________________
राइभोयण अभिधानराजेन्द्रः।
राइभोयण अतो यथाक्रम तासां व्याख्यानमाह
को दोसो को दोसो-त्ति भणंते लग्गई वितियठाणं । विइयादेसे भिक्खू, भणंति दु8 में कयं ति बोलिति । |
| अहवा अभिक्खगहणे, अहवा वत्थुस्स अइयारो।७३२। छल्ला वसमे छग्गुरु, छेदो मूलाइ जा चरिमं ॥७२७॥ अग्निचन्द्रोद्योतादिषु को दोष इत्युत्तरोत्तरप्रदानेन द्विती-- द्वितीयादेशो नाम द्वितीयो नौसंस्थितः प्रायश्चित्तप्रकार- यं प्रायश्चित्तस्थानं लगति-प्राप्नोति, अथवा-अभीक्षणस्तत्र तथैव भुक्त्वा गुरूणां निवेदिते भिक्षवो भणन्ति ग्रहणे पुनः पुनरासेवायाम् , अथवा-वस्तुन आचादुष्टमेव भवद्भिः कृतमिति, तश्च वचनं यदि ते बोलयन्ति । योपाध्यायादिरूपस्य योऽतिचारो रात्रिभक्तलक्षणं तन प्रतिपद्यन्ते तदा पदलघुकं, वृषभवचनातिक्रमे पदगुरु- स्मात् प्रायश्चित्तवृद्धिर्भवति, यत एवं प्रायश्चित्तजालम् अतो कम् , प्राचार्याणामतिक्रमे छेदः, कुलस्थविरस्याप्रमाणी
न कल्पते चतुर्विधमपि रात्रिभक्कम् । कारणसद्भावात् करणे मूलम् , गणस्थविरस्याप्रमाणने अनवस्थाप्यम् , स- |
पुनः कल्पते। स्थघिरस्यातिक्रमे पाराश्चिकम् , एवं मणिप्रकाशा
तान्येव कारणानि दर्शयतिदिष्वपि मन्तव्यम् , नवरं मणिप्रकाशे षड्गुरुकाद् , प्रदी- बिइयपयं गेलन्ने, पढमे बिइए य अणहियासम्मि । पप्रकाशे छेदात् , उद्दीप्ते मूलादारब्धम् , अभीषणसेवायां तु फिइ चंदगवज्झ, समाहिमरणं च अद्धाणे ॥ ७३३॥ सप्तभिवारैः पाराश्चिकम् । भावना प्रागेव कृता।
द्वितीयपदं नाम-यदिवा गृहीतं दिवा भक्तमित्यादि चतुतृतीया भाव्यते
भङ्गी प्रतिसेवनात्मकं तदागाढे ग्लानत्व आसेवितव्यम् । प्रथततियादेसे भोत्तूण, आगया नेव कस्सइ कहिंति ।। मद्वितीयपरीषहानुरतायां वा 'अपहियासम्मि त्ति' असतेसं ततो व सोचा, खिसंतह भिक्खुणो ते उ ॥७२८॥ हिष्णुतायां वा, चन्द्रकवेधं नाम अनशनं तदसमाधिमुपगततृतीयादेशे तृतीयायां नावि तथैव भुक्त्वा समागताः |
स्य स्फिटति न निर्वहतीति भावः । अप्राप्तस्य यथा समाधि सन्तो नैव कस्याऽपि कथयन्ति, नवरं भिक्षवस्तेषां परस्परं
मरणं भवति तथा चतुर्भङ्गयाऽपि यतितव्यम् , श्रध्वनि चसंलापं श्रुत्वा तैर्वा अन्यस्य कस्यापि श्रावकादेः कथितं
तुर्वपि भङ्गेषु ग्रहणं कर्तव्यमिति द्वारगाथासमासार्थः । ततो वा श्रुत्वा भिक्षवस्तान् कथयन्ति । अथ श्रवणानन्तरं
अथैनामेव विवरीपुर्लानत्वद्वारं व्याख्यानयतिखिंसन्ति खरण्टयन्तीत्यर्थः ।
पइदिणमलब्भमाणे, विसोहिसमइच्चिउं पढमभंगो। खररिटताश्च यद्यतिकामन्ति तत इयं प्रायश्चित्तवृद्धिः- दुल्लभदिवसंते वा, अहिमूलरुयाइK विइओ ।। ७३४ ।। भिक्खुणो अतिकमंते, छल्लहुगा वसभे होंति छग्गुरुगा। एमेव तइयभंगो, आइतमो अंतए पगासो उ। गुरुकुलगणसंघाइ-कमेइ छेदाइ जा चरिम ॥७२६ ॥ .दुहमओ वि अप्पगासो, एमेव य अंतिमो भंगो ॥७३५।। भिक्षूनतिक्रामन्ति पडलघुकाः गुरूणामतिक्रमे छेदः, कुल- यदा ग्लानस्य प्रतिदिन विशुद्धं भनपानं न लभ्यते, तदा स्यातिकमे मूलम् , गणस्याऽतिक्रमे अनवस्थाप्यम् , सङ्घ- पञ्चकपरिहाण्या विशोधिकादयो दोषास्तेषु प्रतिदिवसं ग्रस्याऽतिक्रमे पाराश्चिकम् ।
हीतव्यं यावश्चतुर्लघुकाः प्रायश्चित्तम् , यदा तदपि समतिकाअथ चतुर्थी नावमुपदर्शयति
न्तस्तदा प्रथमो भङ्गो भवति, रात्री परिवारस्य दिवा दातभिक्खू वसभायरिए, वयणं गच्छस्स कुलगणे संघे।। व्यमित्यर्थः । तथा-दुर्लभं-ग्लानप्रायोग्यमशनादि द्रव्यम्, तश गुरुगादतिकमते, जा सपदं चउत्थ आदेसे ॥ ७३०।। गृहीन्या यावत्प्रतिश्रयमागच्छति तावदस्तमुपगतः सविता ज्योत्स्नाप्रकाशादिषु भुक्त्वा गुरूणामालोचिता भिक्षुभि- अतो दिया गृहीत्वा रात्रौ ग्लानस्य दातव्यम् ,अथवा-कश्चिमोदिता यद्यावृत्तास्ततश्चतुर्गुरुकाः, अथ भिक्षूणां वचनम
हिवसान्तेष्वहिना सण खाद्यत,शलरुग्वा कस्यापि तदानीमन्ति ततोऽपि चतुर्गुस , वृषभाणां वचनमति- मुद्भवेत् आदिग्रहणाद्-विपविचिकादिकादिष्वागाढेषु सकामतः षड्लघुकाः प्राचार्यानतिकामतः षड्गुरुकाः, गच्छ- | मुत्पन्नेषु सर्पडकाद्युपशमनलब्धप्रत्ययमगदाद्योषधमानीय या. ममन्यमानस्य वेदः, कुलमप्रमाणीकुर्वतो मूलम् , गणमप्र- वहीयते तावदस्तं गतो रविः, अतो रात्रावपि दातव्यम् । माणतोऽनवस्थाप्यम् , सावं व्यतिक्रामतः स्वपदं पाराश्चिकम् ।। एष द्वितीयो भतः । एवमेव तृतीयो भङ्गो चक्रव्यः । यानि अभीक्षणसेषायामपि प्रथमे द्वितीये च वारे चतुर्गुरुकं तृ- प्रथमद्वितीयभन्योः कारणानि तानि तृतीयभङ्गेऽपि भवन्तीतीयादिष्वष्टमान्तेषु वारेषु षड्लयुकादि पाराश्चिकान्तम् ,
ति भावः। अत्र च भने आदौ तमोऽन्धकारंगत्रिपदमित्यर्थः। एष चतुर्थ श्रादेशः-चतुर्थी नौः।
अन्ते च प्रकाशादि वा पदम्। अन्तिमश्चतुर्थी भक्तः। सोऽप्ये अथ पूर्वोक्तानेव प्रायश्चित्तवृद्धिहेतून संदर्शयति
वमेव अहिदशदावागाढकारणे प्रतिसेवितव्यः, नवरमसी पेच्छध उ अणायारं, रतिं भुत्तं न कस्सइ कर्हिति ।
द्विधाऽप्ययं प्रकाशो मन्तव्य इति । गतं ग्लानद्वारम् ।
अथ प्रथमद्वितीयासहिष्णुपदानि ध्याचष्टेएवं एकेकनिवे-दणेण वुड्डी उ पच्छित्ते ॥ ७३१ ॥ पश्यताममीषामनाचारं यदेवं रात्रौ भुक्त्या न कस्याऽ
पढमवितियाउरस्स, असहस्स हवेज अहव जुगलस्स। पि कथयन्ति , एवं भिक्षुभिः खरण्टिता यदि नावर्त्तन्ते
कालम्मि दुरहियासे, भंगचउक्केण गहणं तु ।। ७३६ ।। ततो भिक्षवो वृषभाणां कथयन्ति । वृषभा गुरूणां, गुरवोऽ
प्रथमः जुधापरीपहो, द्वितीयः पिपासापरीषहस्ताभ्यामा पि कस्येत्यादि,एवमेकैकस्य वृषभादिनिवेदितेन प्रायश्चित्त- तुरस्य असहिष्णोर्वा स्थूलभद्रम्वामिलघुभ्रातृश्रीयकस्य वृद्धिर्भवति ।
कल्पस्य युगलं बालवृद्धरूपं तस्य वा असहिष्णोः काले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org