________________
(५२०) राइभोयण अभिधानराजेन्द्रः।
राइभायण अथैनामेव विवरीषुराह
दोसऽमाइ जहन्नं, गिरहंते आयरियमादी ॥७७३ ।। भत्तेण व पाणेण व, निमंतए णुग्गए व अत्थमिए । उत्कृष्टं द्रव्यं विकृतयो-दधिदुग्धघृतादयः , मध्यम द्रआइचो उदिय तिव, गहणं गीयत्थसंविग्गे ॥७६८।।
व्य-कृरकुसणादीनि, जघन्यं द्रव्यम्-दोषान्नादि । एतानि गृहअध्वानं गच्छतां यदि कोऽपि प्रतिसार्थों मिलितः। तत्र के
तामाचार्यादीनामाज्ञादयो दोषाः । चिद् भाद्धा भक्तेन वा पानेन वा रात्रावनुद्गते वा अस्तमिते
अथ पुरुषविभागेन प्रायश्चित्तमाहवा स्र्ये निमन्त्रयेयुः यदि सर्वेऽपि गीतार्थाः ततो गृह्णन्ति ।
श्रद्धाणे संथरणे, सुन्ने गामम्मि जो उ गिरहेजा। अथ गीतार्थमिश्रास्ततो गीतार्था ब्रुवते-गच्छत यूयं, वयम- छेदादी आरोवण, नेयव्वं जाव मासलहू ।। ७७४ ॥ दित श्रादित्ये भक्तं पानं गृहीत्वा पश्चादागमिष्याम इति, ततः अध्वनि संस्तारणे शून्यग्रामे विकृत्यादि द्रव्यं यो गृह्णीयाप्रस्थितेषु मृगेषु गीतार्थास्तत्क्षणमेव गृहीत्वा सार्थमनुग- त्तस्य छेदमादौ कृत्वा मासघुकं यावदारोपणा शातव्या । च्छन्ति । स्थिते साथै मृगाणां शरावतामालोचयन्ति । श्रा
इदमेव स्पष्टतरमाहदित्य उदित इति मत्वा वयं ग्रहणं कृत्वा समागताः, एवं- छेदो छग्गुरु छल्लहु, चउगुरु चउलहु य गुरुलहू मासो। विधां यतनां गीतार्थः संविग्नः करोति ।
आयरियवसभभिक्खू , उक्कोसे मज्झिमजहन्ने ॥७७॥ किमर्थ गीतार्थसंविग्नग्रहणमित्याह
प्राचार्यस्य विकृत्यादिकमुत्कृष्टद्रव्यं शून्यग्रामे अन्तद्रव्यं गीयत्थग्गहणेणं, सामाए गिण्हते भवे गीओ।
गृह्णतः छेदः, अदृष्टं गृह्णतः षड्गुरुकाः, बहिर्दष्टे षड्लघुकाः, संविग्गग्गहणेणं, तं गेएहंतो वि संविग्गो ॥ ७६६ ।।
अदृष्टे चतुर्गुरवः, जघन्यं दोषान्नादिकमन्तदृष्टं गृह्णतः षड्लगीतार्थग्रहणेन इदमावेदितं, यो गीतार्थो भवति स एवं घुकाः चतुर्गुरवः, बहिदृष्टे चतुर्गुरवः, अदृष्ट चतुर्लघुकाः, एश्यामायां-रात्रौ गृह्णाति, नागीतार्थः । संविग्नग्रहणेन तु घमाचार्यस्योक्नम् । वृषभस्यानयैव चारणिकया षड्गुरुकादा नद्रात्रिभक्तं गृह्णन्नपि असौ संविग्न पवेत्युक्तं भवति । गतं रब्धं मासगुरुके, भिक्षोस्तु पहलघुकादारब्धं मासलघुके प्रतिसार्थद्वारम् ।
तिष्ठति । यत एवमतः संस्तरेण ग्रहीतव्यम् । असंस्तरेण न अथ स्तेनपल्लीद्वारं तस्यां च पिशितं
ग्रहीतव्यम्। सम्भवति, सत्राऽयं विधिः
असंस्तरेण गृह्णतां यतनामाहबेइंदियमाईणं, संथरणे चउलहुं व सविसेसा ।
विलोलए व जायइ, अहवा कडवालए अणुन्नवए । ते चेव असंथरणे, विवरीयसभावसाहारे ।। ७७० ॥ इयरेण व सत्थभया, अन्नभया बुट्टिते कोट्टे ॥७७६।। यदि संस्तरणे द्वीन्द्रियादीनां पुद्गलं गृह्णन्ति, तदा चतुर्ल- 'बिलोलग त्ति देशीपदत्वात् लुण्ठाका यैः स ग्रामो मुषित घवः । सविशेषास्तपःकालविशेषिताः । तद्यथा-द्वीन्द्रियपु. इत्यर्थः । तत्र शून्यग्रामे विकृत्यादि द्रव्यं याचते। अगल गृहति सति चत्वारो लघवः, तपसा कालेन चतुर्लघु- थवा-कटपालका ये तत्र वृद्धादयः, अजङ्गमाः गृहपालकाः काः । त्रीन्द्रियपुद्लेन त एव कालेन गुरुकास्तफ्सा लघुकाः। स्थिताः नष्टास्तान् तज्ज्ञापयेत् 'इयरेण व त्ति' स्वलिङ्गेन चतुरिन्द्रियपुद्गलन तपोगुरुकाः । अथापवादव्यायापवाद अलभ्यमाने इतरेण-परेण परलिङ्गेनाऽपि गृह्णन्ति। तथा कोह उच्यते द्वीन्द्रियादीनां पुद्गलमधिकतरेन्द्रियपुद्गलादधिकत- नाम यद् द्रव्यं चतुर्वर्णजनपदमिश्रं भिल्लदुर्ग वसतिः तस्मिरबलम् , ततो यत् स्वभावेनैव साधारण तदुपगृह्णन्ति- नपि सार्थभयाद्वा अन्यभयाद्वा-परचक्रगमादिलक्षणादुत्थिजत्थ विसेसं जाणं-ति तत्थ लिंगेण चउलहू पिसिए । ते उद्वसीभूते सति जघन्यादिरूपव्यस्य ग्रहणं कल्पते ।
तत्रेयं यतनाअन्नाए ण उगहणं, सत्थम्मि वि होइ एमेव ॥७७१॥ यत्र प्रामे विशेष जानन्ति यथा-साधवः पिशितं न भुञ्जते,
| उढसेसबाहहि , अंतो वी पंत गिराहतं दिदै। तत्र यदि स्वलिलेन पिशितं गृह्णन्ति तदा चतुर्लघवः, बहिअंततओ दिटुं, एवं मझे तदुक्कोसे ।। ७७७ ।। अतोऽशातेनैव ग्रहणं कार्य परलिनेनेत्यर्थः । तेम पल्ल्या- 'उदृढं ति' देशीवचनत्वान्मुषितस्य यच्छेषं लुण्ठकैर्भुक्त्या दीनामभावे सार्थेऽपि पुद्गलग्रहण एप च कमो विशेयः । ग्रामादेर्वहिः परित्यक्त्रं तजघन्यमदएं गृह्णन्ति, नस्यासात ग्राअथ शून्य ग्रामद्वारमाह
मादेरम्तःप्रान्तं दृष्टा ततो ग्रामादेरन्तरेऽपि प्रान्तं दृष्ट्वा गृश्रद्धाणे संथरणे, सुन्ने दव्वम्मि कप्पई गहणं । हन्ति । तथा लाभे मध्यमे ऽप्येवमेवोच्चारणीयम् , तदप्राप्तावलहुओ लहुया गुरुगा, जहन्नए मज्झिमुक्कोसे ||७७२॥ । नुत्कृटमप्यनयव चारणिकया ग्रहीतव्यम् । अथवा-किमनेन अध्वप्रतिपन्नानामसंस्तरणे जाते शून्यग्रामे तं सार्थमायान्तं | जघन्यादिविकल्पदर्शनेन । दृष्णा चौरसेना समागच्छतीति शङ्कयोद्वसिते ग्रामे अधन्य- तुल्लम्मि अदत्तम्मि, तं गिएहसु जेण आवइं तरसि । मध्यमोकृष्टभेदभिन्नस्य द्रव्यस्य आहारादिग्रहणं कर्नु क- तुल्लो तन्थ अवाओ, तुल्लबलं वजए तेणं ।। ७७८ ।। ल्पते, अथ संस्तरे गृह्णाति तत इदमायातं प्रायश्चित्त-जघन्ये जघन्यमध्यमोत्कृष्ट तुल्ये-समाने श्रदनदोषे सति तद्विकमासलघु, मध्यमे चत्वारो लघवः उत्कृष्ट चत्वारो गुरवः ।
त्यादिकं द्रव्यं गृहाण येन आपदमसंस्तरणलक्षणं तरसिआह-जघन्यमध्यमोत्कृष्टान्येव वयं न जानीमः । अतो
पारं प्रापयसि, यतस्तुल्य एव तत्र संयमान्मविराधनारूपो निरूप्यतामेतत्स्वरूपम् । उच्यते
उपायः तेन हेतुना स्वबलं दोपान्नादिद्रव्यं वर्जयः । गतं शूउक्कोसं विगहओ, मज्झिमगं होइ करमाईणि । न्यग्रामद्वारमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org