________________
( २५ ) अमिधानराजेन्द्रः।
मंताउं दिमन्त्रशास्त्रात्मके पापश्रुतभेदे, स्था० ठा।" एगे में- दपदं भवेत् , सङ्घाऽऽदिप्रयोजने मन्त्रोऽपि प्रयोक्तव्य इति ते अहिज्जति, पाणभूषविहेडिणो।" एके केचन पापोदया. भावार्थः । पिं०। मन्त्रानामिचारकानाथर्वणानिति । सूत्र० १ ध्रु०८ अ०। मनप्पहाण-मन्त्रप्रधान-कामन्त्रेण प्रधानः उत्तमः,मन्वो वा प्राचा
प्रधानमुत्तमं यस्य सः । मन्त्रेणोत्तमे,उत्तममयोपेतेच । रा०। मंतजंभग-मन्त्रजम्भक-पुं० । जृम्भकदेवभेदे, भ० १४ श०
मन्त्राश्च हरिणेगमष्यादिमन्धाः । औ०। उ01
मंतवाय मन्त्रबाद-पुं० । द्वासप्ततिकलाऽन्तर्गते कलाभेदे , मंतण-मन्त्रण-न० । गुप्तभाषणे,विचारणे च । प्राचा०२ श्रु०
कल्प.१ अधि० ७ क्षण । २०२० ३३०।
मंतराय-मन्त्रराज-पुं०। प्रधाने मन्त्रे, पो०८ विव०। मंतम्सास-मन्त्रन्यास-पुं० । मन्त्राणामङ्गेषु न्यासे , ध० २ अधिक।
मंतसत्थ-मन्त्रशास्त्र-०। जीवोद्धरणगारुडाऽऽदिके पापच
तभेदे, स्था० ६ ठा०। सूत्र। मंतदोस-मन्त्रदोष-पुं। उत्पादनादोषभेदे , यदा कार्मणं मोहनं यन्त्र मन्त्र साधयित्वा कृत्वा दवा आहाराऽऽदि.
मंतसाला-मन्त्रशाला-स्त्री० । मन्त्रगृहे, नि० चू० ८ उ० । के गृहाति तदा मन्त्रदोषस्त्रयोदशः। उत्त० २४ अ०। मंतसिद्ध मन्त्र सिद्ध-पुं० । सिद्धभेदे, श्रा०चू०११०। मतपय-मन्त्रपद-न । विद्याप्रमार्जनविधी, राजाऽऽदिगुप्त- साम्प्रतं मन्त्रसिद्ध सनिदर्शनमुपदर्शयतिभाषणे, "णणिव्यहे मंतपएण गोयं।" न राजाऽऽदिना सा- साहीणसवमंतो, बहुभंतो, वा पहाणमंतो वा। ई जन्तुजीवितोपमईकं मन्त्रं कुर्यात् । सूत्र. १ श्रु.
नेत्रो स मंतसिद्धो, खंमाऽऽगरिसो व सातिसमो ॥ १४ श्र।
स्वाधीनतर्वमन्त्रो बहुमन्त्रो वा प्रधानकमत्रो वायः स मंतपिंड-मन्त्रपिएड-पुं० । मन्त्रेणावाप्तः पिएडो मन्त्रपिण्डः।।
मन्त्रसिद्धः, क इव स्तम्माऽऽकर्ष इव सातिशयः । एष गाउत्पादनादोषमेदे, श्राचा०१ श्रु. १ अ. उ० । ध०।
थाऽक्षरार्थः । श्रा० म०१०।। पश्चा। जीता पिं०। ( उदाहरणाऽऽदि मन्त्रपिण्डभोजने प्रायश्चित्तं च 'बिज्जामंतपिंड' शब्दे वक्ष्यते)
लक्ष्मीपुरं पुरं तस्मिन् , श्रीविलासो नराधिपः । संप्रति मन्त्रविषये मुरुण्डराजोपलक्षितपादलितोदा
शब्दाऽऽदिविषयाऽऽसक्तः, सततं विललास यः ॥ १॥ हरणमाह
दृश तेनान्यदा साध्वी, रूपातिशयशालिनी।
नागच्छन्त्यत्र रम्भाऽऽद्या, यल्लावएपजिताइव ॥२॥ जह जह पएसिणी जा-गुगम्मि पालित्तो भमाडेइ ।
तद्रपदर्शनाऽऽक्षिप्त-विक्षेपान्तापुरे स ताम् । तह तह सीसे वियणा, पणस्सइ मुरुंडरायस्स ॥४८॥
सदैव मिलितः सङ्घः, शासितुं तं महीपतिम् ॥ ३॥ प्रतिष्ठानपुरे मुरुएडो नाम राजा, पादलिता नाम सूर
राक्षः सौधाङ्गणे तस्य, महास्तम्भशतोद्धतः । यः, अन्यदा च मुरुण्डराजस्य बभूवातिशयेन शिरोवेव
सुधायाः प्रतिच्छन्दो, मण्डपः सौधमण्डनम् ॥४॥ ना, न केनाऽपि विद्यामन्त्राऽऽदिभिरुपशमयितुं शक्यते, तत आकारिता राक्षा पादलिप्ताः सूरयः, कृतास्तेषामा.
साधुश्चैको मन्त्रसिद्धः, सङ्घमध्येऽऽस्ति शक्तिमान् । गतानां महती प्रतिपत्तिः, कथित चाऽऽकारणकारण शि
पाचकर्ष स ताँस्तम्भान् , मन्त्रशक्त्या समण्डपान् ॥ ५॥ रोवेदनायाः, ततो यथा लोको न जानीते तथा मन्त्र क्या
उत्पेतुयोमिन सर्वे ते, स्तम्भाः सौधगतास्ततः । यद्भिः प्रावरणमध्ये निजदक्षिणजानुशिरसि पावतो नि गन्तुकामा इव तदा, जायन्ते स्म बालाचलाः ॥६॥ जदक्षिणहस्तप्रदेशिनी.यथा यथा भ्राम्यते तथा तथा राज्ञः कान्दिशीकस्तदा राजा, समागत्य कृताञ्जलिः । शिरोवेदना अपगच्छति , ततः क्रमेणापगता सकलाऽपि साध्वी तामर्पयामास, सधै चाक्षमयन मुहुः ॥ ७॥ श्रा० शिरोवेदना , जातोऽतिशयेन सूरीणामुपासकः, ततो विपुल
कार। भक्तपानाऽऽदिकं तेभ्यो दसवान ।
मैतसोय-मन्त्रशीच-म० विद्याशाऽऽचात्मके शौचभंदे, स्था० अत्र दोषानाह
५ ठा० ३ ०। पडिमंतथंभलाई, सो या अनोव से करिनाहि ।।
मंताइविहाण-मन्त्राऽऽदिविधान-न । मन्त्राऽऽदीना-मन्त्रपावाजीवियमाई, कम्मरणगारी भवे बीयं ॥ ४६॥
| विद्यामभृतीनां प्रतिवद्धस्वरूपाणां विधान-साधनषिधिः। मइह कथानके न कोऽपि दोषो जातः, पादलिप्तसूरीणां | बाऽऽदिसाधविधी, पञ्चा० ३ चिवः । मुरुपडराजं प्रत्युपकारित्वात् , केयले प्रागुक्तविद्याकथानक
यानक | मंताइसरण-मन्त्राऽऽदिस्मरण-नक । मन्त्रविद्याऽऽविध्याने, इव मन्त्रेऽपि प्रयुज्यमाने सम्भाव्यन्ते दोषाः ततस्तदुप
पञ्चा०४ विव०। दर्शनं क्रियते , तवेयं गाथा प्रागिव व्याख्येया , नवरं 'भो बीयंति' पुण्मासाचनमधिकृत्य द्वितीयम्-अपवा- मंता-मत्वा भव्य० । अवधार्येत्यर्थे, सूत्र०१६०१० मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org