________________
राह भोषण
आदिशब्दात्-प्रतिलोमे वनदवे तृणरहितप्रदेशाभावे कृत्ति प्रस्तीर्य तिष्ठन्तीति कृत्वा तेजःकायरक्षाऽपि कृता स्यात् । गतं चर्मद्वारम् ।
अथाऽऽदिग्रहणलब्धे सिक्कककापोतिके
व्याख्यानयति
हि सिकहिं हिंडति, जत्थ विवित्ता व पल्लिगमणं वा । परलिंगम्महणम्मि वि, निवडा व अत्थ ॥७४७॥ यत्र विधिका मुषितास्तत्र बन्धाभावे चीरपत्य पार्थि गमनं पिधाना अलायुकानि सिककेषु कृत्वा हिरड चकचरादिलिङ्गेन वा पान प्राप्ते सिककेन पडि तब्धम् अथ कल्पादेय सिकके निक्षेपणं कार्य प्रलम्बादिकं
,
(५१) अभिधान राजेन्द्रः |
वा सिकवानीयान्यत्र स्थविरगृहादी निक्षिप्यते । जे चैव कारणा सि- कगस्स ते चैव होंति काये वि । कप्युवधी बालादी व वहिति तेहिं पर्ल वा ॥ ७४८ ॥ यान्येव कारणानि सिक्ककस्योक्लानि तान्येव कायेऽपि कापोतिकायामपि भवन्ति, पद्या सिकका पोतिकयोरपि उपयोगः, कल्पम् - अध्वकल्पम् उपधिमाचार्यासहिष्णुप्रभृतीनां यासादीन् वा प्रलम्पानि या उपलक्षादाममूलविया ताभ्यां सिकायोतिकाभ्यां वहति । अथ लोदग्रहणारं भावयतिपिप्पलओ विकरणट्ठा, विवित्तजुने व संधणं सूई । आरतलिसंधगडा, नखचण नक्खकंटाई ।। ७४६ ॥ पियलका प्रलम्बे विकरणार्थे गृह्यते यद्वापिविज्ञानां यदवशिष्यमाणं वस्त्रं यथा खभावजी तस्य सन्धानार्थं वा सूखी प्रीतच्या शुटिलिकानां सारा गृह्यते नखाने नखहरणिका सा नखच्छेदनार्थं कण्टकादिशल्योद्धरणार्थ वा गृह शखको वा पुनरशिरा मे दकटिका संदेशिका |
,
एवमादिकस्य शस्त्रकोशस्योपयोगं दर्शयतिकोसाहि सल्लकंटग, अगदोसाधमाइयं तु वग्गहणा ।
"
हवा खेत्ते काले, गच्छे पुरिसे य जं जोग्गं ।। ७५० ॥ शस्त्रकोशेनेदं प्रयोजनम्, अहिः - सर्पस्तेन यावन्मात्रमङ्गभवशम्भो या शिल्पं वा करटको व महारशिया हर्तुमशक्यस्तेन उद्भियते । इह प्रतिद्वारगाधायां सत्यको से य चि यशदस्तसाद्दीपधादिकं तस्य यवनेकद्रव्ये निष्पनं तद्गः यत्पुनरेकाहि तत्समचथम, ' अथवा ' शब्दोपादानात् दक्षिणापथादी पद्यत्र दुर्लभं काले- ग्रीष्मादौ यत्तु शक्नुप्रभृतिकं शीतलद्रव्यमुपयोगि मइति गच्छेया शक्ररेय इत्यादिकं साधारणं पुरुषस्य या आचार्यदेवस्य यद्योग्यं तद्यथायोगं गृहीतव्यम् । पृ० १०३ प्रक० (नदीभाजनवारको रुपयोगप्रतिपादिका " ए कं भरेमि " (७५९) इत्यादि गाथा संदभाणशब्दे
चतुर्थभागे १७५७ पृष्ठे उक्का )
परतीर्थिकोपकरणमाह
Jain Education International
परतित्थिय उवगरणं, खेत्ते काले य जं तु अधिरुद्धं । तंगितलं पुट्ठा, पडिणीऍ दिया वा कोट्टादी || ७५२ ।। परतीर्थिका पाकिस्तेषां सम्वन्धि उपकरणं यत्र क्षेत्रे
राह भोषण काले वा अवरुद्धमर्चितं च तत् रजन्यां मानणार्थ प्र लम्यानयनार्थं वा कर्तव्यम् पत्र वा प्रत्यनीका भवन्ति तत्र पर तीर्थान्ति भक्तपानं वा उत्पादयन्ति । म्लेच्छकोई या गता: परतीर्थिक दिया पुलाऽऽदिकं युद्धन्ति आदिन्यात्प्रत्यन्तकोट्टादिपरिग्रहः ॥
अथ गुलिका-बोले द्वारे व्याख्यानयतिगोरसभावियपोत्ते, पुव्वकयदव्वस्त संभवे बोधे । असई व तु गुलियाम्मिय, सुखे नवरंग दइयादी ।।७५३ ।। गोरसभाषितानि वस्त्राणि कोलानि भगवन्ते तेषु पूर्वतेषु अध्वानं प्रविष्टानां यदा प्राशुकद्रव्यस्यासम्भवस्तदामी पोतानि भावयेयुः प्रक्षालयेयुः, भगीतार्थप्रत्ययोत्पादनार्थं वाऽऽलोच्यते गोकुलादिदं संम्रष्टपानकमानीतम् । अथ न सन्ति बोलानि ततो गुलिकाः तुवरवृक्षचूर्णगुलिकाः तद्भा वितपानकं प्राशुकीकृत्य मृगा श्रगीतार्थाः तेषां चित्तरक्षणार्थ शून्ये ग्रामे प्रतिसार्थिकादीनां नवरं गच्छतिकादेरिदं गृहीतमित्यालोचयन्ति । विशेषचूर्णौ तु गुलिकाखोलपदे इत्थं व्याख्याते - " जत्थ य पव्वयकोट्टासु पंडुरंगादी पुज्जंति संजयाण मे पडिणीया होजा तत्थ गुलियति वक्कलाणि घेप्पंति । खोलति सीसखोलाती परिसं वेढियव्वं । जहा न भज्जइ लोयहयं सीसं ससरक्खण्ट्ठाए वा ।
श्रथैषामुपकरणानां ग्रहणं करोति ततः-एकेकम्मि य ठाणे, चउरो मासा हवंति ऽणुग्घाता । आणाइगो व दोसा, विराहसा संजमायाए । ७५४ ॥ एकैकस्मिन् स्थाने एकैकस्योपकरणस्य ग्रहणे इत्यर्थः च त्वारो मासा अनुद्धाता - गुरवो भवन्ति, श्राशादयश्च दोषाः, विराधना संयमात्मविषया।
अमुमेवार्थ स्पष्टतरमाहएमाइअगागपदोस रक्खणडा अगेद गुरुगा। अणुले निग्गमओ, पच्छा सत्तस्स सउसे ।।७५५ ।। एवमादीनामुपकरणानामनागतमेव संयमात्मविराधनादिरक्षणार्थ ग्रहणं कर्तव्यम् । अथ न गृह्णाति ततः प्रत्येकं चस्वारों गुरवः । गनमुपकरणद्वारम अथ पूर्वप्रत्युपेक्षतेसा चैन गन्तव्यमिति व्याख्याति अणुले इत्यादि अनु कूलं चन्द्रबलं ताराबलं वा यदा सूरीणां भवति तदा निमका प्रस्थान क्रियते, निर्गताश्चोपाधयायात् सन प्राप्नुवन्ति तावश्वात्मनैव कुशलं गृह्णन्ति सार्धं प्राप्तास्तुसाधे सउनेन शकनेन ।
'
इदमेव सविशेषमाह
,
अप्पत्ताण निमित्तं, पत्ता सत्यम्मि तिनि परिसा उ । सुद्धेत्ति पत्ताणं, श्रद्धाणे भिक्खपडिसेहो || ७५६ ॥ साथै अप्राप्तानां निमिनेशन भवनि प्राप्तानां तु यः सार्धस्य यथा कुलसंपतानामपि भवति । साथै च प्राप्ताः सन्तस्तिस्रः परिषदः कुर्वन्ति । तद्यथासिहपरिषद, मृगपरिषदम नृपभपरिषद तथा सर्वशुद्धो निर्दोष इति कृत्वा स्थिताः परं यदा अध्वनि अटवीं प्राप्ता
For Private & Personal Use Only
www.jainelibrary.org