________________
राइभोयण अभिधानराजेन्द्रः।
राइभोयण कृतं तत्कार्य स्वस्थाने त्रिकं कुलगणसंघलक्षण न बोल- रुच्यते । एकैकस्यां च नावि हे द्वे प्रायश्चिने भवतः, यतिः न व्यतिक्रामतीत्यर्थः। किमुक्तं भवति-कुलस्थविरेण तद्यथा-दक्षिणपार्श्ववर्तिनी वामपार्श्ववर्तिनी, च । तकृतं कुलं नातिकामति, गणस्थविरेण कृतं गणो नातिकामति, तश्चतसृषु नौषु सर्वसंख्ययाऽष्टौ लता लभ्यन्ते, तथा चाड संघस्थविरेण कृतं संघो नातिकामति । 'हेनिला वि उवरिमे यौ सवाटका मन्तव्याः , यत आह चूर्णिकृत्-" अट्ठस नि ' अधस्तनाः कुलस्थविरास्तेऽप्युपरितनैर्गणस्थविरैश्च | घाड त्ति जोराहामणिपदीवुदित्तेसु मूलपरिच्छित्ता चत्तारो कृतं नातिकामन्ति, तथा गणस्थविरेभ्योऽधस्तना ये सं- तस्स इतो वि चत्तारि पच्छित्तलया उ ति सव्वे ते यतस्थविरास्तैः कृतं तद्गणस्थविरा नातिकामन्ति । उपरितना अट्ट संघाडगा । संघाड त्ति वा लय त्ति वा पगारो ति वा स्तु स्थविरा भक्तव्या-विकल्पयितव्याः, कथमिति चेद् ? एगटुं ति"। उच्यते-कुलस्थविरैररक्तद्विष्यत्कृतं तद्गणस्थविरा नान्यथा ___ अथ ज्योत्स्नादिविरहितं सामान्यतः प्रायश्चित्तमाहकुर्वन्ति, अथागमोक्तविधिमन्तरेण रक्तद्विष्टः कृतं ततस्तन्न सन्नातगागमणे, संखडि राप्रो य भोयणे मूलं । प्रमाणयन्ति । एवं गणस्थविरैरपि यदरनद्विष्टैः कृतं तत्संघस्थविरा नातिकामन्ति । अथ रक्तद्विष्टेः कृतं ततो न प्रमाण
बितिए अणवट्ठप्पो, ततियम्मि य होइ पारंची ॥७२३।। यन्ति । एवमेतेषु गुरुतरं प्रायश्चित्तम् ।
संज्ञातककुले आगमनं कृत्वा संखड्यां वा गत्वा रात्री अथद्वितीयतृतीयचतुर्थनौदर्शनार्थमाह
यदि भुङ्क्ते तदा मूलव्रतविराधनानिष्पन्नं मूलं नाम प्राय
श्चित्तम् । द्वितीयं वारं रात्रौ भुञ्जानस्य अनवस्थाप्यं, तृतीय चंदुञ्जोएँ को दोसो, अप्पप्पाणे य फासुये दब्बे।
वारं पाराश्चिकम् । अथवा-भिक्षोः रात्रौ भुञानस्य मूलम् , भिक्खूबसमायरिए, गच्छम्मि य अट्ठ संघाडा ॥७२२॥
द्वितीय उपाध्यायस्तस्यानवस्थाप्यम् , तृतीय आचार्यस्तस्य ज्योत्स्नाप्रकाशे भुक्त्वा समागत्य गुरूणामालोचयन्ति| रात्रौ भञानस्य पारातिकम। ततो भिक्षुभिः प्रतिनोदिता यदि सम्यगावर्तन्ते तत
अथ यदुक्तमल्पप्राण प्राशुकद्रव्ये को दोष एष श्चतुर्गुरुकमेव,अथ बुबते-चन्द्र द्योते को नाम दोषः ? को वा
इति तदेतत्परिहरन्नाहस्वल्पप्राणेऽवगाहिमादौ प्राशुके द्रव्ये?, एवं भणतां षड्
जइ वि य फासुगदव्यं, कुंथपणगाइ तह वि दुप्पस्सा । लघवः,ततो वृषभैरभिधीयन्ते, आर्या ! मा भिक्षुणामतिक्रम कुरुत,यद्यावर्तन्ते ततः पहलघुका एव, अथ वृषभानतिक्रम
पच्चक्खनाणिनो वि हु, राईभत्तं परिहरंति ॥ ७२४ ।। न्ति ततः षड्गुरुकाः,तत श्राचार्यैरभिहिताः यद्यावृत्तास्ततः
यद्यपि तत्प्राशुकद्रव्यमवगाहिमादि तथापि कुन्थुपनकापड़गुरुका एव, अनावृत्तानां छेदः, 'गच्छम्मि यति 'कुल- दय. आगन्तुकाः, तदुद्भवाश्च जन्तवो रात्री दुर्दर्शा भवन्ति । गणसंघा इह गच्छशब्देनोच्यन्ते । ततः कुलेन भणिता यदि
किश्च-येऽपि तावत्प्रत्यक्षज्ञानिनः केवलिप्रभृतयस्ते यद्यपिसमुपरतास्ततः छेद एव, अथ नोपरमन्ते ततो मूलम् । गणे- शानालोकेन तद्भवागन्तुकसत्त्वविरहितं भक्तपानं पश्यन्ति नाऽप्यभिहिता यद्यावृत्तास्ततो मूलम् , अथ नावृत्तास्ततो तथाऽपि रात्रिभक्तं पारहरन्ति मूलगुणविराधना मा भूदिति उनवस्थाप्यम् । ततः संघेनाऽभिहिता यपरमन्ते ततोऽनव- कृत्वा । स्थाव्यम् , अथ नोपरमन्ते ततः पाराश्चिकम् । एपा प्रायश्चि- अथ यदुक्तं चन्द्रप्रदीपादिप्रकाशे को दोष इति , तत्र सवृद्धिदक्षिणतः कर्नव्या। अभीक्षणसेवायां द्वितीयं वारं
परिहारमाहज्योत्स्नाप्रकाशे भुञ्जानम्य पड़लघुकम . सृतीयं वारं पड़गु- जइ वि य पिपीलियाई, दीसंति पईवजोइउज्जोए । रकम , चतुर्थ छेदः, पञ्चमं मूलम् , पष्ठमनवस्थाप्यम् . स
तह वि खलु अगाइ, मूलवयविराहणा जेणं ॥७२॥ मम पागश्चिकम, एषा वामतः स्थापयितव्या । एवमपि।
यद्यपि प्रदीपज्योतिपो रुपलक्षणत्वाच्चन्द्रस्योद्योते पिपीप्रदीपोद्दीनप्रकाशवपि भितुवृषभव्यतिक्रमनिष्पन्ना दक्षिण
लिकादयो जन्तयो दृश्यन्ते, तथाऽपि खलु-निश्चये श्रतोऽभीक्ष्णसेवानिप्पन्ना तु वामतो यथाक्रम प्रायश्चित्तवृद्धिः
नाचीणमिदं रात्रिभक्तम् । कुत इत्याह-मूलवतानां प्रास्थापनीया । पपा द्वितीया नौग्वमेव तृतीया कर्तव्याः नवरं
णातिपातव्रतानाम्-प्रागातिपाविरमणादीनां प्रागुनीतत्र ज्योत्स्नादिप्रकाशेषु भुक्त्वा न कस्याप्याचार्यादेः क-1
त्या विगधना येन रात्रिभक्केन भवति । अतो रात्रौ न भोथर्यान्त, किं नु भिक्षुप्रभृतयः तेषां परस्परं सलापं धुन्या
तव्यम् । अन्यस्माद्वा श्रावकादिमुपादाकार्य तान् प्रति नोदयन्ति.शेष
अथ ' गच्छम्मि यत्ति' पदं व्याच - सर्वमपि द्वितीयतो द्रष्टव्यम् । चतुर्थी पुनरियम्-भिन्नूणाम
गच्छगहणेण गच्छो, भणाइ अहवा कुलाइनो गच्छो । निकम चतुर्गक, वृषभाणामतिक्रमे पड़लघु, श्राचार्याणामनिकमे पइनर गच्छस्य साधुसमूहरूपस्यातिकमे छेदः, गच्छग्गहणे व कए, गहणं पुण गच्छवासीणं ॥७२६।। कुलस्यानिकमे मृलम् . गणस्याऽतिक्रमे अनवस्थाप्यम् . स- गच्छग्रहणन गच्छ:-साधुसमूहरूपस्त्रिरात्रिभक्तानघस्या तिक्रमे पागश्चिकम् . एपा दक्षिणतः प्रायश्चित्तवृ- सेवकान् भवति नोदयतानि मन्तव्यम् । यथा-चतुया नादिः, द्वितीया चाभीदरासेवा निप्पन्ना चतुर्गुरुकादारभ्य वि चतुर्थे पदे. अथवा-गच्छ ग्रहणेन कुलादिकं-कुलगणसमतभिवारैः पाश्चिकं यावत् वामतः स्थापनीया ' हुरूपो गन्छो नोदयनीति मन्तव्यम् , यथा-सास्वपि नौपु, गवं ज्योत्स्नायामुकम् । मणिप्रदीपोद्दीप्तेष्वपि यथाक्रम यद्वा-गच्छग्रहणे कृते गच्छवासिनां ग्रहणं विज्ञेयं , तेषापडलघु पइगुरुकच्छदनादी कृत्वा पागांचकान्तां दक्षिणतो। मेवेद प्रायश्चित्तानकुरम्ब न जिनकल्पिकादीनाम् । इह पूर्व वामतश्चैवमेव प्रायश्चित्तवृद्धिद्रष्टव्या । एण चतुर्थी नौ-] भाष्यकारेण प्रथमा नी परिस्पटमुपदर्शिता न द्वितीयादयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org