________________
राभोयण अभिधानराजेन्द्रः।
रामायण तस्तावश्चिरीभूतं, ग्लानी वा साधुरधुनोत्थितः शनैः शनैः | परित्यक्ता भवन्ति, सर्पश्वापदादिभिरात्मविराधनासद्भवात् समागच्छति, दुर्बलो वा स्वभावेनेव कश्चित् सोऽपिन शीघ्र तरमाद्विधिना प्रवेशव्यम् । गन्तुं शक्नोति, नदी वा पूरार्णा यावदपरिच्यते तावत्प्रती
तमेव विधिमाहक्ष्यमाणाः स्थिता यदा नदी यावत्परिन्हियते तावद्विलम्बो बाहि काऊण मिए, गीया पविसति पुंछणे घेत्तुं । लग्नः, प्रत्यनीका पन्थाः समंततो रुद्धः नतो यावदपरेण
देउलमभपरिभुत्ते, मग्गंति सजोइए चेव ॥८००॥ मार्गेणाऽऽगम्यते तावद् दूरतरं जातं, शैक्षो वा कश्चिदुत्पन्नः
मृगान बहिः कृत्वा-स्थापयित्वा प्रोञ्छनादि दारुदण्ड स पथि प्रतीक्षितः, अथवा-तस्य दिवा बजतः सागारिकः
कानि गृहीत्वा गीतार्थाः प्रविशन्ति, प्रविश्य च देवकुलससार्थो वा शनैः शनैरागच्छति, यद्वा-तं साथै प्रतीक्षमाणानां
भादीनि परिभुञ्जमानानि सयोगेनेव ज्योतिःसहितानि मार्गविकालः सञ्जातः। पतैः कारणेः प्रथमद्वितीयपौरुष्योः श्रादि.
यन्ति । अथ पूर्व कृतं ज्योतिस्तत्र न प्राप्यते ततस्तदानग्रहणानृतीयचतुर्योरपि पौशष्योन्तु-नैव प्राप्ताः भवेयुः ।
यन्ति श्रानाययन्ति वा समुच्चारादिभूमिकाः प्रत्युपेक्ष्य अर्थादापत्रं विकाल रात्री प्राप्ताः । ततश्च तदानीं प्राप्तस्तैर्वि
मृगानानयन्ति। धिना प्रवेष्टव्यं नाऽविधिना ।
परिभुजमाण असई, सुन्नागारे वसंति सारविए। यताह
अहणुब्बासिय सकवा-ड निन्चिले निश्चले चव।।८०१॥ अाइगमणे अविहीए, चउगुरुगा फुव्ववन्निया दोसा ।
परिभुज्यमाना वसतिन लभ्यते तदा शून्यागारम्-शून्यगृह पाणाइणो विराहण, नायव्या संजमायाए ॥ ७६६ ॥
गवेषयन्ति. तयाधुनोद्वासितं साम्प्रतमेयोद्वसीभूतं सकपाट यद्यविधिना अतिगमनं प्रवेशं कुर्वन्ति ततः चत्वारो गुरुकाः
कपाटयुक्तं निर्बिलम्-सपादिबिलरहितं निश्चलं-दृढं नयन्ति पूर्ववर्णिताश्च पदकायविराधनादयो दोषा अत्रावसातव्याः,
प्रकामम् । अत्र चतुर्भिः पदैः षोडश भगा भवन्ति । एषां च आशादयश्च दोषा, विराधना च संयमात्मविषया शातव्या ।
मध्ये यः प्रथमो भक्तः तदुपेते शून्यगृहे सारविते-प्रमार्जिते यत एवमतो विधिना प्रवेष्टव्यम् ।
वसन्ति । कः पुनर्विधिरित्यत आह
अत्र सर्वेषु गीतार्थेषु विधिमाहसव्वे वा गीयत्था, मीसा वा अजयणाएँ चउगुरुगा।
जइ नाऽऽणयंति जोई,गिहिणो तो गंतु अप्पणा आणे। आणाइणो विराहण, पुच्वं पविसंति गीयत्था।।७६७॥ कालोभयसंथारग, भूमीओ पेहए तेणं ॥ ८०२॥ ते साधवो यदि सर्वेऽपि गीतार्थास्ततः सर्व एव प्रविशन्ति,
यदि गृहिणः प्रेरिता अपि ज्योति नयन्ति तत आत्मतदा चतुर्गुरुकाः, प्राक्षादयो दोषाः, विराधना च संयमात्म
नाऽपि गत्वा पानयन्ति, ततस्तेन ज्योतिषा कालोभयसंसाविषया । का पुनर्यतना? इत्यत आह-पूर्व प्रथमं तावद् गीता
राणां भूमि प्रत्युपेक्षत, कालभूमि संस्तारकभूमि चेत्यर्थः । ः प्रविशन्ति, पश्चादगीतार्था इति संग्रहगाथासंक्षपार्थः । असई य पईवस्स, गोवालाकंबुदारदंडेणं । अथैनामेव विवृणोति
बिलपुंछणेण ढक्कण, मंतेण व जा पमायं तु ॥८०३।। जइ सव्वे गीयत्था, सव्वे पविसंति ते वसहिमेव ।। एमेव य भूमितिए, हरितादी खाणुकंटबिलमादी। विहि-अविहिए पवेसो,मीसे अविही य गुरुगा उ७ि६८।। दोसदुगवजणट्ठा, पेहिय इतरे पवेसंति ॥८०४॥ यदि ते साधवः सर्वे गीतार्थास्ततः सर्वेऽपि ते समकमेव प्र- अथ प्रदीपो न प्राप्यते यथा सर्वेषां गीतार्थानां विधिरुक्तविशन्ति, अथागीतार्थामिश्रास्ते ततो द्विधा प्रवेशो विधिना | स्तथा गीतार्थमिश्राणामप्येवमेव ज्ञातव्यः, नवरं तानगीअविधिना च । यद्यविधिना प्रविशन्ति ततश्चतुर्गुरुकाः अ- तार्थान् बहिः-स्थापयित्वा गीतार्थाः प्रविश्य भूमित्रिके विधिर्नाम-यद्यगीतार्थमिश्राः सर्वेऽपि प्रविशन्ति । संक्षायककालभूमिलक्षणे रहितबीजादीन् जन्तून् स्थाणुककः पुनस्तत्र दोषो भवतीत्युच्यते
एटकविलादींश्च प्रत्यपायान् दोषद्वयवर्जनार्थम्-संयमाविप्परिणामो अप्प-च्चो य दुक्खं व चोदणा होइ ।।
त्मविराधनालक्षणदोषद्वयपरिहाराऽर्थ प्रत्युपेक्ष्य इतरान् मृ
गान् वसतिं प्रवेशयन्ति। पुरतो जयणा करणं,प्रकरणे सव्वे वि खलु चत्ता ७६६।
ठाणासती य बाहि-तेणग दोच्चा व सव्वें पविसंति । यदि मृगाणां पुरतो ज्योतिरानयनादिकं वक्ष्यमाणां यतनां कुर्वन्ति ततस्तेषां विपरिणामो भवेत् , न वर्तते अग्निकाय
गुरुगा उ अजयणाए, विप्परिणामाइ ते चेव ।। ८.३॥ समारम्भं कर्तुमित्युपदिश्य सम्प्रति तमेव स्वयं समारभते ।
यदि बहु स्थानं नास्ति, यत्र मृगाः स्थाप्यन्ते 'तेणग दोश्चा अप्रत्ययोऽपि तेषामुपजायते; यथैतदलीकं तथा सर्वमध्यमी
वत्ति' स्तेनकभयं वा बहिर्वत्तते ततः सर्व एव प्रविशन्ति, पामेवंविधमिति, ततश्च प्रतिगमनादयो दोषाः। तथा तेषां |
प्रविष्टाश्च यदि यतनां न कुर्वन्ति ततश्चतुर्गुरुकाः त एव मृगाणां पश्चादग्निकायसबट्टादि कुर्वतामपरां वा सामा
विपरिणामाः-प्रत्यपायादयो दोषाः। चारी वितथामाचरतां दुःखनोदना भवति । तदा स्वयमे
अथ यतनामेव च वयं न जानीम इति प्रश्नावकाशमाशव अग्निकायसमारम्भं कृत्वा सम्प्रत्यस्मान् वारयत इत्यादिस
क्य तत्स्वरूपमाहम्मुखवल्गनतः सम्यक् शिक्षां न प्रतिपद्यन्ते इत्यर्थः। अथेत
अवगीयत्थविमिस्साणं,जयणे इमा तत्थ अंधकारम्मि। दोषभयादेनांज्योतिर्यतनां न कुवन्ति,ततः सर्वेऽप्याचार्यादयः | आणणयोभोगेणं, अणागयं कोइ वारेइ ।। ८०६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org