________________
गइभोयण अभिधानराजेन्द्रः।
राइभोयण भवन्ति तदा कोऽपि प्रत्यनीको भिक्षायाः प्रतिषेधं कुर्यादि- प्रतिसार्थिकाद्वा लब्धम , एवमपि यदि तैमूंगैतिं भवति ति । वृ०१ उ०३ प्रक०। (अथ सिंहादीनां पर्षदा व्याख्या | ततस्तेषां प्रशापना कर्त्तव्या । भो भद्रा! नास्त्यशरीरविरहि'परिसा' शब्दे पञ्चमभागे ६४८ पृष्टे गता) 'अट्ठसुद्धि'त्ति 'श्र- तो धर्मः, अत इदं शरीरं सर्वप्रयत्नेन रक्षणीयं, पश्चादिदं चा. पत्तयाणं ति' पदं व्याख्यायते-साधुभिः प्रथमत एव सार्था- न्यत्र प्रायश्चित्तेन विशोधयिष्याम इति । धिपतिरभिधातव्यः,वयं युष्माभिः समं वजामो यद्यस्माकमु
अथ पूर्वोक्तानां तिसृणामपि पर्षदां गमनविधिमाहदन्तसुद्वहत, एवमुक्तं यद्यर्थमसावभ्युपगच्छति ततः शुद्धसार्थ इति मत्वा प्रस्थिताः परमटवीं प्राप्तानां कोऽप्यवं कुर्यात् ।
पुरतो वचंति मिगा, मज्झे वसभा उ मग्गो सीहा । सिद्भुत्थगपुप्फे वा, एवं वुत्तुं पि निच्छुभइ पंतो।।
पिट्ठउ वसभाऽन्नेसि,पडिया स हु रक्खगा दोएहं।।७६२॥ भत्तं वा पडिसेहइ, तिण्हणुसट्ठाइ तत्थ इमा॥७५८।।
पुरतो मृगा अगीतार्था मध्ये वृषभाः मार्गत सिंहा गीतार्था सिद्धार्थाः सर्पपाश्चम्पकपुष्पाणि वा शिरसि स्थापितानि |
ब्रजन्ति, अन्येषामाचार्याणां मतेन पृष्ठतो वृषभा ब्रजन्ति ।
किं कारणमित्यत श्राह ?-द्वयानां मृगसिंहानां बालवृद्धानां काश्चिदपि पीडां न कुर्वन्ति एवं यूयमपि मम कमपि भारं न
वा ये पतिताः परिश्रान्ता ये चासहिष्णवः सुधापिपासापरीकुरुध्वम् , पवमुक्त्वाऽपि कश्चित्प्रान्तो भिक्षपासकादिरटवीमध्ये सार्थानिष्काशयति न ह्ययस्माभिः सार्धमाग
पहाभ्यां पीडितास्तेषां वृषभाः पृष्ठतः स्थिता व्रजन्ति । च्छति,भक्तपानं वा प्रतिषेधयति, मा अमीषां कोऽपि किञ्चि
अथवादपि दद्यात् । ततस्त्रयाणां सार्थवाहायात्रिकाणामनुशिष्या- पुरतो अ पासतो पि-द्वतो य वसभा हवंति श्रद्धाणे । दिका इयं यतना कर्तव्या
गणवइपासे वसभा, मगमज्भे नियम वसभेगो।।७६३।। अणुसिट्ठी धम्मकहा, विजनिमित्ते पउस्सकरणं वा।।
अध्वनि बजतां वृषभाः पुरतः पार्श्वतः पृष्ठतश्च भवन्ति परउत्थिया य वसभा,सयं च थेरी य चउभंगो।।७५६।। गणपतिराचार्यस्तस्य पार्थे नियमादेव वृषभा भवन्ति, मृयदि लोकापायप्रदर्शन क्रियते सा अनुशिष्टिरुच्यते, य- गाणां च मध्ये नियमादेको वृषभो भवति । त्पुनरिह परत्र च स्वयं च कर्मविपाकोपदर्शनं सा धर्म
ते च वृषभाः किं कुर्वन्तीत्याहकथा, तया अनुशिष्ट्या धर्मकथया वा सार्थवाह आप
वसभा सीहेसु मिए-सुमेव थामावहारिविजढा उ । निका वा उपसमयितव्याः। विद्यया मन्त्रेण वा वशीक
जो जत्थ होइ असहू, तस्स तह उवग्गहं कुणति ॥७६४।। नव्याः,निमित्तेन वा आवर्तनीयाः । यो वा प्रभुः सहस्रयो
वृषभाः स्थामापहारविमुक्ता अनिगृहीतबलवीर्याः सन्तो धी बलात् स सार्थवाहं बध्वा स्वयमेव सार्थमधिष्ठाय
मृगेषु सिंहेषु वा यो यत्र तेषां मध्ये असहिष्णुर्भवति, तस्य प्रभुत्वं करोति । एषा निष्काशने यतना। भिक्षाप्रतिषेधे पु
तथा उपग्रहं कुर्वन्ति । नरियम्-सर्वथा भिक्षाया अलाभे वृषभाः परयूथिकाः भूत्वा
कथमित्याहभक्तपानमुत्पादयन्ति, सार्थवाहं वा प्रज्ञापयन्ति यदि च-साधेऽपि गीतार्थस्ततः स्वयं स्वलिङ्गेनैव रात्रिभक्तविषयया
भत्ते पाणे विस्सा-मणे य उवगरण देहवहणे य । चतुर्भद्या यतन्ते, अथ गीतार्था मिश्रास्ततः स्थविराया थामावहारविजढा, तिमि वि उवगिएहए वसभा।।७६॥ गृहे निक्षिपन्ति ।
मृगाणां सिंहानां वृषभाणां च मध्ये यः क्षुधातॊ भवतिः अमुमेवान्त्यपदं व्याख्यानयति
तस्य भक्तं प्रयच्छन्ति, पिपासितस्य पानकं ददति, पपडिसेह अलंभे वा, गीयत्थेसु सयमेव चउभंगो।
रिश्रान्तस्य विश्रामणां कुर्वन्ति । य उपकरणं देहं वा
बोढुं न शक्नोति, तस्य तयोर्वहनं कुर्वन्ति । एवं स्थानापथेरिसगासं तु गिए, पेसे तत्तो व आणीयं ।। ७६० ॥
हारविमुक्ता वृषभास्त्रीनपि-मृगसिंहवृषभानुपगृह्णन्ति । सार्थाधिपतिना भक्तपानस्य प्रतिषेधः कृतो, यद्वा-न प्रतिपेधः परं स्तेनेः मार्थः मर्वोऽपि लुण्ठितः अतो भक्तपानं न
जो सो उवगरणगणो, पविसंताणं अणागयं भणियो । लभ्यते, ततः सर्वेऽपि गीतार्थास्तदा स्वयमेव परलिङ्गमन्त- ___ सट्ठाणासट्ठाणे, तस्सुवोगो इदं कमसो ॥७६६॥ रेण त्रिभक्कचतुर्भङ्गी यतनया प्रतिसेवितव्या । गाथायां श्रध्वनि प्रविशतां योऽसौ तलिकादिरुपकरणगणः अनापुंस्त्वं प्राकृतत्वात् । श्रगीतार्थमिश्रास्ततो याद तव सार्थे भ- गतं भणितः, तस्येह स्वस्थानास्वस्थाने अचक्षुर्विषयगमनाद्रिका स्थविग विद्यते तदा तस्याः समीपे निक्षिपन्ति, ततः दाबुपस्थिते क्रमशः-क्रमेण उपयोगः कर्तव्यः । येन यदा स्थविरायाः सकाशं मृगान् प्रेष्य तेषां पार्वादानाययेत्। ततो प्रयोक्तव्यमिति भावः ।। वा स्थविगसमीपादायान्तमिति भात ।
असई य गम्ममाणे, पडिसन्थे तेणसुन्नगामे वा । अथवा
रुक्खाईण पलोयण, असई नंदी दुविहदव्ये ॥७६७।। कुत एयं पल्लीउ, सट्टा थेरीपडिसत्थिगो वा ।
तत्रावान गम्यमाने भनपानस्य प्रतिसार्थे वा स्तेनपल्ल्यां नायम्मि य पनवणा. न ह असरीरो भवइ धम्मो ७६११
घा शून्य ग्रामे वा भक्तपानादिनिमित्तं प्रलोकनं कर्त्तव्यम् । वृषभैः स्थविरातमीपादानीते सति यदि ते मृगाः प्र- सर्वथा संस्तरणासन द्विविधं परीतानन्तादिभेदाद द्विप्रकार श्नयेयुः कुत पतदानीतं ततो वक्तव्यम् . पल्ल्याः सकाशादि- यद् द्रव्यं तेन यथा नन्दि:--तपःसंयमयोगानां स्फूतिर्भवति दमानीतम् , दम्भादियाद्धा दत्त, स्थविरया वा वितीर्ण, तथा विधेयमिति नियुक्तिगाथासमासार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org