्रपतेद्वा, ब्यालाः-सास्तैर्दश्येत, पासंदणे पवाए, आयवतत्ते वहे अवहे ।। ७८३ ॥
गोबलीवर्दस्तेनाभिघातो भवेत् । अध्वनि वर्तमानैः काञ्जिकादिप्राशुकपानकाप्राप्तावीदशानि
किञ्चग्रहीतव्यानि, तद्यथा-तुम्बरफलानि हरीतकीप्रभृतीनि तु
एरंडईय सेणा, गोम्मि य आरक्खि तेणगा दुविहा । वररसपत्रादीनि तैः परिणामितस्,तथा 'रुक्खे त्ति' वृक्षको- एए हवंति दोसा, बेसित्थिणपुंसएसुं वा ।। ७८७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org