________________
( २५) मंताजोग अमिधानराजेन्द्रः।
मंदकुमारय मंताजोग-मन्त्रयोग-पुं० । मन्त्राणां योगो व्यापारो मन्त्रयो- धुं वा आसोत्थमंथु वा अरणयर वा तहप्पगार मंथुजायं।"
गः । मन्त्रव्यापारे, मन्त्रश्च योगश्च तथाविधद्रव्यसंयोगो| श्राचा०२ थु०१ चू०१ १०८ उ० । मन्त्रयोगः । मन्त्रसहिते द्रव्यसंयोगे च । “ मंताजोगं | मंद-मन्द-त्रि० । मदि-अच् । जडे, मूर्खे, सूत्र०१ श्रु०१० काउं।" ग०२ अधि०।।
१ उ० । रा० । “तत्थ मंदा विसीयति ।" सूत्र० १ श्रु० ३१० मंताणुप्रोग-मन्त्रानुयोग-पुं०। चेटकाऽऽदिमन्त्रसाधनाभि- १ उ० । उत्त। अशे,सद्बुद्धिरहिते,मन्दः सदसद्विवेकाम्पटुः। धायके पापशास्त्रे, स०२६ सम।।
सूत्र०१N०११०२ उ०।दश। श्राचा ग०। मन्दाक्षा
नावरणीयनावष्टब्धा इति । सूत्र०१श्र०३०१ उ० श्रमंताहिराय-मन्त्राधिराज-पुं० । हिमाचलस्थे जायापार्श्वे,
लसे, पृ०१ उ०३ प्रक० । पा०। अशक्त, सूत्र०१ श्रु०३० हिमाचले जायापार्थे मन्त्राधिराजः श्रीस्फुलिङ्गः । ती०
१ उ० । अल्पसत्त्वे, सूत्र०१ थु० ३ १०१ उ० । “मन्दा जड़ा ४३ कल्प।
लघुप्रकृतयः।" सूत्र. १ श्रु० ३ ० १ उ० । अल्पे, उत्त०१८ मंति (ण)-मन्त्रिण-पुं० । मन्त्रयते णिनिः । राज्याधि-|
श्र० । पं० २० । मृदौ, अभाग्ये, रोगिणि, स्वतन्त्रे, खले,वाठायके अमात्ये, कल्प० १ अधि०३ क्षण । श्रा०म० । औ० ।
च० । मन्द इव मन्दः । मिथ्यात्वमहारोगग्रस्ते च । उत्त० रा।"अप्रवृत्तिगतं भूपं, छन्दोवृत्त्या स्तुवन्ति ये । लक्ष्मीह-
८०। तिकृतोपायाः, शत्रवस्ते न मन्त्रिणः ॥१॥" सङ्घा०१ अधिक १ प्रत्ता।
सो खलु सोचो मंदो, मंदो पुण दव्वभावेणं । (६०)। मंतिपरिसा-मन्त्रिपरिषद-स्त्री० । राशो राहस्यिकायां पर्षदि,
अथ मन्द इति कोऽर्थः ?, इत्याह-मन्दः पुनद्रव्यभावेन बृ०१ उ०१ प्रक०। ('परिसा' शब्दे पञ्चमभागे ६५१ पृष्ठे
द्रव्यतो भावतश्च मन्दो भवतीत्यर्थः। विवृतिः)
एकेक पुण उवचऍ,अवचयम्मि भावे उ अवचए पगतं। मंतिय-मान्त्रिक-पुं० । मन्त्रज्ञातरि, उत्त०१०।
तलिना वुड्डी सेट्ठा, उभयमो केइ इच्छंति ॥ ७०६॥ मंतु-मन्तु-पुं० । मन-कु-तुट् च । अपराधे, मनुष्ये, प्रजापतौ,
द्रव्यमन्दो, भावमन्दश्च । एकैकः पुनर्द्विधा-उपचये,अपचवाच० । क्रोधे च । “किं पुण मंतुप्पहरणेसु ।” मंतुप्पहरणा ये च । अत्रोपचयद्रव्यमन्दो नाम-यः परिस्थूरतरशरीरतया कोहप्पहरणा ऋषयः । नि. चू०२ उ० ।
गमनाऽऽदिव्यापारं कर्तुं न शक्नोति, अपचयद्रव्यमन्दस्तु मंथ-मन्थ-पुं० । मन्थ-करणे घञ् । द्रव्यतो दधिमन्थनदण्डे, यः कृशशरीरतया कमपि प्रयासं न कर्तुमाचष्टे , उभावतः कौकुचिकाऽऽदिके कल्पपरिमन्थौ, स्था० । इह |
पचयभावमन्दः पुनर्यो बुद्धरुपचयेन यतस्ततः कर्तुं नोत्सच मन्थो द्विधा-द्रव्यतो, भावतश्च । यत श्राह-“द
हते । अपचयभावमन्दस्तु यो निजसहजबुद्धेरभावेनान्यदीव्वम्मि मंथवो खलु, तेणा मंथिजए जहा दहियं । द-|
याया बुद्धेरनुपर्जावनेन हितप्रवृत्तिनिवृत्ति न कर्तुमीशः स हितुल्लो खलु कप्पो, मंथिजइ कुक्कुयाईहि ॥१॥" स्था०
बुद्धेरपचयेन भावतो मन्दत्वादपचयभावमन्दः । अत्र चाs ६ ठा० । मन्थ इव मन्थः, केवलिना समुद्धातसमये दक्षिणो
नेनैव भावतोऽपचयमन्देन प्रकृतं, शेषास्तु शिष्यमतिविकात्तरदिग्वयप्रसारणात् लोकान्तप्रापिणि, मन्थवत् क्रियमा
शनार्थ प्ररूपिताः । अथवा-तलिना-सूदमा- कुशाग्रीया बुणे जीवप्रदेशसधाते च । स्था० ६ ठा० । श्रा० म०। सक्नुभिः
द्धिः श्रेष्ठा ततः सा सूक्ष्मतन्तुव्यूतपटीवदन्तःसारवत्वेनोसर्पिषाभ्यक्तः,शीतवारिपरिप्लुतैः। नात्यच्छो नातिसान्द्रश्च,
पचितेति कृत्वा यः कुशाग्रीयमतिः स उपचयभावमन्दः, यमन्थ इत्यभिधीयते ॥१॥" इत्युक्त पेयभेदे, सूर्यो, अर्कवृक्ष, ने
स्तु परिस्थूरमतिः स बुद्धः स्थूलसूत्रतया स्थूलशाटिकात्रमले; किरणे च । भावे घञ् । अालोडनाऽऽदौ, वाच।
या इव अन्तर्निःसारतालक्षणमपचयमधिकृत्या पचयभावममंथणिया-मन्थनिका-स्त्री० । लघुमन्थनदण्डे, सूत्र. १ श्रु०१
न्दः, इत्यतः केचिदाचार्या उभयमपचयमन्दमिच्छन्ति ।
प्रथमव्याख्यानाऽपेक्षया निर्बुद्धिकं , द्वितीयव्याख्यानपक्षे अ०१ उ०।
तु परिस्थरबुद्धिकमपचयभावमन्दमत्र प्रस्तावे गृहन्तीति मंथर-मन्थर-न० । मन्थ-करच् । कोषे , फले , वाधे, भावः । वृ० १ उ० १ प्रक० । तृतीयायां दशायाम् , मन्धानदण्डे च । पुं० । वक्रे, नीचे , जडे , मन्दे , वाच।। स्त्री० । स्था० । उक्तं च-" तइयं च दसं पत्तो, आ'विलंबते' विलम्बितो दीर्घकालभावी। पञ्चा०६ विव० । कै| णुपुवाएँ जो नरो । समत्थो भुजिउं भोगे, जइ से कैय्या दास्याम् , स्त्री० । वाच०।
अत्थि घरे धुवे ॥ १ ॥” इति भोगोपार्जने तु मन्द इति मंथु-मन्थु-पुं । चूर्णे, प्राचा०२ श्रु० १ चू० १ ० ८ उ०।। भावना । स्था०१०ठा०। वदराऽऽदिचूर्ण,दश०५१०१ उ० प्रश्न उत्त० श्राचा। मान्द्य-न० । मन्दस्य भावः ष्यञ् । रोगे,मन्दतायां च । सूत्र० दध्नः सम्बन्धिन्यवयवविशेष, तद्पे विकृतिभेदे च । दध्नः स- १ श्रु०४०१ उ०।। म्बन्धीयो मन्थुः इति नाम्ना प्रसिद्धोऽवयवःस विकृतिरिति । मंदकुमारय-मन्दकुमारक-पुं० । उत्तानशये बालके,प्रशाउबृ०१ उ०२ प्रक०।
त्तानशयायां बालिकायाम्, स्त्री० । “मंदकुमारए वा मंदकुमा मंथुजाय-मन्थुजात-न० । चूर्णमात्रे, “से जं पुण मंथुजायं
रिया घा।” मन्दकुमारक उत्ताशयो बालको, मन्दकुमारिजाणेज्जा । तं जहा-उंबरमंधुंवा, गरगोहमंडं घा, पिलाखुम- का उत्सामशया बालिका । प्रशा० ११ पद ।
पिलाखुमः/ रिया बायाबा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org