________________
मंदक्ख
मंदक्ख मन्दाचन। मन्दं संकुचितमति यस्मात् अच्
लज्जायाम्, वाच० । वृ० ४ उ० । मंदग - मन्दक - न० । गेयभेदे, स्था० ४ ठा० ४ उ० । मंदगर - मन्दगति - स्त्री मन्दगमने, मन्दगमनोपेते त्रि०।
सू० प्र०१ पाहु० १ पाहु०पाहु० । मंदग्गिकढिय - मन्दाग्निक्यथित - त्रि० । मन्दमग्निना क्वथि से अत्यग्निना कथितं हि विरगन्धादि भवतीति मन्दाग्निक्वचितं गन्धेन विशिष्यते। विशे० । मंदधम्म- मन्दधर्म्म- पुं० । धर्मे मन्दो मन्दधर्मः । राजदन्ताssदिदर्शनात् धर्मशब्दस्य परनिपातः । संयमशिथिले व्य० ३३० ००। ( दुब्बलचारिय शब्दे चतुर्थभागे दुर' शब्दे चतुर्थभागे २५६३ पृष्ठे एष उदाहृतः ) मंदधी - मन्दधी - पुं० । स्त्री० । मन्दबुद्धौ, षो० ६ विष० । मंदपरिणाम–मन्दपरिणाम–पुं० । मन्दः परिणामः परिणति
।
र्यस्य । ईषल्लक्ष्यमाणस्वरूपे, श्राचा० १ श्रु० ३ ० १ उ० । मंदपुछ- मन्दपुष ० न्यूनभाग्ये आ०म० १ ०
-
( २६ ) अभिधानराजेन्द्रः ।
स०
श्न० । उत्त० ।
मंदबुद्धि - मन्दबुद्धि - ५० सद्बुद्धिविकले, पृ०१३०३ प्रक० पञ्चा० । ० म० । अल्पमतौ, पं० व० १ द्वार । मन्दबुद्धिश्च मिथ्यात्वोदयात् । प्रश्न० १ श्रश्र० द्वार । मंदभग्ग- मन्दभाग्य - क्रि० न्यूनभाग्ये आ० ४ ० उ
1
9
Jain Education International
"
मंदर
गाथापूर्वाने भावमङ्गलमभिहितं पचार्थेन तु पेक्षा पूर्वकारिप्रवृत्यर्थं प्रयोजना 55 विषयमिति।"उ कार्यज्ञातसम्बन्ध, धोता प्रवर्त्तते । शाखाSS. दौ तेन वक्तव्यः, सम्बन्धः स प्रयोजनः ॥ १ ॥ " तत्र सूत्रकृतस्येत्याभिधेषपदम् निर्युकं कीर्त्तयिष्ये इति प्रयोजनपदम् प्रयोजनयोजनं तु मोक्षावाति । सम्बन्धस्तु प्रयो जनपदानुमेय इति पृथक् नोक्तः । तदुक्तम्- " शास्त्रं प्रयोजनं चेति, संबन्धस्याऽऽश्रयावुभौ । तदुक्त्यन्तर्गतस्तस्माद्भि नो नोक्तः प्रयोजनात् ॥ १ ॥ " इति समुदायार्थः । अधुनाऽवयवार्थः कच्यते तत्र तीर्थ तीर्थे द्रव्यभावभेदाद् द्विधा, तत्रापि द्रव्यतीर्थ नयादेः समुत्तरसमार्गः भावतीर्थं तु सम्यग्दर्शनशानचारित्राणि, संसारार्णवादुत्तारकत्वात् तदाधारी वा सक्ष्यः प्रथमगणधरो बातत्करणशीलास्तीर्थङ्करास्तान् नत्वेति क्रिया । तत्राऽन्येषामपि तीर्थकरयसम्भवे तव्यदार्थमाह-जिनवरानिति रा गद्वेष प्रोहजितो जिनाः, एवम्भूताश्च सामान्य केवलिनो ऽपि भवन्ति तद्व्यवच्छेदार्थमाह-वराः प्रधानाश्चतुशिरतिशषसमन्वितत्वेन ताम्रत्वेति एतेषां च नमस्कारकर
मनुज
नात्यन्तधीरो मन्दमनाः । भीरौ, हस्तिभेदे, पुरुषभेदे च । पुं० ।
स्था० ४ ठा० २ उ० ।
मंदमइ - मन्दमति - त्रि० । अल्पमतौ, सूत्र० । “ये मय्यवशां व्यधुरिद्धबोधा, जानन्ति ते किञ्चन तानपास्य । मत्तोऽपि यो मन्दमतिस्तथाऽर्थी, तस्योपकाराय ममेयःपसइसारान्तर्गतेनाऽसुमता ऽवाच्याऽतिदुर्लभ सुकुलोत्पत्तिसमग्रेन्द्रियसमाग्र्याद्युपेतेनाऽर्हद्दर्शनमशेषकर्मो- मंदमण-मन्दमनस् - त्रि० । मन्दं मन्दस्येव वा मनो यस्य सः चितवे यतितव्यम् कर्मोच्छेदश्च सम्यग्विषेयपेोऽ सावव्याप्तोपदेशमन्तरेण न भवति तथात्यन्तिकाहोश्रक्षयात्, स चार्हश्नेव, अतस्तत्प्रणीताऽऽगमपरिज्ञाने यत्नो मंदया - मन्दता - स्त्री० । मन्दस्य भावः तल् । कायजडताविधेयः आगमश्ध द्वादशाङ्गाऽऽदिरूपः सोऽप्यार्यरक्षितमिश्ररैवंयुगीन पुरुषानुग्रहबुद्धया चरणकरणद्रव्यधर्मकथागणितानुयोगभेदाचतुर्धा व्यवस्थापितः, तत्राऽधारा पर रणप्राधान्येन व्याख्यातम् अधुनाऽऽवसराऽऽयातं द्रव्यप्राधान्येन सूत्रकृताऽयं द्वितीयव्याख्यातुमारभ्यते इति । ननु चार्थस्य शासनाच्छास्त्रमिदं शास्त्रस्य चापत्योपया त्यर्थमादिमले तथा स्थिरपरिचयार्थ मध्यमले शिष्याम शिष्याविच्छेदार्थं चान्त्यमङ्गलमुपादेयं तथेह नोपलभ्यते । सत्यमेतत्, मङ्गलं हीष्टदेवतानमस्काराऽऽदिरूपम्, अस्य च प्रऐता सर्वज्ञः, तस्य चापरनमस्कार्याभावाद् मङ्गलकरले प्रयोजनाभावाच न मङ्गलानिधानम्, गणधराणामपि तीर्थका नुवादित्वान्मङ्गलाकरणम्, अस्मदाद्यपेक्षया तु सर्वमेव शामंङ्गलम्।
याम्, अलसतायाम्, पा० । मंदर-मन्दर-पुं० [मेरी नि००१ ३० । प्रा० ति० ।
स० । नि० । प्रश्न० । जं० रा० । “ दो मंदरा । " स्था० २ ठा० ३ उ० । मेरौ, जं० ।
1
सम्प्रति महाविदेहवर्षस्य पूर्वापरविभागकारिणं मेरुं पृ
च्छन्नाह
अथवा नियुक्तिकार एवात्र भावमङ्गलमभिधातुकाम ग्रहतित्थवरे व जिरावरे, सुकरे गहरे व मिऊथं । सूयगडस्स भगवचो, सिन्दुति कित्तइस्लामि ॥ १ ॥
मागमार्थोपदेष्टृत्वेनोपकारित्वात् विशिष्टविशेषणोपादानं च शास्त्रस्य गौरवाssधानार्थ, शास्तुः प्राधान्येन हि शात्रस्यापि प्राधान्यं भवतीति भावः । श्रर्थास्य सूचनात्सूत्रं तत्करणशीलाः सूत्रकारास्ते व स्वयंयुद्धादयोऽपि भय न्तीत्यत आह- गणधराः, तांश्च नत्वेति, सामान्याऽऽचार्याणां गणत्वेऽपि तीर्थकरनमस्कारानन्तरोपादानाङ्गौतमाऽऽदय एवेह विवक्षिताः । प्रथमश्चकारः सिद्धाऽऽद्युपलक्षणार्थ:, द्वितीयः समुचिती त्याप्रत्यवस्य क्रियान्तरसव्यपेक्षत्वातामाह - स्वपरसमयसूचनं कृतमनेनेति सूत्रकृतस्तस्य म हार्थवत्त्वाद्भगवांस्तस्य श्रनेन च सर्वक्षप्रणीतत्वमावेदितं भवति । सूत्र० १० १ ० १ उ० ।
"
कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे मंदरे शामं पच्चए पते । गोयमा ! उत्तरकुराए दक्खिणं देवकुराए उत्तरेणं पुच्चविदेहस्स वासस्स पचच्छिमेणं अवरविदेहस्स वासस्स पुरच्छिमेणं जंबुदीवस्स दीवस्स बहुमज्झदेसभाए एत्थ णं जंबुद्दीवे दीवे मंदरे ग्रामं पच्च पद्मने ।
( कहि णमित्यादि) प्रश्नः प्राग्वत् । उत्तरसूत्रे गौ
For Private & Personal Use Only
www.jainelibrary.org