________________
राइभोयण अभिधानराजेन्द्रः।
राइभोयण पा दुरधिसहे अवसौन्दर्यलक्षणे भनचतुष्केनाऽपि ग्रहणं | दर्शनविशुद्धिः कारणीया, गोविन्दनियुक्तिरादिशब्दात्-भगाकर्त्तव्यम्।
दितस्वार्थे प्रवृत्तिं गच्छेत् शास्त्राणि तदर्थस्तत्प्रयोजनं तेन एमेव उत्तिमद्वे, चंदगवेझ सरिसे भवे भंगा। प्रमाणशास्त्रकुशलानामाचार्याणां समीपे गच्छेत् ॥ उभयपगासे पढमो, आदीयंते असच्चतमो ॥ ७३६ ॥
अथ चारित्रार्थमिति द्वारमाहचन्द्रको नाम-चक्राष्टकोपरिवर्तिन्याः पुत्तलिकाया वामा- पडिकुट्ठदेसकारण, गया उ तदुवरम्मि निति य चरणट्ठा। क्षिगोलकः तस्य वेधः-ताडनं तत्सदृशे तद्वद्विराधे उत्तमार्थे अनशने प्रतिपन्ने सति यदि कदाचिदसमाधिरुत्पद्यते तदा
असिवाई व भविस्सइ, भूते व वयंति परदेसं ॥ ७४१ ॥ स नमस्कारं नाराधयिष्यति असमाधिमृत्युना वा मा म्रि
सिन्धुदेशप्रभृतिको योऽसंयमविषयः स भगवता प्रतिक्रुष्टो यतामिति कृत्वा चत्वारोऽपि भङ्गाः प्रयोक्तव्याः । तत्र च
न तत्र विहर्त्तव्यम् , परं तं प्रतिषिद्धदेशमशिवादिभिः कारप्रथमो भङ्ग उभयप्रकाशो , द्वितीयो भङ्गः श्रादौ प्रकाशवान्
गगताः, ततो यदा तेषां कारणानामुपरमः परिसमाप्तिर्भवति अन्ते तमस्वान् , तृतीयोऽन्ते प्रकाशवान् , चतुर्थों भङ्गः
तदा चारित्रार्थ ततोऽसंयमविषयान्निर्गच्छति निर्गस्य च स. सर्वत उभयथाऽपि मतो युक्तो रात्रौ गृहीत्वा रात्रौ चैव भो
यमविषयं गच्छन्ति । यद्वा-तत्र क्षेत्रे वसतां निमित्तबलेन गभावादिति ॥
शातं यथा अशिवादिकमत्र भविष्यति । अथवा-भूतमापन्नअथाध्वद्वारं सविस्तरं व्याचिख्यासुराह
मत्राशिवादि अतः परदेश व्रजन्ति, एवमादिभिः कारणरध्वा
गन्तव्यतया निश्चित्य गच्छोपग्रहकरमिदमुपकरणं गृह्णन्ति । श्रद्धाणम्मि व होजा, भंगा चउरो उ तं न कप्पई उ । दुविहा उ होंति उदरा,पोट्टे तह धन्नभाणा य ॥७३७॥
चम्माइलोहगहणे, नंदीभाणे य धम्मकर (णे य) यस्स । अध्वनि वा वर्तमानानां चत्वारोऽपि भङ्गाः भवेयुः। परंतम
परउत्थियउवगरणे, गुलियाओ खोलमाईणि ।। ७४२॥ ध्वानं गन्तुमूर्ध्वरे न कल्पते ते च दरा द्विविधाः, तद्यथा-पो- एक्कम्मि य ठाणे, चउरो मासा हवंतिऽणुग्धाया । दृदरा,धान्यभाजनदराश्च । पोट्ट सुन्दरं तद्भवा दरा पोहदराः, | आणादियो य दोसा, विराहणा संजमाई य ।। ७४३ ॥ धान्यभाजनानि कटपल्यादयः तान्येव दराधान्यभाजनदराः।
चर्मशब्देन चर्ममयं तलिकायुपकरणं गृह्यते आदिशऊर्ध्वं यत्र पूर्यन्ते तत्तूचंदरमुच्यते।
ब्दात् सिक्थकादिपरिग्रहः । लोहग्रहणेन पिप्पलकादिलोहउद्धदरे य सुभिक्खे, अद्धाण-पवजणं तु दप्पेणं ।। मयोपकरणेन ग्रहणमध्वनि गच्छता कर्त्तव्यम् । नन्दीभाजनं लहुगा पुण सुद्धपए, जं वा आवजई जत्थ ॥ ७३८ ॥ धर्मकारकस्य, तया परतीथिकोपकरणं वक्ष्यमाणरूपं, तथा ऊर्ध्वदरमनन्तरोक्तं सुभिक्षम्-सुलभभैक्षम् , अथ चत्वारो गुलिका नाम-तुंबरवृक्षचूर्णगुटिका, खोला गोरसभाविभगाः ऊर्ध्वदरमपि सुभिक्षमपि१, ऊर्द्धदरमसुभिक्षम,सुभिक्षं ता नियमत एवमादीन्युपकरणानि ग्रहीतव्यानाति माथाद्वय नोर्ध्वदरम्शनोर्ध्वदरं न सुभिक्षम्४,अत्र द्वितीयचतुर्थभङ्गयो- समासार्थः ॥ रध्वगमनं कर्तव्यम् ,अथ प्रथमतृतीयभङ्गयोरध्वप्रतिपत्ति द
अथाऽस्या एवाद्यपदं व्याचिख्यासुः प्रतिद्वारगाथामाहपतः करोति तदा ऊर्ध्वपदेऽपि चत्वारो लघुकाः, यद्वा-यत्र संयमविराधनादिकमापद्यते तत्र तनिष्पन्नं न प्रायश्चित्तम् ।
तलिय पुडगा व खेल्लय,कोसग कत्ती य सिक्कए काए । प्रथमतृतीयभङ्गयोरप्येतैः कारणैर्न गन्तुं कल्पत इति । पिप्पलगइनारिय, नक्खच्चणि सत्थकोसे य ॥७४४॥ दर्शयति
नलिका-उपानहः, पुटकानि-खल्लकानिच, प्रतीताःकोशकोनाणट्ठ दसणट्ठा, चारिसट्ठवमाइ गंतव्वं ।
नखभङ्गरक्षार्थ यत्राङ्गल्यः प्रक्षिप्यन्ते, कृत्तिः-चर्म सिक्थकं उवगरणपुचपडिले-हिएण सत्येण गंतव्वं ॥ ७३६ ॥ प्रतीतं कायो नाम-कायोतिका, पिप्पलकः सूची प्रारिका शानार्थ दर्शनार्थ चारित्रार्थम् ,एवमादिभिः कारणैर्गन्तव्यम् ,
च प्रतीता, नखार्चनी-नखहरणिका, शस्त्रकोशः-शरवेधादिगच्छद्भिश्च तलिकादिकमुपकरणं ग्रहीतव्यम् , पूर्वप्रत्युपे
शस्त्रसमुदायः इति प्रतिद्वारगाथासंक्षेपार्थः । वृ०१ उ. ३ क्षितेन च सार्थेन सह गन्तव्यमिति नियुक्तिगाथासमासार्थः ।
प्रक० । (तलिय." ७४५ इत्यादि गाथा 'तलिया' शम्दे अथैनामेव व्याख्यानयति
चतुर्थभागे २१६६ पृष्ठे गता) सुगुरुकुलसदेसे वा, नाणे गहिए सति य सामत्थे । कोसग नहरक्खऽट्ठा, हिमाहिकंटाइपच्चखपुसादी । बच्चइ उ अन्नदेसे, दंसणजुत्ताइ अत्थो वा ॥ ७४० ।। कत्ती वि विकरणट्टा, विवित्त पुढवाइरक्खट्ठा ॥७४६।। शानम् आचारादिश्रुतं तद्यावत् गुरूणां समीपे सूत्रतोऽर्थ- श्रङ्गालीकोशो नखभङ्गरक्षार्थ गृह्यते, स च पादयोरङ्गाल्यो तश्च विद्यते तावति सम्पूर्णे गृहीते ततः स्वदेशे यदात्मीयं रङ्गष्ठके च प्रतिप्यते, तथा हिम-शीतम् , अहिकण्टको कुलं तत्र तदभावे परकुले वा गत्वा शेषश्रुतग्रहणं कर्त्तव्यम् । प्रतीतो, तदादिप्रत्ययाय रक्षणार्थम् खपुसा श्रादिशब्दादर्द्धअथ नास्ति स्वदेशे तथाविधः कोऽपि बहुश्रुत आचार्यस्त- जडिकादयश्च गृह्यन्ते । कृत्तिः-चर्म तत्प्रलम्बादि विकरणातोऽन्य देशं गच्छति , तत्रापि ये श्रासन्ने एकवाचनाचा- थै मा धूल्या लोलीभावमनुभूय मलिनानि भवन्त्विति कृत्वा र्यास्तेषां समीपे अवशिष्यमाणश्रुतं गृह्णाति, यदा च परि- 'विवित्तं ति' ते साधवः कदापि स्तेनैर्विविक्ता मुषिता भवेयुः पूर्णमपि विवक्षितयुगसम्भवि श्रुतं गृहीतं तदा यद्यात्मनः | ततो वस्त्राऽभावे कृत्ति प्रावृण्वन्ति, यत्र वा पृथिवीकायो भप्रतिभादिसामर्थ्य मास्ति ततो 'दसणजुत्ताह अत्थो वत्ति'| वति तत्र कृत्ति प्रस्तीर्य समुपविशन्ति, एवं पृथिवीकायरक्षा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org