________________
मंदर
(२७) मंदर
श्रभिधानराजेन्द्रः। तम ! उत्तरकुरूणां दक्षिणस्यां देवकुरूणामुत्तरस्यां पूर्व- परिक्षेपेण, अथाऽऽद्यपरिधिगणितं मूले विष्कम्भस्य सविदेहस्य वर्षस्य पश्चिमायां पश्चिममहाविदेहस्य वर्षस्य च्छेदत्वाद्विषममिति दर्श्यते-मूले च विष्कम्भो दशयोजनसपूर्वस्यां जम्बूद्वीपस्य द्वीपस्य बहुमध्यदेशभागे अत्रान्तरे हस्राणि नवत्यधिकानि दश चैकादश भागा योजनस्य १००१०जम्बूद्वीपे द्वीपे मन्दरो नाम पर्वतः प्रज्ञप्तः ।
* तत्र योजनराशावेकादशभागकरणार्थमेकादशभिर्गुणिते ऊर्द्धमुश्चत्वम्
उपरितनदशभागक्षेपे च जाता एकादश भागा लक्षमेणवणउति जोत्रणसहस्साई उड्ढे उच्चत्तेणं एगं जोअण
कमेकादश च सहस्राणि १११००० ततोऽस्य राशेर्वर्गकरणे
जातम्-एकको विकस्त्रिको द्विकः एककः षद् च शूमहस्सं उव्वेहेणं ।
न्यानि १२३२१०००००० ततोऽस्य दशभिर्गुणने जातानि सप्तनवनवतियोजनसहस्राणि ऊोच्चत्वेन एकं योजनसह- शून्यानि १२३२१००००००० अथाऽस्य वर्गमूलाऽऽनयने लसमुद्वेधेन सर्वाग्रेण पूर्ण लक्षमित्यर्थः, वर माणचूलास- ब्धस्त्रिकः पञ्चक एककः शून्यमेकको द्विकः ३५१०१२, अकानि चत्वारिंशद्योजनानि त्वधिकानि , उच्छ्यचतुर्थाशो थास्य योजनकरणार्थ ११ भागः लब्धं योजन ३१६१०, भूम्यवगाहस्तु मेरुवर्जपर्वतेषु शेय इति।
अंश २, शेषम् ५७५८५६ । ७०२०२४, अर्द्धाभ्यधिकत्वाद्रपेदउद्वेधविष्कम्भौ
ते अंशाः३, समभूतलगतपरिधावपि ३१६२२, योजनानि -
वशिष्टांशानामर्द्धाभ्यधिकत्वाद्रपे दत्ते प्रयोविंशतिर्योजनानि, मृले दसजोयणसहस्साई णवई च जोषणाई दस
शिखरपरिधौ चार्द्धतो न्यूनत्वादशानां सूत्र किश्चिदधिकत्वं य एगारसभाए जोअणस्स विक्खंभेणं धरणिश्रले
न्यवेदि, अत एव मूले विस्तीर्णो मध्ये संक्षिप्तः उपरि तनुकः दसजोअणसहस्सई विक्खंभेणं तयणंतरं च णं मायाए ऊर्दू मेखलाद्वयाविवक्षया उदस्तगोपुच्छाऽऽकारेण संस्थितः मायाए परिहायमाणे परिहायमाणे उवरितले एगं जोअण
सर्वाऽऽत्मना रत्नमयः, इदं च प्रायोवचनम् , अन्यथा-काण्डसहस्सं विक्खंभेणं ।
त्रयविवेचने श्राद्यकाण्डस्य पृथ्व्युपलशर्करावज्रमयत्वं तृती
यकारडे जाम्बूनदमयत्वं च भणिष्यमाणं विरुणद्धि, शेष मूले-कन्दे दश योजनसहस्राणि नवतिं च योजनानि दश
प्राग्वत्। चैकादश भागान योजनस्य विष्कम्भेन १००६० अंशाः १०, एकादशरूपेण छेदेन क्रमादपचीयमानविष्कम्भोऽसौ धर
अथात्र पनवरवेदिकाऽऽद्याहणीतले समे भागे दशयोजनसहस्राणि विष्कम्मेन मूल- से णं एगाए पउमवरवेइआए एगेण य वसंडेणं सतो योजनसहनमूर्दध्वगमने मूलगतानि नवतियोज
यो समता संपरिक्खित्ते वालो त्ति । नानि दश च एकादश भागा योजनस्य तुघुटुरित्यर्थः, तदनन्तरं मात्रया मात्रया ऊर्द्धगमने उच्चत्वस्य यो
(से णं एगाए ) इत्यादि व्यक्तम् , अत्र चारोहेऽवरोहे जनैकादशांशवृद्धया विष्कम्भस्य योजनैकादशांशहानिस्तथो
च इष्टस्थाने विस्ताराऽऽदिकरणानि सूत्रेऽनुक्तान्यपि उत्तरचत्वैकादशयोजनवृया विष्कम्भैकयोजनहानिः, एवमेका
ग्रन्थे बहूपयोगानीति दर्श्यन्ते-तत्र कन्दादारोहे करणमिदम् दशयोजनशतवृया योजनशतहानिः, तथा एकादशयोजनस
ऊई गतस्य यत्र योजनाऽऽदौ विस्ताराजिज्ञासा तस्मिन् योहस्रवृद्ध्या योजनसहस्रहानिरित्येवंरूपेण परिमाणेन परिही.
जनाऽऽदिके एकादशभिभक्ते यल्लब्धं तस्मिन् कन्दविस्तारा
दपनीते यदवशिष्टं स तत्र प्रदेशे मेरुव्यासः । तथाहि-कन्दा. यमाणः परिहीयमाणः उपरितले शिरोभागे यत्र चूलिकाया उद्भवस्तत्र एकं योजनसहस्रं विष्कम्भेण, समभूतल
द्योजनलक्षमूर्द्ध गतस्ततो योजनलक्ष भियते तस्मिन्नेकादशतो नवनवतियोजनसहस्राण्यूध्वगमने पृथुत्वगतनवयो
भिभक्ते लब्धानि नवतिशतानि नवत्यधिकानि योजनानां दजनसहस्राणि तुत्रुटुरित्यर्थः।
श चैकादश भागा योजनस्य अस्मिन् कन्दव्यासात् दश योअथास्य परिधिः
जनसहस्राणि नवत्यधिकानि दश चैकादशभागा योजनस्येमले एकत्तीसं जोअणसहस्साई णव य दसुत्तरे जोअण-|
त्येवं परिमाणादपनीयते शेषं योजनसहस्रम् , एतावानत्र प्र
देशे मेरूपरितले व्यासः, अथवा-योजनसहनमारूढस्ततो सए तिमि अ एगारसभाए जोअणस्स परिक्खेवेणं - योजनसहने एकादशभिर्भक्ने लब्धानि नवतियोजनानि रणिअले एकत्तीसं जोअणसहस्साई छच्च तेवीसे जोअण- दश च एकादश भागा योजनस्य अस्मिन् पूर्वोकात् कन्द. सए परिक्खेवेणं उवरितले तिमि जोअणसहस्साई
व्यासाच्छोधिते शेष दश योजनसहस्राणि, एवमन्यत्रापि भा. एगं च वावढे जोत्रणसयं किंचिंविसेसाहिअं परिक्खेवेणं
व्यम् । अथ शिखरादवरोहे करणं, यथा मेरुशिखरादवपत्य मूले वित्थिरणे मज्झे संक्खित्ते उवरिं तणुए गोपुच्छ
यत्र योजनाऽऽदौ विष्कम्भजिज्ञासा तस्मिन् योजनाऽऽदिके
एकादशभिर्भक्ने यल्लब्धं तत्साहितं तत्र प्रदेशे मेरुव्यासमानं,यसंठाणसंठिए सव्वरयणामए अच्छे सण्हे त्ति ।
था शिखरायोजनलक्षमवतीर्णस्ततो लक्षे एकादशभिर्भक्ने मूले एकत्रिंशद्योजनसहस्राणि नव च शतानि दशो- लब्धानि नवतिशतानि नवत्यधिकानि दश चैकादश भागाः त्तराणिं त्रींश्चैकादशभागान् योजनस्य परिक्षेपण, धर-| अस्मिन् योजनसहस्रप्रक्षेपे जातानि १००६०-यान् कणीतले एकत्रिंशद्योजनसहस्राणि षट् च प्रयोविंशत्यधि- दे व्यासः । अथवा-शिखरानवनवतियोजनसहनाण्य कानि योजनशतानि परिक्षेपेण उपरितले त्रीणि योजनस- वतीर्णस्ततस्तेषामेकादशभिर्भागे हते लब्धानि नवसहस्रा. हस्राणि पकं च द्वाषष्ट्यधिकं योजनशतं किश्चिद्विशेषाधिकं णि तानि सहस्रसहितानि जातानि दशसहस्राणि पतावान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org